< ๑ ถิษลนีกิน: 1 >

1 เปาล: สิลฺวานสฺตีมถิยศฺจ ปิตุรีศฺวรสฺย ปฺรโภ รฺยีศุขฺรีษฺฏสฺย จาศฺรยํ ปฺราปฺตา ถิษลนีกียสมิตึ ปฺรติ ปตฺรํ ลิขนฺติฯ อสฺมากํ ตาต อีศฺวร: ปฺรภุ รฺยีศุขฺรีษฺฏศฺจ ยุษฺมานฺ ปฺรตฺยนุคฺรหํ ศานฺติญฺจ กฺริยาสฺตำฯ
paulaḥ silvānastīmathiyaśca piturīśvarasya prabhō ryīśukhrīṣṭasya cāśrayaṁ prāptā thiṣalanīkīyasamitiṁ prati patraṁ likhanti| asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān pratyanugrahaṁ śāntiñca kriyāstāṁ|
2 วยํ สรฺเวฺวษำ ยุษฺมากํ กฺฤเต อีศฺวรํ ธนฺยํ วทาม: ปฺรารฺถนาสมเย ยุษฺมากํ นาโมจฺจารยาม: ,
vayaṁ sarvvēṣāṁ yuṣmākaṁ kr̥tē īśvaraṁ dhanyaṁ vadāmaḥ prārthanāsamayē yuṣmākaṁ nāmōccārayāmaḥ,
3 อสฺมากํ ตาตเสฺยศฺวรสฺย สากฺษาตฺ ปฺรเภา ยีศุขฺรีษฺเฏ ยุษฺมากํ วิศฺวาเสน ยตฺ การฺยฺยํ เปฺรมฺนา ย: ปริศฺรม: ปฺรตฺยาศยา จ ยา ติติกฺษา ชายเต
asmākaṁ tātasyēśvarasya sākṣāt prabhau yīśukhrīṣṭē yuṣmākaṁ viśvāsēna yat kāryyaṁ prēmnā yaḥ pariśramaḥ pratyāśayā ca yā titikṣā jāyatē
4 ตตฺ สรฺวฺวํ นิรนฺตรํ สฺมรามศฺจฯ เห ปิยภฺราตร: , ยูยมฺ อีศฺวเรณาภิรุจิตา โลกา อิติ วยํ ชานีม: ฯ
tat sarvvaṁ nirantaraṁ smarāmaśca| hē piyabhrātaraḥ, yūyam īśvarēṇābhirucitā lōkā iti vayaṁ jānīmaḥ|
5 ยโต'สฺมากํ สุสํวาท: เกวลศพฺเทน ยุษฺมานฺ น ปฺรวิศฺย ศกฺตฺยา ปวิเตฺรณาตฺมนา มโหตฺสาเหน จ ยุษฺมานฺ ปฺราวิศตฺฯ วยนฺตุ ยุษฺมากํ กฺฤเต ยุษฺมนฺมเธฺย กีทฺฤศา อภวาม ตทฺ ยุษฺมาภิ รฺชฺญายเตฯ
yatō'smākaṁ susaṁvādaḥ kēvalaśabdēna yuṣmān na praviśya śaktyā pavitrēṇātmanā mahōtsāhēna ca yuṣmān prāviśat| vayantu yuṣmākaṁ kr̥tē yuṣmanmadhyē kīdr̥śā abhavāma tad yuṣmābhi rjñāyatē|
6 ยูยมปิ พหุเกฺลศโภเคน ปวิเตฺรณาตฺมนา ทตฺเตนานนฺเทน จ วากฺยํ คฺฤหีตฺวาสฺมากํ ปฺรโภศฺจานุคามิโน'ภวตฯ
yūyamapi bahuklēśabhōgēna pavitrēṇātmanā dattēnānandēna ca vākyaṁ gr̥hītvāsmākaṁ prabhōścānugāminō'bhavata|
7 เตน มากิทนิยาขายาเทศโย รฺยาวนฺโต วิศฺวาสิโน โลกา: สนฺติ ยูยํ เตษำ สรฺเวฺวษำ นิทรฺศนสฺวรูปา ชาตา: ฯ
tēna mākidaniyākhāyādēśayō ryāvantō viśvāsinō lōkāḥ santi yūyaṁ tēṣāṁ sarvvēṣāṁ nidarśanasvarūpā jātāḥ|
8 ยโต ยุษฺมตฺต: ปฺรตินาทิตยา ปฺรโภ รฺวาณฺยา มากิทนิยาขายาเทเศา วฺยาปฺเตา เกวลเมตนฺนหิ กินฺตฺวีศฺวเร ยุษฺมากํ โย วิศฺวาสสฺตสฺย วารฺตฺตา สรฺวฺวตฺราศฺราวิ, ตสฺมาตฺ ตตฺร วากฺยกถนมฺ อสฺมากํ นิษฺปฺรโยชนํฯ
yatō yuṣmattaḥ pratināditayā prabhō rvāṇyā mākidaniyākhāyādēśau vyāptau kēvalamētannahi kintvīśvarē yuṣmākaṁ yō viśvāsastasya vārttā sarvvatrāśrāvi, tasmāt tatra vākyakathanam asmākaṁ niṣprayōjanaṁ|
9 ยโต ยุษฺมนฺมเธฺย วยํ กีทฺฤศํ ปฺรเวศํ ปฺราปฺตา ยูยญฺจ กถํ ปฺรติมา วิหาเยศฺวรํ ปฺรตฺยาวรฺตฺตธฺวมฺ อมรํ สตฺยมีศฺวรํ เสวิตุํ
yatō yuṣmanmadhyē vayaṁ kīdr̥śaṁ pravēśaṁ prāptā yūyañca kathaṁ pratimā vihāyēśvaraṁ pratyāvarttadhvam amaraṁ satyamīśvaraṁ sēvituṁ
10 มฺฤตคณมธฺยาจฺจ เตโนตฺถาปิตสฺย ปุตฺรสฺยารฺถต อาคามิโกฺรธาทฺ อสฺมากํ นิสฺตารยิตุ รฺยีโศ: สฺวรฺคาทฺ อาคมนํ ปฺรตีกฺษิตุมฺ อารภธฺวมฺ เอตตฺ สรฺวฺวํ เต โลกา: สฺวยมฺ อสฺมานฺ ชฺญาปยนฺติฯ
mr̥tagaṇamadhyācca tēnōtthāpitasya putrasyārthata āgāmikrōdhād asmākaṁ nistārayitu ryīśōḥ svargād āgamanaṁ pratīkṣitum ārabhadhvam ētat sarvvaṁ tē lōkāḥ svayam asmān jñāpayanti|

< ๑ ถิษลนีกิน: 1 >