< ๒ ถิษลนีกิน: 2 >

1 เห ภฺราตร: , อสฺมากํ ปฺรโภ รฺยีศุขฺรีษฺฏสฺยาคมนํ ตสฺย สมีเป 'สฺมากํ สํสฺถิติญฺจาธิ วยํ ยุษฺมานฺ อิทํ ปฺรารฺถยามเห,
hē bhrātaraḥ, asmākaṁ prabhō ryīśukhrīṣṭasyāgamanaṁ tasya samīpē 'smākaṁ saṁsthitiñcādhi vayaṁ yuṣmān idaṁ prārthayāmahē,
2 ปฺรเภสฺตทฺ ทินํ ปฺราเยโณปสฺถิตมฺ อิติ ยทิ กศฺจิทฺ อาตฺมนา วาจา วา ปเตฺรณ วาสฺมากมฺ อาเทศํ กลฺปยนฺ ยุษฺมานฺ คทติ ตรฺหิ ยูยํ เตน จญฺจลมนส อุทฺวิคฺนาศฺจ น ภวตฯ
prabhēstad dinaṁ prāyēṇōpasthitam iti yadi kaścid ātmanā vācā vā patrēṇa vāsmākam ādēśaṁ kalpayan yuṣmān gadati tarhi yūyaṁ tēna cañcalamanasa udvignāśca na bhavata|
3 เกนาปิ ปฺรกาเรณ โก'ปิ ยุษฺมานฺ น วญฺจยตุ ยตสฺตสฺมาทฺ ทินาตฺ ปูรฺวฺวํ ธรฺมฺมโลเปโนปสฺยาตวฺยํ,
kēnāpi prakārēṇa kō'pi yuṣmān na vañcayatu yatastasmād dināt pūrvvaṁ dharmmalōpēnōpasyātavyaṁ,
4 ยศฺจ ชโน วิปกฺษตำ กุรฺวฺวนฺ สรฺวฺวสฺมาทฺ เทวาตฺ ปูชนียวสฺตุศฺโจนฺนํสฺยเต สฺวมฺ อีศฺวรมิว ทรฺศยนฺ อีศฺวรวทฺ อีศฺวรสฺย มนฺทิร อุปเวกฺษฺยติ จ เตน วินาศปาเตฺรณ ปาปปุรุเษโณเทตวฺยํฯ
yaśca janō vipakṣatāṁ kurvvan sarvvasmād dēvāt pūjanīyavastuścōnnaṁsyatē svam īśvaramiva darśayan īśvaravad īśvarasya mandira upavēkṣyati ca tēna vināśapātrēṇa pāpapuruṣēṇōdētavyaṁ|
5 ยทาหํ ยุษฺมากํ สนฺนิธาวาสํ ตทานีมฺ เอตทฺ อกถยมิติ ยูยํ กึ น สฺมรถ?
yadāhaṁ yuṣmākaṁ sannidhāvāsaṁ tadānīm ētad akathayamiti yūyaṁ kiṁ na smaratha?
6 สามฺปฺรตํ ส เยน นิวารฺยฺยเต ตทฺ ยูยํ ชานีถ, กินฺตุ สฺวสมเย เตโนเทตวฺยํฯ
sāmprataṁ sa yēna nivāryyatē tad yūyaṁ jānītha, kintu svasamayē tēnōdētavyaṁ|
7 วิธรฺมฺมสฺย นิคูโฒ คุณ อิทานีมปิ ผลติ กินฺตุ ยสฺตํ นิวารยติ โส'ทฺยาปิ ทูรีกฺฤโต นาภวตฺฯ
vidharmmasya nigūḍhō guṇa idānīmapi phalati kintu yastaṁ nivārayati sō'dyāpi dūrīkr̥tō nābhavat|
8 ตสฺมินฺ ทูรีกฺฤเต ส วิธรฺมฺมฺยุเทษฺยติ กินฺตุ ปฺรภุ รฺยีศุ: สฺวมุขปวเนน ตํ วิธฺวํสยิษฺยติ นิโชปสฺถิเตเสฺตชสา วินาศยิษฺยติ จฯ
tasmin dūrīkr̥tē sa vidharmmyudēṣyati kintu prabhu ryīśuḥ svamukhapavanēna taṁ vidhvaṁsayiṣyati nijōpasthitēstējasā vināśayiṣyati ca|
9 ศยตานสฺย ศกฺติปฺรกาศนาทฺ วินาศฺยมานานำ มเธฺย สรฺวฺววิธา: ปรากฺรมา ภฺรมิกา อาศฺจรฺยฺยกฺริยา ลกฺษณานฺยธรฺมฺมชาตา สรฺวฺววิธปฺรตารณา จ ตโสฺยปสฺถิเต: ผลํ ภวิษฺยติ;
śayatānasya śaktiprakāśanād vināśyamānānāṁ madhyē sarvvavidhāḥ parākramā bhramikā āścaryyakriyā lakṣaṇānyadharmmajātā sarvvavidhapratāraṇā ca tasyōpasthitēḥ phalaṁ bhaviṣyati;
10 ยโต เหโตเสฺต ปริตฺราณปฺราปฺตเย สตฺยธรฺมฺมสฺยานุราคํ น คฺฤหีตวนฺตสฺตสฺมาตฺ การณาทฺ
yatō hētōstē paritrāṇaprāptayē satyadharmmasyānurāgaṁ na gr̥hītavantastasmāt kāraṇād
11 อีศฺวเรณ ตานฺ ปฺรติ ภฺรานฺติกรมายายำ เปฺรษิตายำ เต มฺฤษาวาเกฺย วิศฺวสิษฺยนฺติฯ
īśvarēṇa tān prati bhrāntikaramāyāyāṁ prēṣitāyāṁ tē mr̥ṣāvākyē viśvasiṣyanti|
12 ยโต ยาวนฺโต มานวา: สตฺยธรฺมฺเม น วิศฺวสฺยาธรฺมฺเมณ ตุษฺยนฺติ ไต: สรฺไวฺว รฺทณฺฑภาชไน รฺภวิตวฺยํฯ
yatō yāvantō mānavāḥ satyadharmmē na viśvasyādharmmēṇa tuṣyanti taiḥ sarvvai rdaṇḍabhājanai rbhavitavyaṁ|
13 เห ปฺรโภ: ปฺริยา ภฺราตร: , ยุษฺมากํ กฺฤต อีศฺวรสฺย ธนฺยวาโท'สฺมาภิ: สรฺวฺวทา กรฺตฺตโวฺย ยต อีศฺวร อา ปฺรถมาทฺ อาตฺมน: ปาวเนน สตฺยธรฺมฺเม วิศฺวาเสน จ ปริตฺราณารฺถํ ยุษฺมานฺ วรีตวานฺ
hē prabhōḥ priyā bhrātaraḥ, yuṣmākaṁ kr̥ta īśvarasya dhanyavādō'smābhiḥ sarvvadā karttavyō yata īśvara ā prathamād ātmanaḥ pāvanēna satyadharmmē viśvāsēna ca paritrāṇārthaṁ yuṣmān varītavān
14 ตทรฺถญฺจาสฺมาภิ โรฺฆษิเตน สุสํวาเทน ยุษฺมานฺ อาหูยาสฺมากํ ปฺรโภ รฺยีศุขฺรีษฺฏสฺย เตชโส'ธิการิณ: กริษฺยติฯ
tadarthañcāsmābhi rghōṣitēna susaṁvādēna yuṣmān āhūyāsmākaṁ prabhō ryīśukhrīṣṭasya tējasō'dhikāriṇaḥ kariṣyati|
15 อโต เห ภฺราตร: ยูยมฺ อสฺมากํ วาไกฺย: ปไตฺรศฺจ ยำ ศิกฺษำ ลพฺธวนฺตสฺตำ กฺฤตฺสฺนำ ศิกฺษำ ธารยนฺต: สุสฺถิรา ภวตฯ
atō hē bhrātaraḥ yūyam asmākaṁ vākyaiḥ patraiśca yāṁ śikṣāṁ labdhavantastāṁ kr̥tsnāṁ śikṣāṁ dhārayantaḥ susthirā bhavata|
16 อสฺมากํ ปฺรภุ รฺยีศุขฺรีษฺฏสฺตาต อีศฺวรศฺจารฺถโต โย ยุษฺมาสุ เปฺรม กฺฤตวานฺ นิตฺยาญฺจ สานฺตฺวนามฺ อนุคฺรเหโณตฺตมปฺรตฺยาศาญฺจ ยุษฺมภฺยํ ทตฺตวานฺ (aiōnios g166)
asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthatō yō yuṣmāsu prēma kr̥tavān nityāñca sāntvanām anugrahēṇōttamapratyāśāñca yuṣmabhyaṁ dattavān (aiōnios g166)
17 ส สฺวยํ ยุษฺมากมฺ อนฺต: กรณานิ สานฺตฺวยตุ สรฺวฺวสฺมินฺ สทฺวาเกฺย สตฺกรฺมฺมณิ จ สุสฺถิรีกโรตุ จฯ
sa svayaṁ yuṣmākam antaḥkaraṇāni sāntvayatu sarvvasmin sadvākyē satkarmmaṇi ca susthirīkarōtu ca|

< ๒ ถิษลนีกิน: 2 >