Aionian Verses

กินฺตฺวหํ ยุษฺมานฺ วทามิ, ย: กศฺจิตฺ การณํ วินา นิชภฺราเตฺร กุปฺยติ, ส วิจารสภายำ ทณฺฑาโรฺห ภวิษฺยติ; ย: กศฺจิจฺจ สฺวียสหชํ นิรฺพฺโพธํ วทติ, ส มหาสภายำ ทณฺฑาโรฺห ภวิษฺยติ; ปุนศฺจ ตฺวํ มูฒ อิติ วากฺยํ ยทิ กศฺจิตฺ สฺวียภฺราตรํ วกฺติ, ตรฺหิ นรกาคฺเนา ส ทณฺฑาโรฺห ภวิษฺยติฯ (Geenna g1067)
kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātrē kupyati, sa vicārasabhāyāṁ daṇḍārhō bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbōdhaṁ vadati, sa mahāsabhāyāṁ daṇḍārhō bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārhō bhaviṣyati| (Geenna g1067)
ตสฺมาตฺ ตว ทกฺษิณํ เนตฺรํ ยทิ ตฺวำ พาธเต, ตรฺหิ ตนฺเนตฺรมฺ อุตฺปาฏฺย ทูเร นิกฺษิป, ยสฺมาตฺ ตว สรฺวฺววปุโษ นรเก นิกฺเษปาตฺ ตไวกางฺคสฺย นาโศ วรํฯ (Geenna g1067)
tasmāt tava dakṣiṇaṁ nētraṁ yadi tvāṁ bādhatē, tarhi tannētram utpāṭya dūrē nikṣipa, yasmāt tava sarvvavapuṣō narakē nikṣēpāt tavaikāṅgasya nāśō varaṁ| (Geenna g1067)
ยทฺวา ตว ทกฺษิณ: กโร ยทิ ตฺวำ พาธเต, ตรฺหิ ตํ กรํ ฉิตฺตฺวา ทูเร นิกฺษิป, ยต: สรฺวฺววปุโษ นรเก นิกฺเษปาตฺ เอกางฺคสฺย นาโศ วรํฯ (Geenna g1067)
yadvā tava dakṣiṇaḥ karō yadi tvāṁ bādhatē, tarhi taṁ karaṁ chittvā dūrē nikṣipa, yataḥ sarvvavapuṣō narakē nikṣēpāt ēkāṅgasya nāśō varaṁ| (Geenna g1067)
เย กายํ หนฺตุํ ศกฺนุวนฺติ นาตฺมานํ, เตโภฺย มา ไภษฺฏ; ย: กายาตฺมาเนา นิรเย นาศยิตุํ, ศกฺโนติ, ตโต พิภีตฯ (Geenna g1067)
yē kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tēbhyō mā bhaiṣṭa; yaḥ kāyātmānau nirayē nāśayituṁ, śaknōti, tatō bibhīta| (Geenna g1067)
อปรญฺจ พต กผรฺนาหูมฺ, ตฺวํ สฺวรฺคํ ยาวทุนฺนโตสิ, กินฺตุ นรเก นิกฺเษปฺสฺยเส, ยสฺมาตฺ ตฺวยิ ยานฺยาศฺจรฺยฺยาณิ กรฺมฺมณฺยการิษต, ยทิ ตานิ สิโทมฺนคร อการิษฺยนฺต, ตรฺหิ ตททฺย ยาวทสฺถาสฺยตฺฯ (Hadēs g86)
aparañca bata kapharnāhūm, tvaṁ svargaṁ yāvadunnatōsi, kintu narakē nikṣēpsyasē, yasmāt tvayi yānyāścaryyāṇi karmmaṇyakāriṣata, yadi tāni sidōmnagara akāriṣyanta, tarhi tadadya yāvadasthāsyat| (Hadēs g86)
โย มนุชสุตสฺย วิรุทฺธำ กถำ กถยติ, ตสฺยาปราธสฺย กฺษมา ภวิตุํ ศกฺโนติ, กินฺตุ ย: กศฺจิตฺ ปวิตฺรสฺยาตฺมโน วิรุทฺธำ กถำ กถยติ เนหโลเก น เปฺรตฺย ตสฺยาปราธสฺย กฺษมา ภวิตุํ ศกฺโนติฯ (aiōn g165)
yō manujasutasya viruddhāṁ kathāṁ kathayati, tasyāparādhasya kṣamā bhavituṁ śaknōti, kintu yaḥ kaścit pavitrasyātmanō viruddhāṁ kathāṁ kathayati nēhalōkē na prētya tasyāparādhasya kṣamā bhavituṁ śaknōti| (aiōn g165)
อปรํ กณฺฏกานำ มเธฺย พีชานฺยุปฺตานิ ตทรฺถ เอษ: ; เกนจิตฺ กถายำ ศฺรุตายำ สำสาริกจินฺตาภิ รฺภฺรานฺติภิศฺจ สา คฺรสฺยเต, เตน สา มา วิผลา ภวติฯ (aiōn g165)
aparaṁ kaṇṭakānāṁ madhyē bījānyuptāni tadartha ēṣaḥ; kēnacit kathāyāṁ śrutāyāṁ sāṁsārikacintābhi rbhrāntibhiśca sā grasyatē, tēna sā mā viphalā bhavati| (aiōn g165)
วนฺยยวสานิ ปาปาตฺมน: สนฺตานา: ฯ เยน ริปุณา ตานฺยุปฺตานิ ส ศยตาน: , กรฺตฺตนสมยศฺจ ชคต: เศษ: , กรฺตฺตกา: สฺวรฺคียทูตา: ฯ (aiōn g165)
vanyayavasāni pāpātmanaḥ santānāḥ| yēna ripuṇā tānyuptāni sa śayatānaḥ, karttanasamayaśca jagataḥ śēṣaḥ, karttakāḥ svargīyadūtāḥ| (aiōn g165)
ยถา วนฺยยวสานิ สํคฺฤหฺย ทาหฺยนฺเต, ตถา ชคต: เศเษ ภวิษฺยติ; (aiōn g165)
yathā vanyayavasāni saṁgr̥hya dāhyantē, tathā jagataḥ śēṣē bhaviṣyati; (aiōn g165)
ตไถว ชคต: เศเษ ภวิษฺยติ, ผลต: สฺวรฺคียทูตา อาคตฺย ปุณฺยวชฺชนานำ มธฺยาตฺ ปาปิน: ปฺฤถกฺ กฺฤตฺวา วหฺนิกุณฺเฑ นิกฺเษปฺสฺยนฺติ, (aiōn g165)
tathaiva jagataḥ śēṣē bhaviṣyati, phalataḥ svargīyadūtā āgatya puṇyavajjanānāṁ madhyāt pāpinaḥ pr̥thak kr̥tvā vahnikuṇḍē nikṣēpsyanti, (aiōn g165)
อโต'หํ ตฺวำ วทามิ, ตฺวํ ปิตร: (ปฺรสฺตร: ) อหญฺจ ตสฺย ปฺรสฺตรโสฺยปริ สฺวมณฺฑลีํ นิรฺมฺมาสฺยามิ, เตน นิรโย พลาตฺ ตำ ปราเชตุํ น ศกฺษฺยติฯ (Hadēs g86)
atō'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyōpari svamaṇḍalīṁ nirmmāsyāmi, tēna nirayō balāt tāṁ parājētuṁ na śakṣyati| (Hadēs g86)
ตสฺมาตฺ ตว กรศฺจรโณ วา ยทิ ตฺวำ พาธเต, ตรฺหิ ตํ ฉิตฺตฺวา นิกฺษิป, ทฺวิกรสฺย ทฺวิปทสฺย วา ตวานปฺตวเหฺนา นิกฺเษปาตฺ, ขญฺชสฺย วา ฉินฺนหสฺตสฺย ตว ชีวเน ปฺรเวโศ วรํฯ (aiōnios g166)
tasmāt tava karaścaraṇō vā yadi tvāṁ bādhatē, tarhi taṁ chittvā nikṣipa, dvikarasya dvipadasya vā tavānaptavahnau nikṣēpāt, khañjasya vā chinnahastasya tava jīvanē pravēśō varaṁ| (aiōnios g166)
อปรํ ตว เนตฺรํ ยทิ ตฺวำ พาธเต, ตรฺหิ ตทปฺยุตฺปาวฺย นิกฺษิป, ทฺวิเนตฺรสฺย นรกาคฺเนา นิกฺเษปาตฺ กาณสฺย ตว ชีวเน ปฺรเวโศ วรํฯ (Geenna g1067)
aparaṁ tava nētraṁ yadi tvāṁ bādhatē, tarhi tadapyutpāvya nikṣipa, dvinētrasya narakāgnau nikṣēpāt kāṇasya tava jīvanē pravēśō varaṁ| (Geenna g1067)
อปรมฺ เอก อาคตฺย ตํ ปปฺรจฺฉ, เห ปรมคุโร, อนนฺตายุ: ปฺราปฺตุํ มยา กึ กึ สตฺกรฺมฺม กรฺตฺตวฺยํ? (aiōnios g166)
aparam ēka āgatya taṁ papraccha, hē paramagurō, anantāyuḥ prāptuṁ mayā kiṁ kiṁ satkarmma karttavyaṁ? (aiōnios g166)
อนฺยจฺจ ย: กศฺจิตฺ มม นามการณาตฺ คฺฤหํ วา ภฺราตรํ วา ภคินีํ วา ปิตรํ วา มาตรํ วา ชายำ วา พาลกํ วา ภูมึ ปริตฺยชติ, ส เตษำ ศตคุณํ ลปฺสฺยเต, อนนฺตายุโม'ธิการิตฺวญฺจ ปฺราปฺสฺยติฯ (aiōnios g166)
anyacca yaḥ kaścit mama nāmakāraṇāt gr̥haṁ vā bhrātaraṁ vā bhaginīṁ vā pitaraṁ vā mātaraṁ vā jāyāṁ vā bālakaṁ vā bhūmiṁ parityajati, sa tēṣāṁ śataguṇaṁ lapsyatē, anantāyumō'dhikāritvañca prāpsyati| (aiōnios g166)
ตโต มารฺคปารฺศฺว อุฑุมฺพรวฺฤกฺษเมกํ วิโลกฺย ตตฺสมีปํ คตฺวา ปตฺราณิ วินา กิมปิ น ปฺราปฺย ตํ ปาทปํ โปฺรวาจ, อทฺยารภฺย กทาปิ ตฺวยิ ผลํ น ภวตุ; เตน ตตฺกฺษณาตฺ ส อุฑุมฺพรมาหีรุห: ศุษฺกตำ คต: ฯ (aiōn g165)
tatō mārgapārśva uḍumbaravr̥kṣamēkaṁ vilōkya tatsamīpaṁ gatvā patrāṇi vinā kimapi na prāpya taṁ pādapaṁ prōvāca, adyārabhya kadāpi tvayi phalaṁ na bhavatu; tēna tatkṣaṇāt sa uḍumbaramāhīruhaḥ śuṣkatāṁ gataḥ| (aiōn g165)
กญฺจน ปฺราปฺย สฺวโต ทฺวิคุณนรกภาชนํ ตํ กุรุถฯ (Geenna g1067)
kañcana prāpya svatō dviguṇanarakabhājanaṁ taṁ kurutha| (Geenna g1067)
เร ภุชคา: กฺฤษฺณภุชควํศา: , ยูยํ กถํ นรกทณฺฑาทฺ รกฺษิษฺยเธฺวฯ (Geenna g1067)
rē bhujagāḥ kr̥ṣṇabhujagavaṁśāḥ, yūyaṁ kathaṁ narakadaṇḍād rakṣiṣyadhvē| (Geenna g1067)
อนนฺตรํ ตสฺมินฺ ไชตุนปรฺวฺวโตปริ สมุปวิษฺเฏ ศิษฺยาสฺตสฺย สมีปมาคตฺย คุปฺตํ ปปฺรจฺฉุ: , เอตา ฆฏนา: กทา ภวิษฺยนฺติ? ภวต อาคมนสฺย ยุคานฺตสฺย จ กึ ลกฺษฺม? ตทสฺมานฺ วทตุฯ (aiōn g165)
anantaraṁ tasmin jaitunaparvvatōpari samupaviṣṭē śiṣyāstasya samīpamāgatya guptaṁ papracchuḥ, ētā ghaṭanāḥ kadā bhaviṣyanti? bhavata āgamanasya yugāntasya ca kiṁ lakṣma? tadasmān vadatu| (aiōn g165)
ปศฺจาตฺ ส วามสฺถิตานฺ ชนานฺ วทิษฺยติ, เร ศาปคฺรสฺตา: สรฺเวฺว, ไศตาเน ตสฺย ทูเตภฺยศฺจ โย'นนฺตวหฺนิราสาทิต อาเสฺต, ยูยํ มทนฺติกาตฺ ตมคฺนึ คจฺฉตฯ (aiōnios g166)
paścāt sa vāmasthitān janān vadiṣyati, rē śāpagrastāḥ sarvvē, śaitānē tasya dūtēbhyaśca yō'nantavahnirāsādita āstē, yūyaṁ madantikāt tamagniṁ gacchata| (aiōnios g166)
ปศฺจาทมฺยนนฺตศาสฺตึ กินฺตุ ธารฺมฺมิกา อนนฺตายุษํ โภกฺตุํ ยาสฺยนฺติฯ (aiōnios g166)
paścādamyanantaśāstiṁ kintu dhārmmikā anantāyuṣaṁ bhōktuṁ yāsyanti| (aiōnios g166)
ปศฺยต, ชคทนฺตํ ยาวตฺ สทาหํ ยุษฺมาภิ: สากํ ติษฺฐามิฯ อิติฯ (aiōn g165)
paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti| (aiōn g165)
กินฺตุ ย: กศฺจิตฺ ปวิตฺรมาตฺมานํ นินฺทติ ตสฺยาปราธสฺย กฺษมา กทาปิ น ภวิษฺยติ โสนนฺตทณฺฑสฺยาโรฺห ภวิษฺยติฯ (aiōn g165, aiōnios g166)
kintu yaḥ kaścit pavitramātmānaṁ nindati tasyāparādhasya kṣamā kadāpi na bhaviṣyati sōnantadaṇḍasyārhō bhaviṣyati| (aiōn g165, aiōnios g166)
เย ชนา: กถำ ศฺฤณฺวนฺติ กินฺตุ สำสาริกี จินฺตา ธนภฺรานฺติ รฺวิษยโลภศฺจ เอเต สรฺเวฺว อุปสฺถาย ตำ กถำ คฺรสนฺติ ตต: มา วิผลา ภวติ (aiōn g165)
yē janāḥ kathāṁ śr̥ṇvanti kintu sāṁsārikī cintā dhanabhrānti rviṣayalōbhaśca ētē sarvvē upasthāya tāṁ kathāṁ grasanti tataḥ mā viphalā bhavati (aiōn g165)
ยสฺมาตฺ ยตฺร กีฏา น มฺริยนฺเต วหฺนิศฺจ น นิรฺวฺวาติ, ตสฺมินฺ อนิรฺวฺวาณานลนรเก กรทฺวยวสฺตว คมนาตฺ กรหีนสฺย สฺวรฺคปฺรเวศสฺตว เกฺษมํฯ (Geenna g1067)
yasmāt yatra kīṭā na mriyantē vahniśca na nirvvāti, tasmin anirvvāṇānalanarakē karadvayavastava gamanāt karahīnasya svargapravēśastava kṣēmaṁ| (Geenna g1067)
ยโต ยตฺร กีฏา น มฺริยนฺเต วหฺนิศฺจ น นิรฺวฺวาติ, ตสฺมินฺ 'นิรฺวฺวาณวเหฺนา นรเก ทฺวิปาทวตสฺตว นิกฺเษปาตฺ ปาทหีนสฺย สฺวรฺคปฺรเวศสฺตว เกฺษมํฯ (Geenna g1067)
yatō yatra kīṭā na mriyantē vahniśca na nirvvāti, tasmin 'nirvvāṇavahnau narakē dvipādavatastava nikṣēpāt pādahīnasya svargapravēśastava kṣēmaṁ| (Geenna g1067)
ตสฺมิน 'นิรฺวฺวาณวเหฺนา นรเก ทฺวิเนตฺรสฺย ตว นิกฺเษปาทฺ เอกเนตฺรวต อีศฺวรราเชฺย ปฺรเวศสฺตว เกฺษมํฯ (Geenna g1067)
tasmina 'nirvvāṇavahnau narakē dvinētrasya tava nikṣēpād ēkanētravata īśvararājyē pravēśastava kṣēmaṁ| (Geenna g1067)
อถ ส วรฺตฺมนา ยาติ, เอตรฺหิ ชน เอโก ธาวนฺ อาคตฺย ตตฺสมฺมุเข ชานุนี ปาตยิตฺวา ปฺฤษฺฏวานฺ, โภ: ปรมคุโร, อนนฺตายุ: ปฺราปฺตเย มยา กึ กรฺตฺตวฺยํ? (aiōnios g166)
atha sa vartmanā yāti, ētarhi jana ēkō dhāvan āgatya tatsammukhē jānunī pātayitvā pr̥ṣṭavān, bhōḥ paramagurō, anantāyuḥ prāptayē mayā kiṁ karttavyaṁ? (aiōnios g166)
คฺฤหภฺราตฺฤภคินีปิตฺฤมาตฺฤปตฺนีสนฺตานภูมีนามิห ศตคุณานฺ เปฺรตฺยานนฺตายุศฺจ น ปฺราปฺโนติ ตาทฺฤศ: โกปิ นาสฺติฯ (aiōn g165, aiōnios g166)
gr̥habhrātr̥bhaginīpitr̥mātr̥patnīsantānabhūmīnāmiha śataguṇān prētyānantāyuśca na prāpnōti tādr̥śaḥ kōpi nāsti| (aiōn g165, aiōnios g166)
อทฺยารภฺย โกปิ มานวสฺตฺวตฺต: ผลํ น ภุญฺชีต; อิมำ กถำ ตสฺย ศิษฺยา: ศุศฺรุวุ: ฯ (aiōn g165)
adyārabhya kōpi mānavastvattaḥ phalaṁ na bhuñjīta; imāṁ kathāṁ tasya śiṣyāḥ śuśruvuḥ| (aiōn g165)
ตถา ส ยากูโพ วํโศปริ สรฺวฺวทา ราชตฺวํ กริษฺยติ, ตสฺย ราชตฺวสฺยานฺโต น ภวิษฺยติฯ (aiōn g165)
tathā sa yākūbō vaṁśōpari sarvvadā rājatvaṁ kariṣyati, tasya rājatvasyāntō na bhaviṣyati| (aiōn g165)
อิพฺราหีมิ จ ตทฺวํเศ ยา ทยาสฺติ สไทว ตำฯ สฺมฺฤตฺวา ปุรา ปิตฺฤณำ โน ยถา สากฺษาตฺ ปฺรติศฺรุตํฯ (aiōn g165)
ibrāhīmi ca tadvaṁśē yā dayāsti sadaiva tāṁ| smr̥tvā purā pitr̥ṇāṁ nō yathā sākṣāt pratiśrutaṁ| (aiōn g165)
สฺฤษฺเฏ: ปฺรถมต: สฺวีไย: ปวิไตฺร รฺภาวิวาทิภิ: ฯ (aiōn g165)
sr̥ṣṭēḥ prathamataḥ svīyaiḥ pavitrai rbhāvivādibhiḥ| (aiōn g165)
อถ ภูตา วินเยน ชคทุ: , คภีรํ ครฺตฺตํ คนฺตุํ มาชฺญาปยาสฺมานฺฯ (Abyssos g12)
atha bhūtā vinayēna jagaduḥ, gabhīraṁ garttaṁ gantuṁ mājñāpayāsmān| (Abyssos g12)
เห กผรฺนาหูมฺ, ตฺวํ สฺวรฺคํ ยาวทฺ อุนฺนตา กินฺตุ นรกํ ยาวตฺ นฺยคฺภวิษฺยสิฯ (Hadēs g86)
hē kapharnāhūm, tvaṁ svargaṁ yāvad unnatā kintu narakaṁ yāvat nyagbhaviṣyasi| (Hadēs g86)
อนนฺตรมฺ เอโก วฺยวสฺถาปก อุตฺถาย ตํ ปรีกฺษิตุํ ปปฺรจฺฉ, เห อุปเทศก อนนฺตายุษ: ปฺราปฺตเย มยา กึ กรณียํ? (aiōnios g166)
anantaram ēkō vyavasthāpaka utthāya taṁ parīkṣituṁ papraccha, hē upadēśaka anantāyuṣaḥ prāptayē mayā kiṁ karaṇīyaṁ? (aiōnios g166)
ตรฺหิ กสฺมาทฺ เภตวฺยมฺ อิตฺยหํ วทามิ, ย: ศรีรํ นาศยิตฺวา นรกํ นิกฺเษปฺตุํ ศกฺโนติ ตสฺมาเทว ภยํ กุรุต, ปุนรปิ วทามิ ตสฺมาเทว ภยํ กุรุตฯ (Geenna g1067)
tarhi kasmād bhētavyam ityahaṁ vadāmi, yaḥ śarīraṁ nāśayitvā narakaṁ nikṣēptuṁ śaknōti tasmādēva bhayaṁ kuruta, punarapi vadāmi tasmādēva bhayaṁ kuruta| (Geenna g1067)
เตไนว ปฺรภุสฺตมยถารฺถกฺฤตมฺ อธีศํ ตทฺพุทฺธิไนปุณฺยาตฺ ปฺรศศํส; อิตฺถํ ทีปฺติรูปสนฺตาเนภฺย เอตตฺสํสารสฺย สนฺตานา วรฺตฺตมานกาเล'ธิกพุทฺธิมนฺโต ภวนฺติฯ (aiōn g165)
tēnaiva prabhustamayathārthakr̥tam adhīśaṁ tadbuddhinaipuṇyāt praśaśaṁsa; itthaṁ dīptirūpasantānēbhya ētatsaṁsārasya santānā varttamānakālē'dhikabuddhimantō bhavanti| (aiōn g165)
อโต วทามิ ยูยมปฺยยถารฺเถน ธเนน มิตฺราณิ ลภธฺวํ ตโต ยุษฺมาสุ ปทภฺรษฺเฏษฺวปิ ตานิ จิรกาลมฺ อาศฺรยํ ทาสฺยนฺติฯ (aiōnios g166)
atō vadāmi yūyamapyayathārthēna dhanēna mitrāṇi labhadhvaṁ tatō yuṣmāsu padabhraṣṭēṣvapi tāni cirakālam āśrayaṁ dāsyanti| (aiōnios g166)
ปศฺจาตฺ ส ธนวานปิ มมาร, ตํ ศฺมศาเน สฺถาปยามาสุศฺจ; กินฺตุ ปรโลเก ส เวทนากุล: สนฺ อูรฺทฺธฺวำ นิรีกฺษฺย พหุทูราทฺ อิพฺราหีมํ ตตฺโกฺรฑ อิลิยาสรญฺจ วิโลกฺย รุวนฺนุวาจ; (Hadēs g86)
paścāt sa dhanavānapi mamāra, taṁ śmaśānē sthāpayāmāsuśca; kintu paralōkē sa vēdanākulaḥ san ūrddhvāṁ nirīkṣya bahudūrād ibrāhīmaṁ tatkrōḍa iliyāsarañca vilōkya ruvannuvāca; (Hadēs g86)
อปรมฺ เอโกธิปติสฺตํ ปปฺรจฺฉ, เห ปรมคุโร, อนนฺตายุษ: ปฺราปฺตเย มยา กึ กรฺตฺตวฺยํ? (aiōnios g166)
aparam ēkōdhipatistaṁ papraccha, hē paramagurō, anantāyuṣaḥ prāptayē mayā kiṁ karttavyaṁ? (aiōnios g166)
อิห กาเล ตโต'ธิกํ ปรกาเล 'นนฺตายุศฺจ น ปฺราปฺสฺยติ โลก อีทฺฤศ: โกปิ นาสฺติฯ (aiōn g165, aiōnios g166)
iha kālē tatō'dhikaṁ parakālē 'nantāyuśca na prāpsyati lōka īdr̥śaḥ kōpi nāsti| (aiōn g165, aiōnios g166)
ตทา ยีศุ: ปฺรตฺยุวาจ, เอตสฺย ชคโต โลกา วิวหนฺติ วาคฺทตฺตาศฺจ ภวนฺติ (aiōn g165)
tadā yīśuḥ pratyuvāca, ētasya jagatō lōkā vivahanti vāgdattāśca bhavanti (aiōn g165)
กินฺตุ เย ตชฺชคตฺปฺราปฺติโยคฺยเตฺวน คณิตำ ภวิษฺยนฺติ ศฺมศานาจฺโจตฺถาสฺยนฺติ เต น วิวหนฺติ วาคฺทตฺตาศฺจ น ภวนฺติ, (aiōn g165)
kintu yē tajjagatprāptiyōgyatvēna gaṇitāṁ bhaviṣyanti śmaśānāccōtthāsyanti tē na vivahanti vāgdattāśca na bhavanti, (aiōn g165)
ตสฺมาทฺ ย: กศฺจิตฺ ตสฺมินฺ วิศฺวสิษฺยติ โส'วินาศฺย: สนฺ อนนฺตายุ: ปฺราปฺสฺยติฯ (aiōnios g166)
tasmād yaḥ kaścit tasmin viśvasiṣyati sō'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
อีศฺวร อิตฺถํ ชคททยต ยตฺ สฺวมทฺวิตียํ ตนยํ ปฺราททาตฺ ตโต ย: กศฺจิตฺ ตสฺมินฺ วิศฺวสิษฺยติ โส'วินาศฺย: สนฺ อนนฺตายุ: ปฺราปฺสฺยติฯ (aiōnios g166)
īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tatō yaḥ kaścit tasmin viśvasiṣyati sō'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
ย: กศฺจิตฺ ปุเตฺร วิศฺวสิติ ส เอวานนฺตมฺ ปรมายุ: ปฺราปฺโนติ กินฺตุ ย: กศฺจิตฺ ปุเตฺร น วิศฺวสิติ ส ปรมายุโษ ทรฺศนํ น ปฺราปฺโนติ กินฺตฺวีศฺวรสฺย โกปภาชนํ ภูตฺวา ติษฺฐติฯ (aiōnios g166)
yaḥ kaścit putrē viśvasiti sa ēvānantam paramāyuḥ prāpnōti kintu yaḥ kaścit putrē na viśvasiti sa paramāyuṣō darśanaṁ na prāpnōti kintvīśvarasya kōpabhājanaṁ bhūtvā tiṣṭhati| (aiōnios g166)
กินฺตุ มยา ทตฺตํ ปานียํ ย: ปิวติ ส ปุน: กทาปิ ตฺฤษารฺตฺโต น ภวิษฺยติฯ มยา ทตฺตมฺ อิทํ โตยํ ตสฺยานฺต: ปฺรสฺรวณรูปํ ภูตฺวา อนนฺตายุรฺยาวตฺ โสฺรษฺยติฯ (aiōn g165, aiōnios g166)
kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tr̥ṣārttō na bhaviṣyati| mayā dattam idaṁ tōyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat srōṣyati| (aiōn g165, aiōnios g166)
ยศฺฉินตฺติ ส เวตนํ ลภเต อนนฺตายุ: สฺวรูปํ ศสฺยํ ส คฺฤหฺลาติ จ, เตไนว วปฺตา เฉตฺตา จ ยุคปทฺ อานนฺทต: ฯ (aiōnios g166)
yaśchinatti sa vētanaṁ labhatē anantāyuḥsvarūpaṁ śasyaṁ sa gr̥hlāti ca, tēnaiva vaptā chēttā ca yugapad ānandataḥ| (aiōnios g166)
ยุษฺมานาหํ ยถารฺถตรํ วทามิ โย ชโน มม วากฺยํ ศฺรุตฺวา มตฺเปฺรรเก วิศฺวสิติ โสนนฺตายุ: ปฺราปฺโนติ กทาปิ ทณฺฑพาชนํ น ภวติ นิธนาทุตฺถาย ปรมายุ: ปฺราปฺโนติฯ (aiōnios g166)
yuṣmānāhaṁ yathārthataraṁ vadāmi yō janō mama vākyaṁ śrutvā matprērakē viśvasiti sōnantāyuḥ prāpnōti kadāpi daṇḍabājanaṁ na bhavati nidhanādutthāya paramāyuḥ prāpnōti| (aiōnios g166)
ธรฺมฺมปุสฺตกานิ ยูยมฺ อาโลจยธฺวํ ไต รฺวาไกฺยรนนฺตายุ: ปฺราปฺสฺยาม อิติ ยูยํ พุธฺยเธฺว ตทฺธรฺมฺมปุสฺตกานิ มทรฺเถ ปฺรมาณํ ททติฯ (aiōnios g166)
dharmmapustakāni yūyam ālōcayadhvaṁ tai rvākyairanantāyuḥ prāpsyāma iti yūyaṁ budhyadhvē taddharmmapustakāni madarthē pramāṇaṁ dadati| (aiōnios g166)
กฺษยณียภกฺษฺยารฺถํ มา ศฺรามิษฺฏ กินฺตฺวนฺตายุรฺภกฺษฺยารฺถํ ศฺรามฺยต, ตสฺมาตฺ ตาทฺฤศํ ภกฺษฺยํ มนุชปุโตฺร ยุษฺมาภฺยํ ทาสฺยติ; ตสฺมินฺ ตาต อีศฺวร: ปฺรมาณํ ปฺราทาตฺฯ (aiōnios g166)
kṣayaṇīyabhakṣyārthaṁ mā śrāmiṣṭa kintvantāyurbhakṣyārthaṁ śrāmyata, tasmāt tādr̥śaṁ bhakṣyaṁ manujaputrō yuṣmābhyaṁ dāsyati; tasmin tāta īśvaraḥ pramāṇaṁ prādāt| (aiōnios g166)
ย: กศฺจินฺ มานวสุตํ วิโลกฺย วิศฺวสิติ ส เศษทิเน มโยตฺถาปิต: สนฺ อนนฺตายุ: ปฺราปฺสฺยติ อิติ มตฺเปฺรรกสฺยาภิมตํฯ (aiōnios g166)
yaḥ kaścin mānavasutaṁ vilōkya viśvasiti sa śēṣadinē mayōtthāpitaḥ san anantāyuḥ prāpsyati iti matprērakasyābhimataṁ| (aiōnios g166)
อหํ ยุษฺมานฺ ยถารฺถตรํ วทามิ โย ชโน มยิ วิศฺวาสํ กโรติ โสนนฺตายุ: ปฺราปฺโนติฯ (aiōnios g166)
ahaṁ yuṣmān yathārthataraṁ vadāmi yō janō mayi viśvāsaṁ karōti sōnantāyuḥ prāpnōti| (aiōnios g166)
ยชฺชีวนภกฺษฺยํ สฺวรฺคาทาคจฺฉตฺ โสหเมว อิทํ ภกฺษฺยํ โย ชโน ภุงฺกฺตฺเต ส นิตฺยชีวี ภวิษฺยติฯ ปุนศฺจ ชคโต ชีวนารฺถมหํ ยตฺ สฺวกียปิศิตํ ทาสฺยามิ ตเทว มยา วิตริตํ ภกฺษฺยมฺฯ (aiōn g165)
yajjīvanabhakṣyaṁ svargādāgacchat sōhamēva idaṁ bhakṣyaṁ yō janō bhuṅkttē sa nityajīvī bhaviṣyati| punaśca jagatō jīvanārthamahaṁ yat svakīyapiśitaṁ dāsyāmi tadēva mayā vitaritaṁ bhakṣyam| (aiōn g165)
โย มมามิษํ สฺวาทติ มม สุธิรญฺจ ปิวติ โสนนฺตายุ: ปฺราปฺโนติ ตต: เศเษ'หฺนิ ตมหมฺ อุตฺถาปยิษฺยามิฯ (aiōnios g166)
yō mamāmiṣaṁ svādati mama sudhirañca pivati sōnantāyuḥ prāpnōti tataḥ śēṣē'hni tamaham utthāpayiṣyāmi| (aiōnios g166)
ยทฺภกฺษฺยํ สฺวรฺคาทาคจฺฉตฺ ตทิทํ ยนฺมานฺนำ สฺวาทิตฺวา ยุษฺมากํ ปิตโร'มฺริยนฺต ตาทฺฤศมฺ อิทํ ภกฺษฺยํ น ภวติ อิทํ ภกฺษฺยํ โย ภกฺษติ ส นิตฺยํ ชีวิษฺยติฯ (aiōn g165)
yadbhakṣyaṁ svargādāgacchat tadidaṁ yanmānnāṁ svāditvā yuṣmākaṁ pitarō'mriyanta tādr̥śam idaṁ bhakṣyaṁ na bhavati idaṁ bhakṣyaṁ yō bhakṣati sa nityaṁ jīviṣyati| (aiōn g165)
ตต: ศิโมนฺ ปิตร: ปฺรตฺยโวจตฺ เห ปฺรโภ กสฺยาภฺยรฺณํ คมิษฺยาม: ? (aiōnios g166)
tataḥ śimōn pitaraḥ pratyavōcat hē prabhō kasyābhyarṇaṁ gamiṣyāmaḥ? (aiōnios g166)
ทาสศฺจ นิรนฺตรํ นิเวศเน น ติษฺฐติ กินฺตุ ปุโตฺร นิรนฺตรํ ติษฺฐติฯ (aiōn g165)
dāsaśca nirantaraṁ nivēśanē na tiṣṭhati kintu putrō nirantaraṁ tiṣṭhati| (aiōn g165)
อหํ ยุษฺมภฺยมฺ อตีว ยถารฺถํ กถยามิ โย นโร มทียํ วาจํ มนฺยเต ส กทาจน นิธนํ น ทฺรกฺษฺยติฯ (aiōn g165)
ahaṁ yuṣmabhyam atīva yathārthaṁ kathayāmi yō narō madīyaṁ vācaṁ manyatē sa kadācana nidhanaṁ na drakṣyati| (aiōn g165)
ยิหูทียาสฺตมวทนฺ ตฺวํ ภูตคฺรสฺต อิตีทานีมฺ อไวษฺมฯ อิพฺราหีมฺ ภวิษฺยทฺวาทินญฺจ สรฺเวฺว มฺฤตา: กินฺตุ ตฺวํ ภาษเส โย นโร มม ภารตีํ คฺฤหฺลาติ ส ชาตุ นิธานาสฺวาทํ น ลปฺสฺยเตฯ (aiōn g165)
yihūdīyāstamavadan tvaṁ bhūtagrasta itīdānīm avaiṣma| ibrāhīm bhaviṣyadvādinañca sarvvē mr̥tāḥ kintu tvaṁ bhāṣasē yō narō mama bhāratīṁ gr̥hlāti sa jātu nidhānāsvādaṁ na lapsyatē| (aiōn g165)
โกปิ มนุโษฺย ชนฺมานฺธาย จกฺษุษี อททาตฺ ชคทารมฺภาทฺ เอตาทฺฤศีํ กถำ โกปิ กทาปิ นาศฺฤโณตฺฯ (aiōn g165)
kōpi manuṣyō janmāndhāya cakṣuṣī adadāt jagadārambhād ētādr̥śīṁ kathāṁ kōpi kadāpi nāśr̥ṇōt| (aiōn g165)
อหํ เตโภฺย'นนฺตายุ รฺททามิ, เต กทาปิ น นํกฺษฺยนฺติ โกปิ มม กราตฺ ตานฺ หรฺตฺตุํ น ศกฺษฺยติฯ (aiōn g165, aiōnios g166)
ahaṁ tēbhyō'nantāyu rdadāmi, tē kadāpi na naṁkṣyanti kōpi mama karāt tān harttuṁ na śakṣyati| (aiōn g165, aiōnios g166)
ย: กศฺจน จ ชีวนฺ มยิ วิศฺวสิติ ส กทาปิ น มริษฺยติ, อสฺยำ กถายำ กึ วิศฺวสิษิ? (aiōn g165)
yaḥ kaścana ca jīvan mayi viśvasiti sa kadāpi na mariṣyati, asyāṁ kathāyāṁ kiṁ viśvasiṣi? (aiōn g165)
โย ชเน นิชปฺราณานฺ ปฺริยานฺ ชานาติ ส ตานฺ หารยิษฺยติ กินฺตุ เย ชน อิหโลเก นิชปฺราณานฺ อปฺริยานฺ ชานาติ เสนนฺตายุ: ปฺราปฺตุํ ตานฺ รกฺษิษฺยติฯ (aiōnios g166)
yō janē nijaprāṇān priyān jānāti sa tān hārayiṣyati kintu yē jana ihalōkē nijaprāṇān apriyān jānāti sēnantāyuḥ prāptuṁ tān rakṣiṣyati| (aiōnios g166)
ตทา โลกา อกถยนฺ โสภิษิกฺต: สรฺวฺวทา ติษฺฐตีติ วฺยวสฺถาคฺรนฺเถ ศฺรุตมฺ อสฺมาภิ: , ตรฺหิ มนุษฺยปุตฺร: โปฺรตฺถาปิโต ภวิษฺยตีติ วากฺยํ กถํ วทสิ? มนุษฺยปุโตฺรยํ ก: ? (aiōn g165)
tadā lōkā akathayan sōbhiṣiktaḥ sarvvadā tiṣṭhatīti vyavasthāgranthē śrutam asmābhiḥ, tarhi manuṣyaputraḥ prōtthāpitō bhaviṣyatīti vākyaṁ kathaṁ vadasi? manuṣyaputrōyaṁ kaḥ? (aiōn g165)
ตสฺย สาชฺญา อนนฺตายุริตฺยหํ ชานามิ, อเตอวาหํ ยตฺ กถยามิ ตตฺ ปิตา ยถาชฺญาปยตฺ ตไถว กถยามฺยหมฺฯ (aiōnios g166)
tasya sājñā anantāyurityahaṁ jānāmi, ataēvāhaṁ yat kathayāmi tat pitā yathājñāpayat tathaiva kathayāmyaham| (aiōnios g166)
ตต: ปิตร: กถิตวานฺ ภวานฺ กทาปิ มม ปาเทา น ปฺรกฺษาลยิษฺยติฯ ยีศุรกถยทฺ ยทิ ตฺวำ น ปฺรกฺษาลเย ตรฺหิ มยิ ตว โกปฺยํโศ นาสฺติฯ (aiōn g165)
tataḥ pitaraḥ kathitavān bhavān kadāpi mama pādau na prakṣālayiṣyati| yīśurakathayad yadi tvāṁ na prakṣālayē tarhi mayi tava kōpyaṁśō nāsti| (aiōn g165)
ตโต มยา ปิตุ: สมีเป ปฺรารฺถิเต ปิตา นิรนฺตรํ ยุษฺมาภิ: สารฺทฺธํ สฺถาตุมฺ อิตรเมกํ สหายมฺ อรฺถาตฺ สตฺยมยมฺ อาตฺมานํ ยุษฺมากํ นิกฏํ เปฺรษยิษฺยติฯ (aiōn g165)
tatō mayā pituḥ samīpē prārthitē pitā nirantaraṁ yuṣmābhiḥ sārddhaṁ sthātum itaramēkaṁ sahāyam arthāt satyamayam ātmānaṁ yuṣmākaṁ nikaṭaṁ prēṣayiṣyati| (aiōn g165)
ตฺวํ โยโลฺลกานฺ ตสฺย หเสฺต สมรฺปิตวานฺ ส ยถา เตโภฺย'นนฺตายุ รฺททาติ ตทรฺถํ ตฺวํ ปฺราณิมาตฺราณามฺ อธิปติตฺวภารํ ตไสฺม ทตฺตวานฺฯ (aiōnios g166)
tvaṁ yōllōkān tasya hastē samarpitavān sa yathā tēbhyō'nantāyu rdadāti tadarthaṁ tvaṁ prāṇimātrāṇām adhipatitvabhāraṁ tasmai dattavān| (aiōnios g166)
ยสฺตฺวมฺ อทฺวิตีย: สตฺย อีศฺวรสฺตฺวยา เปฺรริตศฺจ ยีศุ: ขฺรีษฺฏ เอตโยรุภโย: ปริจเย ปฺราปฺเต'นนฺตายุ รฺภวติฯ (aiōnios g166)
yastvam advitīyaḥ satya īśvarastvayā prēritaśca yīśuḥ khrīṣṭa ētayōrubhayōḥ paricayē prāptē'nantāyu rbhavati| (aiōnios g166)
ปรโลเก ยโต เหโตสฺตฺวํ มำ ไนว หิ ตฺยกฺษฺยสิฯ สฺวกียํ ปุณฺยวนฺตํ ตฺวํ กฺษยิตุํ ไนว ทาสฺยสิฯ เอวํ ชีวนมารฺคํ ตฺวํ มาเมว ทรฺศยิษฺยสิฯ (Hadēs g86)
paralōkē yatō hētōstvaṁ māṁ naiva hi tyakṣyasi| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ naiva dāsyasi| ēvaṁ jīvanamārgaṁ tvaṁ māmēva darśayiṣyasi| (Hadēs g86)
อิติ ชฺญาตฺวา ทายูทฺ ภวิษฺยทฺวาที สนฺ ภวิษฺยตฺกาลียชฺญาเนน ขฺรีษฺโฏตฺถาเน กถามิมำ กถยามาส ยถา ตสฺยาตฺมา ปรโลเก น ตฺยกฺษฺยเต ตสฺย ศรีรญฺจ น เกฺษษฺยติ; (Hadēs g86)
iti jñātvā dāyūd bhaviṣyadvādī san bhaviṣyatkālīyajñānēna khrīṣṭōtthānē kathāmimāṁ kathayāmāsa yathā tasyātmā paralōkē na tyakṣyatē tasya śarīrañca na kṣēṣyati; (Hadēs g86)
กินฺตุ ชคต: สฺฤษฺฏิมารภฺย อีศฺวโร นิชปวิตฺรภวิษฺยทฺวาทิคโณน ยถา กถิตวานฺ ตทนุสาเรณ สรฺเวฺวษำ การฺยฺยาณำ สิทฺธิปรฺยฺยนฺตํ เตน สฺวรฺเค วาส: กรฺตฺตวฺย: ฯ (aiōn g165)
kintu jagataḥ sr̥ṣṭimārabhya īśvarō nijapavitrabhaviṣyadvādigaṇōna yathā kathitavān tadanusārēṇa sarvvēṣāṁ kāryyāṇāṁ siddhiparyyantaṁ tēna svargē vāsaḥ karttavyaḥ| (aiōn g165)
ตต: เปาลพรฺณพฺพาวกฺโษเภา กถิตวนฺเตา ปฺรถมํ ยุษฺมากํ สนฺนิธาวีศฺวรียกถายา: ปฺรจารณมฺ อุจิตมาสีตฺ กินฺตุํ ตทคฺราหฺยตฺวกรเณน ยูยํ สฺวานฺ อนนฺตายุโษ'โยคฺยานฺ ทรฺศยถ, เอตตฺการณาทฺ วยมฺ อนฺยเทศียโลกานำ สมีปํ คจฺฉาม: ฯ (aiōnios g166)
tataḥ paulabarṇabbāvakṣōbhau kathitavantau prathamaṁ yuṣmākaṁ sannidhāvīśvarīyakathāyāḥ pracāraṇam ucitamāsīt kintuṁ tadagrāhyatvakaraṇēna yūyaṁ svān anantāyuṣō'yōgyān darśayatha, ētatkāraṇād vayam anyadēśīyalōkānāṁ samīpaṁ gacchāmaḥ| (aiōnios g166)
ตทา กถามีทฺฤศีํ ศฺรุตฺวา ภินฺนเทศียา อาหฺลาทิตา: สนฺต: ปฺรโภ: กถำ ธนฺยำ ธนฺยามฺ อวทนฺ, ยาวนฺโต โลกาศฺจ ปรมายุ: ปฺราปฺตินิมิตฺตํ นิรูปิตา อาสนฺ เต วฺยศฺวสนฺฯ (aiōnios g166)
tadā kathāmīdr̥śīṁ śrutvā bhinnadēśīyā āhlāditāḥ santaḥ prabhōḥ kathāṁ dhanyāṁ dhanyām avadan, yāvantō lōkāśca paramāyuḥ prāptinimittaṁ nirūpitā āsan tē vyaśvasan| (aiōnios g166)
อา ปฺรถมาทฺ อีศฺวร: สฺวียานิ สรฺวฺวกรฺมฺมาณิ ชานาติฯ (aiōn g165)
ā prathamād īśvaraḥ svīyāni sarvvakarmmāṇi jānāti| (aiōn g165)
ผลตสฺตสฺยานนฺตศกฺตีศฺวรตฺวาทีนฺยทฺฤศฺยานฺยปิ สฺฤษฺฏิกาลมฺ อารภฺย กรฺมฺมสุ ปฺรกาศมานานิ ทฺฤศฺยนฺเต ตสฺมาตฺ เตษำ โทษปฺรกฺษาลนสฺย ปนฺถา นาสฺติฯ (aïdios g126)
phalatastasyānantaśaktīśvaratvādīnyadr̥śyānyapi sr̥ṣṭikālam ārabhya karmmasu prakāśamānāni dr̥śyantē tasmāt tēṣāṁ dōṣaprakṣālanasya panthā nāsti| (aïdios g126)
อิตฺถํ ต อีศฺวรสฺย สตฺยตำ วิหาย มฺฤษามตมฺ อาศฺริตวนฺต: สจฺจิทานนฺทํ สฺฤษฺฏิกรฺตฺตารํ ตฺยกฺตฺวา สฺฤษฺฏวสฺตุน: ปูชำ เสวาญฺจ กฺฤตวนฺต: ; (aiōn g165)
itthaṁ ta īśvarasya satyatāṁ vihāya mr̥ṣāmatam āśritavantaḥ saccidānandaṁ sr̥ṣṭikarttāraṁ tyaktvā sr̥ṣṭavastunaḥ pūjāṁ sēvāñca kr̥tavantaḥ; (aiōn g165)
วสฺตุตสฺตุ เย ชนา ไธรฺยฺยํ ธฺฤตฺวา สตฺกรฺมฺม กุรฺวฺวนฺโต มหิมา สตฺกาโร'มรตฺวญฺไจตานิ มฺฤคยนฺเต เตโภฺย'นนฺตายุ รฺทาสฺยติฯ (aiōnios g166)
vastutastu yē janā dhairyyaṁ dhr̥tvā satkarmma kurvvantō mahimā satkārō'maratvañcaitāni mr̥gayantē tēbhyō'nantāyu rdāsyati| (aiōnios g166)
เตน มฺฤตฺยุนา ยทฺวตฺ ปาปสฺย ราชตฺวมฺ อภวตฺ ตทฺวทฺ อสฺมากํ ปฺรภุยีศุขฺรีษฺฏทฺวารานนฺตชีวนทายิปุเณฺยนานุคฺรหสฺย ราชตฺวํ ภวติฯ (aiōnios g166)
tēna mr̥tyunā yadvat pāpasya rājatvam abhavat tadvad asmākaṁ prabhuyīśukhrīṣṭadvārānantajīvanadāyipuṇyēnānugrahasya rājatvaṁ bhavati| (aiōnios g166)
กินฺตุ สามฺปฺรตํ ยูยํ ปาปเสวาโต มุกฺตา: สนฺต อีศฺวรสฺย ภฺฤตฺยา'ภวต ตสฺมาทฺ ยุษฺมากํ ปวิตฺรตฺวรูปํ ลภฺยมฺ อนนฺตชีวนรูปญฺจ ผลมฺ อาเสฺตฯ (aiōnios g166)
kintu sāmprataṁ yūyaṁ pāpasēvātō muktāḥ santa īśvarasya bhr̥tyā'bhavata tasmād yuṣmākaṁ pavitratvarūpaṁ labhyam anantajīvanarūpañca phalam āstē| (aiōnios g166)
ยต: ปาปสฺย เวตนํ มรณํ กินฺตฺวสฺมากํ ปฺรภุณา ยีศุขฺรีษฺเฏนานนฺตชีวนมฺ อีศฺวรทตฺตํ ปาริโตษิกมฺ อาเสฺตฯ (aiōnios g166)
yataḥ pāpasya vētanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭēnānantajīvanam īśvaradattaṁ pāritōṣikam āstē| (aiōnios g166)
ตตฺ เกวลํ นหิ กินฺตุ สรฺวฺวาธฺยกฺษ: สรฺวฺวทา สจฺจิทานนฺท อีศฺวโร ย: ขฺรีษฺฏ: โส'ปิ ศารีริกสมฺพนฺเธน เตษำ วํศสมฺภว: ฯ (aiōn g165)
tat kēvalaṁ nahi kintu sarvvādhyakṣaḥ sarvvadā saccidānanda īśvarō yaḥ khrīṣṭaḥ sō'pi śārīrikasambandhēna tēṣāṁ vaṁśasambhavaḥ| (aiōn g165)
โก วา เปฺรตโลกมฺ อวรุหฺย ขฺรีษฺฏํ มฺฤตคณมธฺยาทฺ อาเนษฺยตีติ วากฺ มนสิ ตฺวยา น คทิตวฺยาฯ (Abyssos g12)
kō vā prētalōkam avaruhya khrīṣṭaṁ mr̥tagaṇamadhyād ānēṣyatīti vāk manasi tvayā na gaditavyā| (Abyssos g12)
อีศฺวร: สรฺวฺวานฺ ปฺรติ กฺฤปำ ปฺรกาศยิตุํ สรฺวฺวานฺ อวิศฺวาสิเตฺวน คณยติฯ (eleēsē g1653)
īśvaraḥ sarvvān prati kr̥pāṁ prakāśayituṁ sarvvān aviśvāsitvēna gaṇayati| (eleēsē g1653)
ยโต วสฺตุมาตฺรเมว ตสฺมาตฺ เตน ตไสฺม จาภวตฺ ตทีโย มหิมา สรฺวฺวทา ปฺรกาศิโต ภวตุฯ อิติฯ (aiōn g165)
yatō vastumātramēva tasmāt tēna tasmai cābhavat tadīyō mahimā sarvvadā prakāśitō bhavatu| iti| (aiōn g165)
อปรํ ยูยํ สำสาริกา อิว มาจรต, กินฺตุ สฺวํ สฺวํ สฺวภาวํ ปราวรฺตฺย นูตนาจาริโณ ภวต, ตต อีศฺวรสฺย นิเทศ: กีทฺฤคฺ อุตฺตโม คฺรหณีย: สมฺปูรฺณศฺเจติ ยุษฺมาภิรนุภาวิษฺยเตฯ (aiōn g165)
aparaṁ yūyaṁ sāṁsārikā iva mācarata, kintu svaṁ svaṁ svabhāvaṁ parāvartya nūtanācāriṇō bhavata, tata īśvarasya nidēśaḥ kīdr̥g uttamō grahaṇīyaḥ sampūrṇaścēti yuṣmābhiranubhāviṣyatē| (aiōn g165)
ปูรฺวฺวกาลิกยุเคษุ ปฺรจฺฉนฺนา ยา มนฺตฺรณาธุนา ปฺรกาศิตา ภูตฺวา ภวิษฺยทฺวาทิลิขิตคฺรนฺถคณสฺย ปฺรมาณาทฺ วิศฺวาเสน คฺรหณารฺถํ สทาตนเสฺยศฺวรสฺยาชฺญยา สรฺวฺวเทศียโลกานฺ ชฺญาปฺยเต, (aiōnios g166)
pūrvvakālikayugēṣu pracchannā yā mantraṇādhunā prakāśitā bhūtvā bhaviṣyadvādilikhitagranthagaṇasya pramāṇād viśvāsēna grahaṇārthaṁ sadātanasyēśvarasyājñayā sarvvadēśīyalōkān jñāpyatē, (aiōnios g166)
ตสฺยา มนฺตฺรณายา ชฺญานํ ลพฺธฺวา มยา ย: สุสํวาโท ยีศุขฺรีษฺฏมธิ ปฺรจารฺยฺยเต, ตทนุสาราทฺ ยุษฺมานฺ ธรฺมฺเม สุสฺถิรานฺ กรฺตฺตุํ สมรฺโถ โย'ทฺวิตีย: (aiōnios g166)
tasyā mantraṇāyā jñānaṁ labdhvā mayā yaḥ susaṁvādō yīśukhrīṣṭamadhi pracāryyatē, tadanusārād yuṣmān dharmmē susthirān karttuṁ samarthō yō'dvitīyaḥ (aiōnios g166)
สรฺวฺวชฺญ อีศฺวรสฺตสฺย ธนฺยวาโท ยีศุขฺรีษฺเฏน สนฺตตํ ภูยาตฺฯ อิติฯ (aiōn g165)
sarvvajña īśvarastasya dhanyavādō yīśukhrīṣṭēna santataṁ bhūyāt| iti| (aiōn g165)
ชฺญานี กุตฺร? ศาสฺตฺรี วา กุตฺร? อิหโลกสฺย วิจารตตฺปโร วา กุตฺร? อิหโลกสฺย ชฺญานํ กิมีศฺวเรณ โมหีกฺฤตํ นหิ? (aiōn g165)
jñānī kutra? śāstrī vā kutra? ihalōkasya vicāratatparō vā kutra? ihalōkasya jñānaṁ kimīśvarēṇa mōhīkr̥taṁ nahi? (aiōn g165)
วยํ ชฺญานํ ภาษามเห ตจฺจ สิทฺธโลไก รฺชฺญานมิว มนฺยเต, ตทิหโลกสฺย ชฺญานํ นหิ, อิหโลกสฺย นศฺวราณามฺ อธิปตีนำ วา ชฺญานํ นหิ; (aiōn g165)
vayaṁ jñānaṁ bhāṣāmahē tacca siddhalōkai rjñānamiva manyatē, tadihalōkasya jñānaṁ nahi, ihalōkasya naśvarāṇām adhipatīnāṁ vā jñānaṁ nahi; (aiōn g165)
กินฺตุ กาลาวสฺถายา: ปูรฺวฺวสฺมาทฺ ยตฺ ชฺญานมฺ อสฺมากํ วิภวารฺถมฺ อีศฺวเรณ นิศฺจิตฺย ปฺรจฺฉนฺนํ ตนฺนิคูฒมฺ อีศฺวรียชฺญานํ ปฺรภาษามเหฯ (aiōn g165)
kintu kālāvasthāyāḥ pūrvvasmād yat jñānam asmākaṁ vibhavārtham īśvarēṇa niścitya pracchannaṁ tannigūḍham īśvarīyajñānaṁ prabhāṣāmahē| (aiōn g165)
อิหโลกสฺยาธิปตีนำ เกนาปิ ตตฺ ชฺญานํ น ลพฺธํ, ลพฺเธ สติ เต ปฺรภาววิศิษฺฏํ ปฺรภุํ กฺรุเศ นาหนิษฺยนฺฯ (aiōn g165)
ihalōkasyādhipatīnāṁ kēnāpi tat jñānaṁ na labdhaṁ, labdhē sati tē prabhāvaviśiṣṭaṁ prabhuṁ kruśē nāhaniṣyan| (aiōn g165)
โกปิ สฺวํ น วญฺจยตำฯ ยุษฺมากํ กศฺจน เจทิหโลกสฺย ชฺญาเนน ชฺญานวานหมิติ พุธฺยเต ตรฺหิ ส ยตฺ ชฺญานี ภเวตฺ ตทรฺถํ มูโฒ ภวตุฯ (aiōn g165)
kōpi svaṁ na vañcayatāṁ| yuṣmākaṁ kaścana cēdihalōkasya jñānēna jñānavānahamiti budhyatē tarhi sa yat jñānī bhavēt tadarthaṁ mūḍhō bhavatu| (aiōn g165)
อโต เหโต: ปิศิตาศนํ ยทิ มม ภฺราตุ รฺวิฆฺนสฺวรูปํ ภเวตฺ ตรฺหฺยหํ ยตฺ สฺวภฺราตุ รฺวิฆฺนชนโก น ภเวยํ ตทรฺถํ ยาวชฺชีวนํ ปิศิตํ น โภกฺเษฺยฯ (aiōn g165)
atō hētōḥ piśitāśanaṁ yadi mama bhrātu rvighnasvarūpaṁ bhavēt tarhyahaṁ yat svabhrātu rvighnajanakō na bhavēyaṁ tadarthaṁ yāvajjīvanaṁ piśitaṁ na bhōkṣyē| (aiōn g165)
ตานฺ ปฺรติ ยาเนฺยตานิ ชฆฏิเร ตานฺยสฺมากํ นิทรฺศนานิ ชคต: เศษยุเค วรฺตฺตมานานามฺ อสฺมากํ ศิกฺษารฺถํ ลิขิตานิ จ พภูวุ: ฯ (aiōn g165)
tān prati yānyētāni jaghaṭirē tānyasmākaṁ nidarśanāni jagataḥ śēṣayugē varttamānānām asmākaṁ śikṣārthaṁ likhitāni ca babhūvuḥ| (aiōn g165)
มฺฤโตฺย เต กณฺฏกํ กุตฺร ปรโลก ชย: กฺก เต๚ (Hadēs g86)
mr̥tyō tē kaṇṭakaṁ kutra paralōka jayaḥ kka tē|| (Hadēs g86)
ยต อีศฺวรสฺย ปฺรติมูรฺตฺติ รฺย: ขฺรีษฺฏสฺตสฺย เตชส: สุสํวาทสฺย ปฺรภา ยตฺ ตานฺ น ทีปเยตฺ ตทรฺถมฺ อิห โลกสฺย เทโว'วิศฺวาสินำ ชฺญานนยนมฺ อนฺธีกฺฤตวานฺ เอตโสฺยทาหรณํ เต ภวนฺติฯ (aiōn g165)
yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tējasaḥ susaṁvādasya prabhā yat tān na dīpayēt tadartham iha lōkasya dēvō'viśvāsināṁ jñānanayanam andhīkr̥tavān ētasyōdāharaṇaṁ tē bhavanti| (aiōn g165)
กฺษณมาตฺรสฺถายิ ยเทตตฺ ลฆิษฺฐํ ทุ: ขํ ตทฺ อติพาหุเลฺยนาสฺมากมฺ อนนฺตกาลสฺถายิ คริษฺฐสุขํ สาธยติ, (aiōnios g166)
kṣaṇamātrasthāyi yadētat laghiṣṭhaṁ duḥkhaṁ tad atibāhulyēnāsmākam anantakālasthāyi gariṣṭhasukhaṁ sādhayati, (aiōnios g166)
ยโต วยํ ปฺรตฺยกฺษานฺ วิษยานฺ อนุทฺทิศฺยาปฺรตฺยกฺษานฺ อุทฺทิศาม: ฯ ยโต เหโต: ปฺรตฺยกฺษวิษยา: กฺษณมาตฺรสฺถายิน: กินฺตฺวปฺรตฺยกฺษา อนนฺตกาลสฺถายิน: ฯ (aiōnios g166)
yatō vayaṁ pratyakṣān viṣayān anuddiśyāpratyakṣān uddiśāmaḥ| yatō hētōḥ pratyakṣaviṣayāḥ kṣaṇamātrasthāyinaḥ kintvapratyakṣā anantakālasthāyinaḥ| (aiōnios g166)
อปรมฺ อสฺมากมฺ เอตสฺมินฺ ปารฺถิเว ทูษฺยรูเป เวศฺมนิ ชีรฺเณ สตีศฺวเรณ นิรฺมฺมิตมฺ อกรกฺฤตมฺ อสฺมากมฺ อนนฺตกาลสฺถายิ เวศฺไมกํ สฺวรฺเค วิทฺยต อิติ วยํ ชานีม: ฯ (aiōnios g166)
aparam asmākam ētasmin pārthivē dūṣyarūpē vēśmani jīrṇē satīśvarēṇa nirmmitam akarakr̥tam asmākam anantakālasthāyi vēśmaikaṁ svargē vidyata iti vayaṁ jānīmaḥ| (aiōnios g166)
เอตสฺมินฺ ลิขิตมาเสฺต, ยถา, วฺยยเต ส ชโน รายํ ทุรฺคเตโภฺย ททาติ จฯ นิตฺยสฺถายี จ ตทฺธรฺมฺม: (aiōn g165)
ētasmin likhitamāstē, yathā, vyayatē sa janō rāyaṁ durgatēbhyō dadāti ca| nityasthāyī ca taddharmmaḥ (aiōn g165)
มยา มฺฤษาวากฺยํ น กถฺยต อิติ นิตฺยํ ปฺรศํสนีโย'สฺมากํ ปฺรโภ รฺยีศุขฺรีษฺฏสฺย ตาต อีศฺวโร ชานาติฯ (aiōn g165)
mayā mr̥ṣāvākyaṁ na kathyata iti nityaṁ praśaṁsanīyō'smākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō jānāti| (aiōn g165)
อสฺมากํ ตาเตศฺวเรเสฺยจฺฉานุสาเรณ วรฺตฺตมานาตฺ กุตฺสิตสํสาราทฺ อสฺมานฺ นิสฺตารยิตุํ โย (aiōn g165)
asmākaṁ tātēśvarēsyēcchānusārēṇa varttamānāt kutsitasaṁsārād asmān nistārayituṁ yō (aiōn g165)
ยีศุรสฺมากํ ปาปเหโตราตฺโมตฺสรฺคํ กฺฤตวานฺ ส สรฺวฺวทา ธโนฺย ภูยาตฺฯ ตถาสฺตุฯ (aiōn g165)
yīśurasmākaṁ pāpahētōrātmōtsargaṁ kr̥tavān sa sarvvadā dhanyō bhūyāt| tathāstu| (aiōn g165)
สฺวศรีรารฺถํ เยน พีชมฺ อุปฺยเต เตน ศรีราทฺ วินาศรูปํ ศสฺยํ ลปฺสฺยเต กินฺตฺวาตฺมน: กฺฤเต เยน พีชมฺ อุปฺยเต เตนาตฺมโต'นนฺตชีวิตรูปํ ศสฺยํ ลปฺสฺยเตฯ (aiōnios g166)
svaśarīrārthaṁ yēna bījam upyatē tēna śarīrād vināśarūpaṁ śasyaṁ lapsyatē kintvātmanaḥ kr̥tē yēna bījam upyatē tēnātmatō'nantajīvitarūpaṁ śasyaṁ lapsyatē| (aiōnios g166)
อธิปติตฺวปทํ ศาสนปทํ ปรากฺรโม ราชตฺวญฺเจตินามานิ ยาวนฺติ ปทานีห โลเก ปรโลเก จ วิทฺยนฺเต เตษำ สรฺเวฺวษามฺ อูรฺทฺเธฺว สฺวรฺเค นิชทกฺษิณปารฺเศฺว ตมฺ อุปเวศิตวานฺ, (aiōn g165)
adhipatitvapadaṁ śāsanapadaṁ parākramō rājatvañcētināmāni yāvanti padānīha lōkē paralōkē ca vidyantē tēṣāṁ sarvvēṣām ūrddhvē svargē nijadakṣiṇapārśvē tam upavēśitavān, (aiōn g165)
ปุรา ยูยมฺ อปราไธ: ปาไปศฺจ มฺฤตา: สนฺตสฺตานฺยาจรนฺต อิหโลกสฺย สํสารานุสาเรณากาศราชฺยสฺยาธิปติมฺ (aiōn g165)
purā yūyam aparādhaiḥ pāpaiśca mr̥tāḥ santastānyācaranta ihalōkasya saṁsārānusārēṇākāśarājyasyādhipatim (aiōn g165)
อิตฺถํ ส ขฺรีษฺเฏน ยีศุนาสฺมานฺ ปฺรติ สฺวหิไตษิตยา ภาวิยุเคษุ สฺวกียานุคฺรหสฺยานุปมํ นิธึ ปฺรกาศยิตุมฺ อิจฺฉติฯ (aiōn g165)
itthaṁ sa khrīṣṭēna yīśunāsmān prati svahitaiṣitayā bhāviyugēṣu svakīyānugrahasyānupamaṁ nidhiṁ prakāśayitum icchati| (aiōn g165)
กาลาวสฺถาต: ปูรฺวฺวสฺมาจฺจ โย นิคูฒภาว อีศฺวเร คุปฺต อาสีตฺ ตทียนิยมํ สรฺวฺวานฺ ชฺญาปยามิฯ (aiōn g165)
kālāvasthātaḥ pūrvvasmācca yō nigūḍhabhāva īśvarē gupta āsīt tadīyaniyamaṁ sarvvān jñāpayāmi| (aiōn g165)
ปฺราปฺตวนฺตสฺตมสฺมากํ ปฺรภุํ ยีศุํ ขฺรีษฺฏมธิ ส กาลาวสฺถายา: ปูรฺวฺวํ ตํ มโนรถํ กฺฤตวานฺฯ (aiōn g165)
prāptavantastamasmākaṁ prabhuṁ yīśuṁ khrīṣṭamadhi sa kālāvasthāyāḥ pūrvvaṁ taṁ manōrathaṁ kr̥tavān| (aiōn g165)
ขฺรีษฺฏยีศุนา สมิเต รฺมเธฺย สรฺเวฺวษุ ยุเคษุ ตสฺย ธนฺยวาโท ภวตุฯ อิติฯ (aiōn g165)
khrīṣṭayīśunā samitē rmadhyē sarvvēṣu yugēṣu tasya dhanyavādō bhavatu| iti| (aiōn g165)
ยต: เกวลํ รกฺตมำสาภฺยามฺ อิติ นหิ กินฺตุ กรฺตฺฤตฺวปรากฺรมยุกฺไตสฺติมิรราชฺยเสฺยหโลกสฺยาธิปติภิ: สฺวรฺโคทฺภไว รฺทุษฺฏาตฺมภิเรว สารฺทฺธมฺ อสฺมาภิ รฺยุทฺธํ กฺริยเตฯ (aiōn g165)
yataḥ kēvalaṁ raktamāṁsābhyām iti nahi kintu kartr̥tvaparākramayuktaistimirarājyasyēhalōkasyādhipatibhiḥ svargōdbhavai rduṣṭātmabhirēva sārddham asmābhi ryuddhaṁ kriyatē| (aiōn g165)
อสฺมากํ ปิตุรีศฺวรสฺย ธนฺยวาโท'นนฺตกาลํ ยาวทฺ ภวตุฯ อาเมนฺฯ (aiōn g165)
asmākaṁ piturīśvarasya dhanyavādō'nantakālaṁ yāvad bhavatu| āmēn| (aiōn g165)
ตตฺ นิคูฒํ วากฺยํ ปูรฺวฺวยุเคษุ ปูรฺวฺวปุรุเษภฺย: ปฺรจฺฉนฺนมฺ อาสีตฺ กินฺตฺวิทานีํ ตสฺย ปวิตฺรโลกานำ สนฺนิเธา เตน ปฺรากาศฺยตฯ (aiōn g165)
tat nigūḍhaṁ vākyaṁ pūrvvayugēṣu pūrvvapuruṣēbhyaḥ pracchannam āsīt kintvidānīṁ tasya pavitralōkānāṁ sannidhau tēna prākāśyata| (aiōn g165)
เต จ ปฺรโภ รฺวทนาตฺ ปรากฺรมยุกฺตวิภวาจฺจ สทาตนวินาศรูปํ ทณฺฑํ ลปฺสฺยนฺเต, (aiōnios g166)
tē ca prabhō rvadanāt parākramayuktavibhavācca sadātanavināśarūpaṁ daṇḍaṁ lapsyantē, (aiōnios g166)
อสฺมากํ ปฺรภุ รฺยีศุขฺรีษฺฏสฺตาต อีศฺวรศฺจารฺถโต โย ยุษฺมาสุ เปฺรม กฺฤตวานฺ นิตฺยาญฺจ สานฺตฺวนามฺ อนุคฺรเหโณตฺตมปฺรตฺยาศาญฺจ ยุษฺมภฺยํ ทตฺตวานฺ (aiōnios g166)
asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthatō yō yuṣmāsu prēma kr̥tavān nityāñca sāntvanām anugrahēṇōttamapratyāśāñca yuṣmabhyaṁ dattavān (aiōnios g166)
เตษำ ปาปินำ มเธฺย'หํ ปฺรถม อาสํ กินฺตุ เย มานวา อนนฺตชีวนปฺราปฺตฺยรฺถํ ตสฺมินฺ วิศฺวสิษฺยนฺติ เตษำ ทฺฤษฺฏานฺเต มยิ ปฺรถเม ยีศุนา ขฺรีษฺเฏน สฺวกียา กฺฤตฺสฺนา จิรสหิษฺณุตา ยตฺ ปฺรกาศฺยเต ตทรฺถเมวาหมฺ อนุกมฺปำ ปฺราปฺตวานฺฯ (aiōnios g166)
tēṣāṁ pāpināṁ madhyē'haṁ prathama āsaṁ kintu yē mānavā anantajīvanaprāptyarthaṁ tasmin viśvasiṣyanti tēṣāṁ dr̥ṣṭāntē mayi prathamē yīśunā khrīṣṭēna svakīyā kr̥tsnā cirasahiṣṇutā yat prakāśyatē tadarthamēvāham anukampāṁ prāptavān| (aiōnios g166)
อนาทิรกฺษโย'ทฺฤโศฺย ราชา โย'ทฺวิตีย: สรฺวฺวชฺญ อีศฺวรสฺตสฺย เคารวํ มหิมา จานนฺตกาลํ ยาวทฺ ภูยาตฺฯ อาเมนฺฯ (aiōn g165)
anādirakṣayō'dr̥śyō rājā yō'dvitīyaḥ sarvvajña īśvarastasya gauravaṁ mahimā cānantakālaṁ yāvad bhūyāt| āmēn| (aiōn g165)
วิศฺวาสรูปมฺ อุตฺตมยุทฺธํ กุรุ, อนนฺตชีวนมฺ อาลมฺพสฺว ยตสฺตทรฺถํ ตฺวมฺ อาหูโต 'ภว: , พหุสากฺษิณำ สมกฺษญฺโจตฺตมำ ปฺรติชฺญำ สฺวีกฺฤตวานฺฯ (aiōnios g166)
viśvāsarūpam uttamayuddhaṁ kuru, anantajīvanam ālambasva yatastadarthaṁ tvam āhūtō 'bhavaḥ, bahusākṣiṇāṁ samakṣañcōttamāṁ pratijñāṁ svīkr̥tavān| (aiōnios g166)
อมรตายา อทฺวิตีย อากร: , อคมฺยเตโชนิวาสี, มรฺตฺตฺยานำ เกนาปิ น ทฺฤษฺฏ: เกนาปิ น ทฺฤศฺยศฺจฯ ตสฺย เคารวปรากฺรเมา สทาตเนา ภูยาสฺตำฯ อาเมนฺฯ (aiōnios g166)
amaratāyā advitīya ākaraḥ, agamyatējōnivāsī, marttyānāṁ kēnāpi na dr̥ṣṭaḥ kēnāpi na dr̥śyaśca| tasya gauravaparākramau sadātanau bhūyāstāṁ| āmēn| (aiōnios g166)
อิหโลเก เย ธนินเสฺต จิตฺตสมุนฺนตึ จปเล ธเน วิศฺวาสญฺจ น กุรฺวฺวตำ กินฺตุ โภคารฺถมฺ อสฺมภฺยํ ปฺรจุรเตฺวน สรฺวฺวทาตา (aiōn g165)
ihalōkē yē dhaninastē cittasamunnatiṁ capalē dhanē viśvāsañca na kurvvatāṁ kintu bhōgārtham asmabhyaṁ pracuratvēna sarvvadātā (aiōn g165)
โส'สฺมานฺ ปริตฺราณปาตฺราณิ กฺฤตวานฺ ปวิเตฺรณาหฺวาเนนาหูตวำศฺจ; อสฺมตฺกรฺมฺมเหตุเนติ นหิ สฺวียนิรูปาณสฺย ปฺรสาทสฺย จ กฺฤเต ตตฺ กฺฤตวานฺฯ ส ปฺรสาท: สฺฤษฺเฏ: ปูรฺวฺวกาเล ขฺรีษฺเฏน ยีศุนาสฺมภฺยมฺ อทายิ, (aiōnios g166)
sō'smān paritrāṇapātrāṇi kr̥tavān pavitrēṇāhvānēnāhūtavāṁśca; asmatkarmmahētunēti nahi svīyanirūpāṇasya prasādasya ca kr̥tē tat kr̥tavān| sa prasādaḥ sr̥ṣṭēḥ pūrvvakālē khrīṣṭēna yīśunāsmabhyam adāyi, (aiōnios g166)
ขฺรีษฺเฏน ยีศุนา ยทฺ อนนฺตเคารวสหิตํ ปริตฺราณํ ชายเต ตทภิรุจิไต โรฺลไกรปิ ยตฺ ลเภฺยต ตทรฺถมหํ เตษำ นิมิตฺตํ สรฺวฺวาเณฺยตานิ สเหฯ (aiōnios g166)
khrīṣṭēna yīśunā yad anantagauravasahitaṁ paritrāṇaṁ jāyatē tadabhirucitai rlōkairapi yat labhyēta tadarthamahaṁ tēṣāṁ nimittaṁ sarvvāṇyētāni sahē| (aiōnios g166)
ยโต ทีมา ไอหิกสํสารมฺ อีหมาโน มำ ปริตฺยชฺย ถิษลนีกีํ คตวานฺ ตถา กฺรีษฺกิ รฺคาลาติยำ คตวานฺ ตีตศฺจ ทาลฺมาติยำ คตวานฺฯ (aiōn g165)
yatō dīmā aihikasaṁsāram īhamānō māṁ parityajya thiṣalanīkīṁ gatavān tathā krīṣki rgālātiyāṁ gatavān tītaśca dālmātiyāṁ gatavān| (aiōn g165)
อปรํ สรฺวฺวสฺมาทฺ ทุษฺกรฺมฺมต: ปฺรภุ รฺมามฺ อุทฺธริษฺยติ นิชสฺวรฺคียราชฺยํ เนตุํ มำ ตารยิษฺยติ จฯ ตสฺย ธนฺยวาท: สทากาลํ ภูยาตฺฯ อาเมนฺฯ (aiōn g165)
aparaṁ sarvvasmād duṣkarmmataḥ prabhu rmām uddhariṣyati nijasvargīyarājyaṁ nētuṁ māṁ tārayiṣyati ca| tasya dhanyavādaḥ sadākālaṁ bhūyāt| āmēn| (aiōn g165)
อนนฺตชีวนสฺยาศาโต ชาตายา อีศฺวรภกฺเต โรฺยคฺยสฺย สตฺยมตสฺย ยตฺ ตตฺวชฺญานํ ยศฺจ วิศฺวาส อีศฺวรสฺยาภิรุจิตโลไก รฺลภฺยเต ตทรฺถํ (aiōnios g166)
anantajīvanasyāśātō jātāyā īśvarabhaktē ryōgyasya satyamatasya yat tatvajñānaṁ yaśca viśvāsa īśvarasyābhirucitalōkai rlabhyatē tadarthaṁ (aiōnios g166)
ส จาสฺมานฺ อิทํ ศิกฺษฺยติ ยทฺ วยมฺ อธรฺมฺมํ สำสาริกาภิลาษำศฺจานงฺคีกฺฤตฺย วินีตเตฺวน นฺยาเยเนศฺวรภกฺตฺยา เจหโลเก อายุ รฺยาปยาม: , (aiōn g165)
sa cāsmān idaṁ śikṣyati yad vayam adharmmaṁ sāṁsārikābhilāṣāṁścānaṅgīkr̥tya vinītatvēna nyāyēnēśvarabhaktyā cēhalōkē āyu ryāpayāmaḥ, (aiōn g165)
อิตฺถํ วยํ ตสฺยานุคฺรเหณ สปุณฺยีภูย ปฺรตฺยาศยานนฺตชีวนสฺยาธิการิโณ ชาตา: ฯ (aiōnios g166)
itthaṁ vayaṁ tasyānugrahēṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇō jātāḥ| (aiōnios g166)
โก ชานาติ กฺษณกาลารฺถํ ตฺวตฺตสฺตสฺย วิจฺเฉโท'ภวทฺ เอตสฺยายมฺ อภิปฺราโย ยตฺ ตฺวมฺ อนนฺตกาลารฺถํ ตํ ลปฺสฺยเส (aiōnios g166)
kō jānāti kṣaṇakālārthaṁ tvattastasya vicchēdō'bhavad ētasyāyam abhiprāyō yat tvam anantakālārthaṁ taṁ lapsyasē (aiōnios g166)
ส เอตสฺมินฺ เศษกาเล นิชปุเตฺรณาสฺมภฺยํ กถิตวานฺฯ ส ตํ ปุตฺรํ สรฺวฺวาธิการิณํ กฺฤตวานฺ เตไนว จ สรฺวฺวชคนฺติ สฺฤษฺฏวานฺฯ (aiōn g165)
sa ētasmin śēṣakālē nijaputrēṇāsmabhyaṁ kathitavān| sa taṁ putraṁ sarvvādhikāriṇaṁ kr̥tavān tēnaiva ca sarvvajaganti sr̥ṣṭavān| (aiōn g165)
กินฺตุ ปุตฺรมุทฺทิศฺย เตโนกฺตํ, ยถา, "เห อีศฺวร สทา สฺถายิ ตว สึหาสนํ ภเวตฺฯ ยาถารฺถฺยสฺย ภเวทฺทณฺโฑ ราชทณฺฑสฺตฺวทียก: ฯ (aiōn g165)
kintu putramuddiśya tēnōktaṁ, yathā, "hē īśvara sadā sthāyi tava siṁhāsanaṁ bhavēt| yāthārthyasya bhavēddaṇḍō rājadaṇḍastvadīyakaḥ| (aiōn g165)
ตทฺวทฺ อนฺยคีเต'ปีทมุกฺตํ, ตฺวํ มลฺกีเษทก: เศฺรณฺยำ ยาชโก'สิ สทาตน: ฯ (aiōn g165)
tadvad anyagītē'pīdamuktaṁ, tvaṁ malkīṣēdakaḥ śrēṇyāṁ yājakō'si sadātanaḥ| (aiōn g165)
อิตฺถํ สิทฺธีภูย นิชาชฺญาคฺราหิณำ สรฺเวฺวษามฺ อนนฺตปริตฺราณสฺย การณสฺวรูโป 'ภวตฺฯ (aiōnios g166)
itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvvēṣām anantaparitrāṇasya kāraṇasvarūpō 'bhavat| (aiōnios g166)
อนนฺตกาลสฺถายิวิจาราชฺญา ไจไต: ปุนรฺภิตฺติมูลํ น สฺถาปยนฺต: ขฺรีษฺฏวิษยกํ ปฺรถโมปเทศํ ปศฺจาตฺกฺฤตฺย สิทฺธึ ยาวทฺ อคฺรสรา ภวามฯ (aiōnios g166)
anantakālasthāyivicārājñā caitaiḥ punarbhittimūlaṁ na sthāpayantaḥ khrīṣṭaviṣayakaṁ prathamōpadēśaṁ paścātkr̥tya siddhiṁ yāvad agrasarā bhavāma| (aiōnios g166)
อีศฺวรสฺย สุวากฺยํ ภาวิกาลสฺย ศกฺติญฺจาสฺวทิตวนฺตศฺจ เต ภฺรษฺฏฺวา ยทิ (aiōn g165)
īśvarasya suvākyaṁ bhāvikālasya śaktiñcāsvaditavantaśca tē bhraṣṭvā yadi (aiōn g165)
ตไตฺรวาสฺมากมฺ อคฺรสโร ยีศุ: ปฺรวิศฺย มลฺกีเษทก: เศฺรณฺยำ นิตฺยสฺถายี ยาชโก'ภวตฺฯ (aiōn g165)
tatraivāsmākam agrasarō yīśuḥ praviśya malkīṣēdakaḥ śrēṇyāṁ nityasthāyī yājakō'bhavat| (aiōn g165)
ยต อีศฺวร อิทํ สากฺษฺยํ ทตฺตวานฺ, ยถา, "ตฺวํ มกฺลีเษทก: เศฺรณฺยำ ยาชโก'สิ สทาตน: ฯ " (aiōn g165)
yata īśvara idaṁ sākṣyaṁ dattavān, yathā, "tvaṁ maklīṣēdakaḥ śrēṇyāṁ yājakō'si sadātanaḥ|" (aiōn g165)
"ปรเมศ อิทํ เศเป น จ ตสฺมานฺนิวรฺตฺสฺยเตฯ ตฺวํ มลฺกีเษทก: เศฺรณฺยำ ยาชโก'สิ สทาตน: ฯ " (aiōn g165)
"paramēśa idaṁ śēpē na ca tasmānnivartsyatē| tvaṁ malkīṣēdakaḥ śrēṇyāṁ yājakō'si sadātanaḥ|" (aiōn g165)
กินฺตฺวสาวนนฺตกาลํ ยาวตฺ ติษฺฐติ ตสฺมาตฺ ตสฺย ยาชกตฺวํ น ปริวรฺตฺตนียํฯ (aiōn g165)
kintvasāvanantakālaṁ yāvat tiṣṭhati tasmāt tasya yājakatvaṁ na parivarttanīyaṁ| (aiōn g165)
ยโต วฺยวสฺถยา เย มหายาชกา นิรูปฺยนฺเต เต เทารฺพฺพลฺยยุกฺตา มานวา: กินฺตุ วฺยวสฺถาต: ปรํ ศปถยุกฺเตน วาเกฺยน โย มหายาชโก นิรูปิต: โส 'นนฺตกาลารฺถํ สิทฺธ: ปุตฺร เอวฯ (aiōn g165)
yatō vyavasthayā yē mahāyājakā nirūpyantē tē daurbbalyayuktā mānavāḥ kintu vyavasthātaḥ paraṁ śapathayuktēna vākyēna yō mahāyājakō nirūpitaḥ sō 'nantakālārthaṁ siddhaḥ putra ēva| (aiōn g165)
ฉาคานำ โควตฺสานำ วา รุธิรมฺ อนาทาย สฺวียรุธิรมฺ อาทาไยกกฺฤตฺว เอว มหาปวิตฺรสฺถานํ ปฺรวิศฺยานนฺตกาลิกำ มุกฺตึ ปฺราปฺตวานฺฯ (aiōnios g166)
chāgānāṁ gōvatsānāṁ vā rudhiram anādāya svīyarudhiram ādāyaikakr̥tva ēva mahāpavitrasthānaṁ praviśyānantakālikāṁ muktiṁ prāptavān| (aiōnios g166)
ตรฺหิ กึ มนฺยเธฺว ย: สทาตเนนาตฺมนา นิษฺกลงฺกพลิมิว สฺวเมเวศฺวราย ทตฺตวานฺ, ตสฺย ขฺรีษฺฏสฺย รุธิเรณ ยุษฺมากํ มนำสฺยมเรศฺวรสฺย เสวาไย กึ มฺฤตฺยุชนเกภฺย: กรฺมฺมโภฺย น ปวิตฺรีการิษฺยนฺเต? (aiōnios g166)
tarhi kiṁ manyadhvē yaḥ sadātanēnātmanā niṣkalaṅkabalimiva svamēvēśvarāya dattavān, tasya khrīṣṭasya rudhirēṇa yuṣmākaṁ manāṁsyamarēśvarasya sēvāyai kiṁ mr̥tyujanakēbhyaḥ karmmabhyō na pavitrīkāriṣyantē? (aiōnios g166)
ส นูตนนิยมสฺย มธฺยโสฺถ'ภวตฺ ตสฺยาภิปฺราโย'ยํ ยตฺ ปฺรถมนิยมลงฺฆนรูปปาเปโภฺย มฺฤตฺยุนา มุกฺเตา ชาตายามฺ อาหูตโลกา อนนฺตกาลียสมฺปท: ปฺรติชฺญาผลํ ลเภรนฺฯ (aiōnios g166)
sa nūtananiyamasya madhyasthō'bhavat tasyābhiprāyō'yaṁ yat prathamaniyamalaṅghanarūpapāpēbhyō mr̥tyunā muktau jātāyām āhūtalōkā anantakālīyasampadaḥ pratijñāphalaṁ labhēran| (aiōnios g166)
กรฺตฺตเวฺย สติ ชคต: สฺฤษฺฏิกาลมารภฺย พหุวารํ ตสฺย มฺฤตฺยุโภค อาวศฺยโก'ภวตฺ; กินฺตฺวิทานีํ ส อาตฺโมตฺสรฺเคณ ปาปนาศารฺถมฺ เอกกฺฤโตฺว ชคต: เศษกาเล ปฺรจกาเศฯ (aiōn g165)
karttavyē sati jagataḥ sr̥ṣṭikālamārabhya bahuvāraṁ tasya mr̥tyubhōga āvaśyakō'bhavat; kintvidānīṁ sa ātmōtsargēṇa pāpanāśārtham ēkakr̥tvō jagataḥ śēṣakālē pracakāśē| (aiōn g165)
อปรมฺ อีศฺวรสฺย วาเกฺยน ชคนฺตฺยสฺฤชฺยนฺต, ทฺฤษฺฏวสฺตูนิ จ ปฺรตฺยกฺษวสฺตุโภฺย โนทปทฺยนฺไตตทฺ วยํ วิศฺวาเสน พุธฺยามเหฯ (aiōn g165)
aparam īśvarasya vākyēna jagantyasr̥jyanta, dr̥ṣṭavastūni ca pratyakṣavastubhyō nōdapadyantaitad vayaṁ viśvāsēna budhyāmahē| (aiōn g165)
ยีศุ: ขฺรีษฺฏ: โศฺว'ทฺย สทา จ ส เอวาเสฺตฯ (aiōn g165)
yīśuḥ khrīṣṭaḥ śvō'dya sadā ca sa ēvāstē| (aiōn g165)
อนนฺตนิยมสฺย รุธิเรณ วิศิษฺโฏ มหานฺ เมษปาลโก เยน มฺฤตคณมธฺยาตฺ ปุนรานายิ ส ศานฺติทายก อีศฺวโร (aiōnios g166)
anantaniyamasya rudhirēṇa viśiṣṭō mahān mēṣapālakō yēna mr̥tagaṇamadhyāt punarānāyi sa śāntidāyaka īśvarō (aiōnios g166)
นิชาภิมตสาธนาย สรฺวฺวสฺมินฺ สตฺกรฺมฺมณิ ยุษฺมานฺ สิทฺธานฺ กโรตุ, ตสฺย ทฺฤษฺเฏา จ ยทฺยตฺ ตุษฺฏิชนกํ ตเทว ยุษฺมากํ มเธฺย ยีศุนา ขฺรีษฺเฏน สาธยตุฯ ตไสฺม มหิมา สรฺวฺวทา ภูยาตฺฯ อาเมนฺฯ (aiōn g165)
nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karōtu, tasya dr̥ṣṭau ca yadyat tuṣṭijanakaṁ tadēva yuṣmākaṁ madhyē yīśunā khrīṣṭēna sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmēn| (aiōn g165)
รสนาปิ ภเวทฺ วหฺนิรธรฺมฺมรูปปิษฺฏเปฯ อสฺมทงฺเคษุ รสนา ตาทฺฤศํ สนฺติษฺฐติ สา กฺฤตฺสฺนํ เทหํ กลงฺกยติ สฺฤษฺฏิรถสฺย จกฺรํ ปฺรชฺวลยติ นรกานเลน ชฺวลติ จฯ (Geenna g1067)
rasanāpi bhavēd vahniradharmmarūpapiṣṭapē| asmadaṅgēṣu rasanā tādr̥śaṁ santiṣṭhati sā kr̥tsnaṁ dēhaṁ kalaṅkayati sr̥ṣṭirathasya cakraṁ prajvalayati narakānalēna jvalati ca| (Geenna g1067)
ยสฺมาทฺ ยูยํ กฺษยณียวีรฺยฺยาตฺ นหิ กินฺตฺวกฺษยณียวีรฺยฺยาทฺ อีศฺวรสฺย ชีวนทายเกน นิตฺยสฺถายินา วาเกฺยน ปุนรฺชนฺม คฺฤหีตวนฺต: ฯ (aiōn g165)
yasmād yūyaṁ kṣayaṇīyavīryyāt nahi kintvakṣayaṇīyavīryyād īśvarasya jīvanadāyakēna nityasthāyinā vākyēna punarjanma gr̥hītavantaḥ| (aiōn g165)
กินฺตุ วากฺยํ ปเรศสฺยานนฺตกาลํ วิติษฺฐเตฯ ตเทว จ วากฺยํ สุสํวาเทน ยุษฺมากมฺ อนฺติเก ปฺรกาศิตํฯ (aiōn g165)
kintu vākyaṁ parēśasyānantakālaṁ vitiṣṭhatē| tadēva ca vākyaṁ susaṁvādēna yuṣmākam antikē prakāśitaṁ| (aiōn g165)
โย วากฺยํ กถยติ ส อีศฺวรสฺย วากฺยมิว กถยตุ ยศฺจ ปรมฺ อุปกโรติ ส อีศฺวรทตฺตสามรฺถฺยาทิโวปกโรตุฯ สรฺวฺววิษเย ยีศุขฺรีษฺเฏเนศฺวรสฺย เคารวํ ปฺรกาศฺยตำ ตไสฺยว เคารวํ ปรากฺรมศฺจ สรฺวฺวทา ภูยาตฺฯ อาเมนฯ (aiōn g165)
yō vākyaṁ kathayati sa īśvarasya vākyamiva kathayatu yaśca param upakarōti sa īśvaradattasāmarthyādivōpakarōtu| sarvvaviṣayē yīśukhrīṣṭēnēśvarasya gauravaṁ prakāśyatāṁ tasyaiva gauravaṁ parākramaśca sarvvadā bhūyāt| āmēna| (aiōn g165)
กฺษณิกทุ: ขโภคาตฺ ปรมฺ อสฺมภฺยํ ขฺรีษฺเฏน ยีศุนา สฺวกียานนฺตเคารวทานารฺถํ โย'สฺมานฺ อาหูตวานฺ ส สรฺวฺวานุคฺราหีศฺวร: สฺวยํ ยุษฺมานฺ สิทฺธานฺ สฺถิรานฺ สพลานฺ นิศฺจลำศฺจ กโรตุฯ (aiōnios g166)
kṣaṇikaduḥkhabhōgāt param asmabhyaṁ khrīṣṭēna yīśunā svakīyānantagauravadānārthaṁ yō'smān āhūtavān sa sarvvānugrāhīśvaraḥ svayaṁ yuṣmān siddhān sthirān sabalān niścalāṁśca karōtu| (aiōnios g166)
ตสฺย เคารวํ ปรากฺรมศฺจานนฺตกาลํ ยาวทฺ ภูยาตฺฯ อาเมนฺฯ (aiōn g165)
tasya gauravaṁ parākramaścānantakālaṁ yāvad bhūyāt| āmēn| (aiōn g165)
ยโต 'เนน ปฺรกาเรณาสฺมากํ ปฺรโภสฺตฺราตฺฤ รฺยีศุขฺรีษฺฏสฺยานนฺตราชฺยสฺย ปฺรเวเศน ยูยํ สุกเลน โยชยิษฺยเธฺวฯ (aiōnios g166)
yatō 'nēna prakārēṇāsmākaṁ prabhōstrātr̥ ryīśukhrīṣṭasyānantarājyasya pravēśēna yūyaṁ sukalēna yōjayiṣyadhvē| (aiōnios g166)
อีศฺวร: กฺฤตปาปานฺ ทูตานฺ น กฺษมิตฺวา ติมิรศฺฤงฺขไล: ปาตาเล รุทฺธฺวา วิจารารฺถํ สมรฺปิตวานฺฯ (Tartaroō g5020)
īśvaraḥ kr̥tapāpān dūtān na kṣamitvā timiraśr̥ṅkhalaiḥ pātālē ruddhvā vicārārthaṁ samarpitavān| (Tartaroō g5020)
กินฺตฺวสฺมากํ ปฺรโภสฺตฺราตุ รฺยีศุขฺรีษฺฏสฺยานุคฺรเห ชฺญาเน จ วรฺทฺธธฺวํฯ ตสฺย เคารวมฺ อิทานีํ สทากาลญฺจ ภูยาตฺฯ อาเมนฺฯ (aiōn g165)
kintvasmākaṁ prabhōstrātu ryīśukhrīṣṭasyānugrahē jñānē ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmēn| (aiōn g165)
ส ชีวนสฺวรูป: ปฺรกาศต วยญฺจ ตํ ทฺฤษฺฏวนฺตสฺตมธิ สากฺษฺยํ ททฺมศฺจ, ยศฺจ ปิตุ: สนฺนิธาววรฺตฺตตาสฺมากํ สมีเป ปฺรกาศต จ ตมฺ อนนฺตชีวนสฺวรูปํ วยํ ยุษฺมานฺ ชฺญาปยาม: ฯ (aiōnios g166)
sa jīvanasvarūpaḥ prakāśata vayañca taṁ dr̥ṣṭavantastamadhi sākṣyaṁ dadmaśca, yaśca pituḥ sannidhāvavarttatāsmākaṁ samīpē prakāśata ca tam anantajīvanasvarūpaṁ vayaṁ yuṣmān jñāpayāmaḥ| (aiōnios g166)
สํสารสฺตทียาภิลาษศฺจ วฺยเตฺยติ กินฺตุ ย อีศฺวรเสฺยษฺฏํ กโรติ โส 'นนฺตกาลํ ยาวตฺ ติษฺฐติฯ (aiōn g165)
saṁsārastadīyābhilāṣaśca vyatyēti kintu ya īśvarasyēṣṭaṁ karōti sō 'nantakālaṁ yāvat tiṣṭhati| (aiōn g165)
ส จ ปฺรติชฺญยาสฺมภฺยํ ยตฺ ปฺรติชฺญาตวานฺ ตทฺ อนนฺตชีวนํฯ (aiōnios g166)
sa ca pratijñayāsmabhyaṁ yat pratijñātavān tad anantajīvanaṁ| (aiōnios g166)
ย: กศฺจิตฺ สฺวภฺราตรํ เทฺวษฺฏิ สํ นรฆาตี กิญฺจานนฺตชีวนํ นรฆาติน: กสฺยาปฺยนฺตเร นาวติษฺฐเต ตทฺ ยูยํ ชานีถฯ (aiōnios g166)
yaḥ kaścit svabhrātaraṁ dvēṣṭi saṁ naraghātī kiñcānantajīvanaṁ naraghātinaḥ kasyāpyantarē nāvatiṣṭhatē tad yūyaṁ jānītha| (aiōnios g166)
ตจฺจ สากฺษฺยมิทํ ยทฺ อีศฺวโร 'สฺมภฺยมฺ อนนฺตชีวนํ ทตฺตวานฺ ตจฺจ ชีวนํ ตสฺย ปุเตฺร วิทฺยเตฯ (aiōnios g166)
tacca sākṣyamidaṁ yad īśvarō 'smabhyam anantajīvanaṁ dattavān tacca jīvanaṁ tasya putrē vidyatē| (aiōnios g166)
อีศฺวรปุตฺรสฺย นามฺนิ ยุษฺมานฺ ปฺรเตฺยตานิ มยา ลิขิตานิ ตสฺยาภิปฺราโย 'ยํ ยทฺ ยูยมฺ อนนฺตชีวนปฺราปฺตา อิติ ชานียาต ตเสฺยศฺวรปุตฺรสฺย นามฺนิ วิศฺวเสต จฯ (aiōnios g166)
īśvaraputrasya nāmni yuṣmān pratyētāni mayā likhitāni tasyābhiprāyō 'yaṁ yad yūyam anantajīvanaprāptā iti jānīyāta tasyēśvaraputrasya nāmni viśvasēta ca| (aiōnios g166)
อปรมฺ อีศฺวรสฺย ปุตฺร อาคตวานฺ วยญฺจ ยยา ตสฺย สตฺยมยสฺย ชฺญานํ ปฺราปฺนุยามสฺตาทฺฤศีํ ธิยมฺ อสฺมภฺยํ ทตฺตวานฺ อิติ ชานีมสฺตสฺมินฺ สตฺยมเย 'รฺถตสฺตสฺย ปุเตฺร ยีศุขฺรีษฺเฏ ติษฺฐามศฺจ; ส เอว สตฺยมย อีศฺวโร 'นนฺตชีวนสฺวรูปศฺจาสฺติฯ (aiōnios g166)
aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādr̥śīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamayē 'rthatastasya putrē yīśukhrīṣṭē tiṣṭhāmaśca; sa ēva satyamaya īśvarō 'nantajīvanasvarūpaścāsti| (aiōnios g166)
สตฺยมตาทฺ ยุษฺมาสุ มม เปฺรมาสฺติ เกวลํ มม นหิ กินฺตุ สตฺยมตชฺญานำ สรฺเวฺวษาเมวฯ ยต: สตฺยมตมฺ อสฺมาสุ ติษฺฐตฺยนนฺตกาลํ ยาวจฺจาสฺมาสุ สฺถาสฺยติฯ (aiōn g165)
satyamatād yuṣmāsu mama prēmāsti kēvalaṁ mama nahi kintu satyamatajñānāṁ sarvvēṣāmēva| yataḥ satyamatam asmāsu tiṣṭhatyanantakālaṁ yāvaccāsmāsu sthāsyati| (aiōn g165)
เย จ สฺวรฺคทูตา: สฺวียกรฺตฺฤตฺวปเท น สฺถิตฺวา สฺววาสสฺถานํ ปริตฺยกฺตวนฺตสฺตานฺ ส มหาทินสฺย วิจารารฺถมฺ อนฺธการมเย 'ธ: สฺถาเน สทาสฺถายิภิ รฺพนฺธไนรพธฺนาตฺฯ (aïdios g126)
yē ca svargadūtāḥ svīyakartr̥tvapadē na sthitvā svavāsasthānaṁ parityaktavantastān sa mahādinasya vicārārtham andhakāramayē 'dhaḥsthānē sadāsthāyibhi rbandhanairabadhnāt| (aïdios g126)
อปรํ สิโทมมฺ อโมรา ตนฺนิกฏสฺถนคราณิ ไจเตษำ นิวาสินสฺตตฺสมรูปํ วฺยภิจารํ กฺฤตวนฺโต วิษมไมถุนสฺย เจษฺฏยา วิปถํ คตวนฺตศฺจ ตสฺมาตฺ ตานฺยปิ ทฺฤษฺฏานฺตสฺวรูปาณิ ภูตฺวา สทาตนวหฺนินา ทณฺฑํ ภุญฺชเตฯ (aiōnios g166)
aparaṁ sidōmam amōrā tannikaṭasthanagarāṇi caitēṣāṁ nivāsinastatsamarūpaṁ vyabhicāraṁ kr̥tavantō viṣamamaithunasya cēṣṭayā vipathaṁ gatavantaśca tasmāt tānyapi dr̥ṣṭāntasvarūpāṇi bhūtvā sadātanavahninā daṇḍaṁ bhuñjatē| (aiōnios g166)
สฺวกียลชฺชาเผโณทฺวมกา: ปฺรจณฺฑา: สามุทฺรตรงฺคา: สทากาลํ ยาวตฺ โฆรติมิรภาคีนิ ภฺรมณการีณิ นกฺษตฺราณิ จ ภวนฺติฯ (aiōn g165)
svakīyalajjāphēṇōdvamakāḥ pracaṇḍāḥ sāmudrataraṅgāḥ sadākālaṁ yāvat ghōratimirabhāgīni bhramaṇakārīṇi nakṣatrāṇi ca bhavanti| (aiōn g165)
อีศฺวรสฺย เปฺรมฺนา สฺวานฺ รกฺษต, อนนฺตชีวนาย จาสฺมากํ ปฺรโภ รฺยีศุขฺรีษฺฏสฺย กฺฤปำ ปฺรตีกฺษธฺวํฯ (aiōnios g166)
īśvarasya prēmnā svān rakṣata, anantajīvanāya cāsmākaṁ prabhō ryīśukhrīṣṭasya kr̥pāṁ pratīkṣadhvaṁ| (aiōnios g166)
โย 'สฺมากมฺ อทฺวิตียสฺตฺราณกรฺตฺตา สรฺวฺวชฺญ อีศฺวรสฺตสฺย เคารวํ มหิมา ปรากฺรม: กรฺตฺฤตฺวญฺเจทานีมฺ อนนฺตกาลํ ยาวทฺ ภูยาตฺฯ อาเมนฺฯ (aiōn g165)
yō 'smākam advitīyastrāṇakarttā sarvvajña īśvarastasya gauravaṁ mahimā parākramaḥ kartr̥tvañcēdānīm anantakālaṁ yāvad bhūyāt| āmēn| (aiōn g165)
โย 'สฺมาสุ ปฺรีตวานฺ สฺวรุธิเรณาสฺมานฺ สฺวปาเปภฺย: ปฺรกฺษาลิตวานฺ ตสฺย ปิตุรีศฺวรสฺย ยาชกานฺ กฺฤตฺวาสฺมานฺ ราชวรฺเค นิยุกฺตวำศฺจ ตสฺมินฺ มหิมา ปรากฺรมศฺจานนฺตกาลํ ยาวทฺ วรฺตฺตตำฯ อาเมนฺฯ (aiōn g165)
yō 'smāsu prītavān svarudhirēṇāsmān svapāpēbhyaḥ prakṣālitavān tasya piturīśvarasya yājakān kr̥tvāsmān rājavargē niyuktavāṁśca tasmin mahimā parākramaścānantakālaṁ yāvad varttatāṁ| āmēn| (aiōn g165)
อหมฺ อมรสฺตถาปิ มฺฤตวานฺ กินฺตุ ปศฺยาหมฺ อนนฺตกาลํ ยาวตฺ ชีวามิฯ อาเมนฺฯ มฺฤโตฺย: ปรโลกสฺย จ กุญฺชิกา มม หสฺตคตา: ฯ (aiōn g165, Hadēs g86)
aham amarastathāpi mr̥tavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmēn| mr̥tyōḥ paralōkasya ca kuñjikā mama hastagatāḥ| (aiōn g165, Hadēs g86)
อิตฺถํ ไต: ปฺราณิภิสฺตสฺยานนฺตชีวิน: สึหาสโนปวิษฺฏสฺย ชนสฺย ปฺรภาเว เคารเว ธนฺยวาเท จ ปฺรกีรฺตฺติเต (aiōn g165)
itthaṁ taiḥ prāṇibhistasyānantajīvinaḥ siṁhāsanōpaviṣṭasya janasya prabhāvē gauravē dhanyavādē ca prakīrttitē (aiōn g165)
เต จตุรฺวึศติปฺราจีนา อปิ ตสฺย สึหาสโนปวิษฺฏสฺยานฺติเก ปฺรณินตฺย ตมฺ อนนฺตชีวินํ ปฺรณมนฺติ สฺวียกิรีฏำศฺจ สึหาสนสฺยานฺติเก นิกฺษิปฺย วทนฺติ, (aiōn g165)
tē caturviṁśatiprācīnā api tasya siṁhāsanōpaviṣṭasyāntikē praṇinatya tam anantajīvinaṁ praṇamanti svīyakirīṭāṁśca siṁhāsanasyāntikē nikṣipya vadanti, (aiōn g165)
อปรํ สฺวรฺคมรฺตฺตฺยปาตาลสาคเรษุ ยานิ วิทฺยนฺเต เตษำ สรฺเวฺวษำ สฺฤษฺฏวสฺตูนำ วาคิยํ มยา ศฺรุตา, ปฺรศํสำ เคารวํ เศารฺยฺยมฺ อาธิปตฺยํ สนาตนํฯ สึหสโนปวิษฺฏศฺจ เมษวตฺสศฺจ คจฺฉตำฯ (aiōn g165)
aparaṁ svargamarttyapātālasāgarēṣu yāni vidyantē tēṣāṁ sarvvēṣāṁ sr̥ṣṭavastūnāṁ vāgiyaṁ mayā śrutā, praśaṁsāṁ gauravaṁ śauryyam ādhipatyaṁ sanātanaṁ| siṁhasanōpaviṣṭaśca mēṣavatsaśca gacchatāṁ| (aiōn g165)
ตต: ปาณฺฑุรวรฺณ เอโก 'โศฺว มยา ทฺฤษฺฏ: , ตทาโรหิโณ นาม มฺฤตฺยุริติ ปรโลกศฺจ ตมฺ อนุจรติ ขงฺเคน ทุรฺภิกฺเษณ มหามารฺยฺยา วนฺยปศุภิศฺจ โลกานำ พธาย ปฺฤถิวฺยาศฺจตุรฺถำศสฺยาธิปตฺยํ ตสฺมา อทายิฯ (Hadēs g86)
tataḥ pāṇḍuravarṇa ēkō 'śvō mayā dr̥ṣṭaḥ, tadārōhiṇō nāma mr̥tyuriti paralōkaśca tam anucarati khaṅgēna durbhikṣēṇa mahāmāryyā vanyapaśubhiśca lōkānāṁ badhāya pr̥thivyāścaturthāṁśasyādhipatyaṁ tasmā adāyi| (Hadēs g86)
ตถาสฺตุ ธนฺยวาทศฺจ เตโช ชฺญานํ ปฺรศํสนํฯ เศารฺยฺยํ ปรากฺรมศฺจาปิ ศกฺติศฺจ สรฺวฺวเมว ตตฺฯ วรฺตฺตตามีศฺวเร'สฺมากํ นิตฺยํ นิตฺยํ ตถาสฺตฺวิติฯ (aiōn g165)
tathāstu dhanyavādaśca tējō jñānaṁ praśaṁsanaṁ| śauryyaṁ parākramaścāpi śaktiśca sarvvamēva tat| varttatāmīśvarē'smākaṁ nityaṁ nityaṁ tathāstviti| (aiōn g165)
ตต: ปรํ สปฺตมทูเตน ตูรฺยฺยำ วาทิตายำ คคนาตฺ ปฺฤถิวฺยำ นิปติต เอกสฺตารโก มยา ทฺฤษฺฏ: , ตไสฺม รสาตลกูปสฺย กุญฺชิกาทายิฯ (Abyssos g12)
tataḥ paraṁ saptamadūtēna tūryyāṁ vāditāyāṁ gaganāt pr̥thivyāṁ nipatita ēkastārakō mayā dr̥ṣṭaḥ, tasmai rasātalakūpasya kuñjikādāyi| (Abyssos g12)
เตน รสาตลกูเป มุกฺเต มหาคฺนิกุณฺฑสฺย ธูม อิว ธูมสฺตสฺมาตฺ กูปาทฺ อุทฺคต: ฯ ตสฺมาตฺ กูปธูมาตฺ สูรฺยฺยากาเศา ติมิราวฺฤเตาฯ (Abyssos g12)
tēna rasātalakūpē muktē mahāgnikuṇḍasya dhūma iva dhūmastasmāt kūpād udgataḥ| tasmāt kūpadhūmāt sūryyākāśau timirāvr̥tau| (Abyssos g12)
เตษำ ราชา จ รสาตลสฺย ทูตสฺตสฺย นาม อิพฺรียภาษยา อพทฺโทนฺ ยูนานียภาษยา จ อปลฺลุโยนฺ อรฺถโต วินาศก อิติฯ (Abyssos g12)
tēṣāṁ rājā ca rasātalasya dūtastasya nāma ibrīyabhāṣayā abaddōn yūnānīyabhāṣayā ca apalluyōn arthatō vināśaka iti| (Abyssos g12)
อปรํ สฺวรฺคาทฺ ยสฺย รโว มยาศฺราวิ ส ปุน รฺมำ สมฺภาวฺยาวทตฺ ตฺวํ คตฺวา สมุทฺรเมทิโนฺยสฺติษฺฐโต ทูตสฺย กราตฺ ตํ วิสฺตีรฺณ กฺษุทฺรคฺรนฺถํ คฺฤหาณ, เตน มยา ทูตสมีปํ คตฺวา กถิตํ คฺรนฺโถ 'เสา ทียตำฯ (aiōn g165)
aparaṁ svargād yasya ravō mayāśrāvi sa puna rmāṁ sambhāvyāvadat tvaṁ gatvā samudramēdinyōstiṣṭhatō dūtasya karāt taṁ vistīrṇa kṣudragranthaṁ gr̥hāṇa, tēna mayā dūtasamīpaṁ gatvā kathitaṁ granthō 'sau dīyatāṁ| (aiōn g165)
อปรํ ตโย: สากฺเษฺย สมาปฺเต สติ รสาตลาทฺ เยโนตฺถิตวฺยํ ส ปศุสฺตาภฺยำ สห ยุทฺธฺวา เตา เชษฺยติ หนิษฺยติ จฯ (Abyssos g12)
aparaṁ tayōḥ sākṣyē samāptē sati rasātalād yēnōtthitavyaṁ sa paśustābhyāṁ saha yuddhvā tau jēṣyati haniṣyati ca| (Abyssos g12)
อนนฺตรํ สปฺตทูเตน ตูรฺยฺยำ วาทิตายำ สฺวรฺค อุจฺไจ: สฺวไรรฺวาคิยํ กีรฺตฺติตา, ราชตฺวํ ชคโต ยทฺยทฺ ราชฺยํ ตทธุนาภวตฺฯ อสฺมตฺปฺรโภสฺตทียาภิษิกฺตสฺย ตารกสฺย จฯ เตน จานนฺตกาลียํ ราชตฺวํ ปฺรกริษฺยเต๚ (aiōn g165)
anantaraṁ saptadūtēna tūryyāṁ vāditāyāṁ svarga uccaiḥ svarairvāgiyaṁ kīrttitā, rājatvaṁ jagatō yadyad rājyaṁ tadadhunābhavat| asmatprabhōstadīyābhiṣiktasya tārakasya ca| tēna cānantakālīyaṁ rājatvaṁ prakariṣyatē|| (aiōn g165)
อนนฺตรมฺ อากาศมเธฺยโนฑฺฑียมาโน 'ปร เอโก ทูโต มยา ทฺฤษฺฏ: โส 'นนฺตกาลียํ สุสํวาทํ ธารยติ ส จ สุสํวาท: สรฺวฺวชาตียานฺ สรฺวฺววํศียานฺ สรฺวฺวภาษาวาทิน: สรฺวฺวเทศียำศฺจ ปฺฤถิวีนิวาสิน: ปฺรติ เตน โฆษิตวฺย: ฯ (aiōnios g166)
anantaram ākāśamadhyēnōḍḍīyamānō 'para ēkō dūtō mayā dr̥ṣṭaḥ sō 'nantakālīyaṁ susaṁvādaṁ dhārayati sa ca susaṁvādaḥ sarvvajātīyān sarvvavaṁśīyān sarvvabhāṣāvādinaḥ sarvvadēśīyāṁśca pr̥thivīnivāsinaḥ prati tēna ghōṣitavyaḥ| (aiōnios g166)
เตษำ ยาตนายา ธูโม 'นนฺตกาลํ ยาวทฺ อุทฺคมิษฺยติ เย จ ปศุํ ตสฺย ปฺรติมาญฺจ ปูชยนฺติ ตสฺย นามฺโน 'งฺกํ วา คฺฤหฺลนฺติ เต ทิวานิศํ กญฺจน วิรามํ น ปฺราปฺสฺยนฺติฯ (aiōn g165)
tēṣāṁ yātanāyā dhūmō 'nantakālaṁ yāvad udgamiṣyati yē ca paśuṁ tasya pratimāñca pūjayanti tasya nāmnō 'ṅkaṁ vā gr̥hlanti tē divāniśaṁ kañcana virāmaṁ na prāpsyanti| (aiōn g165)
อปรํ จตุรฺณำ ปฺราณินามฺ เอกเสฺตภฺย: สปฺตทูเตภฺย: สปฺตสุวรฺณกํสานฺ อททาตฺฯ (aiōn g165)
aparaṁ caturṇāṁ prāṇinām ēkastēbhyaḥ saptadūtēbhyaḥ saptasuvarṇakaṁsān adadāt| (aiōn g165)
ตฺวยา ทฺฤษฺโฏ 'เสา ปศุราสีตฺ เนทานีํ วรฺตฺตเต กินฺตุ รสาตลาตฺ เตโนเทตวฺยํ วินาศศฺจ คนฺตวฺย: ฯ ตโต เยษำ นามานิ ชคต: สฺฤษฺฏิกาลมฺ อารภฺย ชีวนปุสฺตเก ลิขิตานิ น วิทฺยนฺเต เต ปฺฤถิวีนิวาสิโน ภูตมฺ อวรฺตฺตมานมุปสฺถาสฺยนฺตญฺจ ตํ ปศุํ ทฺฤษฺฏฺวาศฺจรฺยฺยํ มํสฺยนฺเตฯ (Abyssos g12)
tvayā dr̥ṣṭō 'sau paśurāsīt nēdānīṁ varttatē kintu rasātalāt tēnōdētavyaṁ vināśaśca gantavyaḥ| tatō yēṣāṁ nāmāni jagataḥ sr̥ṣṭikālam ārabhya jīvanapustakē likhitāni na vidyantē tē pr̥thivīnivāsinō bhūtam avarttamānamupasthāsyantañca taṁ paśuṁ dr̥ṣṭvāścaryyaṁ maṁsyantē| (Abyssos g12)
ปุนรปิ ไตริทมุกฺตํ ยถา, พฺรูต ปเรศฺวรํ ธนฺยํ ยนฺนิตฺยํ นิตฺยเมว จฯ ตสฺยา ทาหสฺย ธูโม 'เสา ทิศมูรฺทฺธฺวมุเทษฺยติ๚ (aiōn g165)
punarapi tairidamuktaṁ yathā, brūta parēśvaraṁ dhanyaṁ yannityaṁ nityamēva ca| tasyā dāhasya dhūmō 'sau diśamūrddhvamudēṣyati|| (aiōn g165)
ตต: ส ปศุ รฺธฺฤโต ยศฺจ มิถฺยาภวิษฺยทฺวกฺตา ตสฺยานฺติเก จิตฺรกรฺมฺมาณิ กุรฺวฺวนฺ ไตเรว ปศฺวงฺกธาริณสฺตตฺปฺรติมาปูชกำศฺจ ภฺรมิตวานฺ โส 'ปิ เตน สารฺทฺธํ ธฺฤต: ฯ เตา จ วหฺนิคนฺธกชฺวลิตหฺรเท ชีวนฺเตา นิกฺษิปฺเตาฯ (Limnē Pyr g3041 g4442)
tataḥ sa paśu rdhr̥tō yaśca mithyābhaviṣyadvaktā tasyāntikē citrakarmmāṇi kurvvan tairēva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān sō 'pi tēna sārddhaṁ dhr̥taḥ| tau ca vahnigandhakajvalitahradē jīvantau nikṣiptau| (Limnē Pyr g3041 g4442)
ตต: ปรํ สฺวรฺคาทฺ อวโรหนฺ เอโก ทูโต มยา ทฺฤษฺฏสฺตสฺย กเร รมาตลสฺย กุญฺชิกา มหาศฺฤงฺขลญฺไจกํ ติษฺฐต: ฯ (Abyssos g12)
tataḥ paraṁ svargād avarōhan ēkō dūtō mayā dr̥ṣṭastasya karē ramātalasya kuñjikā mahāśr̥ṅkhalañcaikaṁ tiṣṭhataḥ| (Abyssos g12)
อปรํ รสาตเล ตํ นิกฺษิปฺย ตทุปริ ทฺวารํ รุทฺธฺวา มุทฺรางฺกิตวานฺ ยสฺมาตฺ ตทฺ วรฺษสหสฺรํ ยาวตฺ สมฺปูรฺณํ น ภเวตฺ ตาวทฺ ภินฺนชาตียาเสฺตน ปุน รฺน ภฺรมิตวฺยา: ฯ ตต: ปรมฺ อลฺปกาลารฺถํ ตสฺย โมจเนน ภวิตวฺยํฯ (Abyssos g12)
aparaṁ rasātalē taṁ nikṣipya tadupari dvāraṁ ruddhvā mudrāṅkitavān yasmāt tad varṣasahasraṁ yāvat sampūrṇaṁ na bhavēt tāvad bhinnajātīyāstēna puna rna bhramitavyāḥ| tataḥ param alpakālārthaṁ tasya mōcanēna bhavitavyaṁ| (Abyssos g12)
เตษำ ภฺรมยิตา จ ศยตาโน วหฺนิคนฺธกโย รฺหฺรเท 'รฺถต: ปศุ รฺมิถฺยาภวิษฺยทฺวาที จ ยตฺร ติษฺฐตสฺตไตฺรว นิกฺษิปฺต: , ตตฺรานนฺตกาลํ ยาวตฺ เต ทิวานิศํ ยาตนำ โภกฺษฺยนฺเตฯ (aiōn g165, Limnē Pyr g3041 g4442)
tēṣāṁ bhramayitā ca śayatānō vahnigandhakayō rhradē 'rthataḥ paśu rmithyābhaviṣyadvādī ca yatra tiṣṭhatastatraiva nikṣiptaḥ, tatrānantakālaṁ yāvat tē divāniśaṁ yātanāṁ bhōkṣyantē| (aiōn g165, Limnē Pyr g3041 g4442)
ตทานีํ สมุเทฺรณ สฺวานฺตรสฺถา มฺฤตชนา: สมรฺปิตา: , มฺฤตฺยุปรโลกาภฺยามปิ สฺวานฺตรสฺถา มฺฤตชนา: สรฺมิปตา: , เตษาญฺไจไกกสฺย สฺวกฺริยานุยายี วิจาร: กฺฤต: ฯ (Hadēs g86)
tadānīṁ samudrēṇa svāntarasthā mr̥tajanāḥ samarpitāḥ, mr̥tyuparalōkābhyāmapi svāntarasthā mr̥tajanāḥ sarmipatāḥ, tēṣāñcaikaikasya svakriyānuyāyī vicāraḥ kr̥taḥ| (Hadēs g86)
อปรํ มฺฤตฺยุปรโลเกา วหฺนิหฺรเท นิกฺษิปฺเตา, เอษ เอว ทฺวิตีโย มฺฤตฺยุ: ฯ (Hadēs g86, Limnē Pyr g3041 g4442)
aparaṁ mr̥tyuparalōkau vahnihradē nikṣiptau, ēṣa ēva dvitīyō mr̥tyuḥ| (Hadēs g86, Limnē Pyr g3041 g4442)
ยสฺย กสฺยจิตฺ นาม ชีวนปุสฺตเก ลิขิตํ นาวิทฺยต ส เอว ตสฺมินฺ วหฺนิหฺรเท นฺยกฺษิปฺยตฯ (Limnē Pyr g3041 g4442)
yasya kasyacit nāma jīvanapustakē likhitaṁ nāvidyata sa ēva tasmin vahnihradē nyakṣipyata| (Limnē Pyr g3041 g4442)
กินฺตุ ภีตานามฺ อวิศฺวาสินำ ฆฺฤณฺยานำ นรหนฺตฺฤณำ เวศฺยาคามินำ โมหกานำ เทวปูชกานำ สรฺเวฺวษามฺ อนฺฤตวาทินาญฺจำโศ วหฺนิคนฺธกชฺวลิตหฺรเท ภวิษฺยติ, เอษ เอว ทฺวิตีโย มฺฤตฺยุ: ฯ (Limnē Pyr g3041 g4442)
kintu bhītānām aviśvāsināṁ ghr̥ṇyānāṁ narahantr̥ṇāṁ vēśyāgāmināṁ mōhakānāṁ dēvapūjakānāṁ sarvvēṣām anr̥tavādināñcāṁśō vahnigandhakajvalitahradē bhaviṣyati, ēṣa ēva dvitīyō mr̥tyuḥ| (Limnē Pyr g3041 g4442)
ตทานีํ ราตฺริ: ปุน รฺน ภวิษฺยติ ยต: ปฺรภุ: ปรเมศฺวรสฺตานฺ ทีปยิษฺยติ เต จานนฺตกาลํ ยาวทฺ ราชตฺวํ กริษฺยนฺเตฯ (aiōn g165)
tadānīṁ rātriḥ puna rna bhaviṣyati yataḥ prabhuḥ paramēśvarastān dīpayiṣyati tē cānantakālaṁ yāvad rājatvaṁ kariṣyantē| (aiōn g165)
Questioned verse translations do not contain Aionian Glossary words, but may wrongly imply eternal or Hell
อิเม นิรฺชลานิ ปฺรสฺรวณานิ ปฺรจณฺฑวายุนา จาลิตา เมฆาศฺจ เตษำ กฺฤเต นิตฺยสฺถายี โฆรตรานฺธการ: สญฺจิโต 'สฺติฯ (questioned)

STH > Aionian Verses: 200, Questioned: 1
SIS > Aionian Verses: 200