< ผิลิปิน: 4 >

1 เห มทียานนฺทมุกุฏสฺวรูปา: ปฺริยตมา อภีษฺฏตมา ภฺราตร: , เห มม เสฺนหปาตฺรา: , ยูยมฺ อิตฺถํ ปเภา สฺถิราสฺติษฺฐตฯ
hē madīyānandamukuṭasvarūpāḥ priyatamā abhīṣṭatamā bhrātaraḥ, hē mama snēhapātrāḥ, yūyam itthaṁ pabhau sthirāstiṣṭhata|
2 เห อิวทิเย เห สุนฺตุขิ ยุวำ ปฺรเภา เอกภาเว ภวตมฺ เอตทฺ อหํ ปฺรารฺถเยฯ
hē ivadiyē hē suntukhi yuvāṁ prabhau ēkabhāvē bhavatam ētad ahaṁ prārthayē|
3 เห มม สตฺย สหการินฺ ตฺวามปิ วินีย วทามิ เอตโยรุปการสฺตฺวยา กฺริยตำ ยตเสฺต กฺลีมินาทิภิ: สหการิภิ: สารฺทฺธํ สุสํวาทปฺรจารณาย มม สาหายฺยารฺถํ ปริศฺรมมฺ อกุรฺวฺวตำ เตษำ สรฺเวฺวษำ นามานิ จ ชีวนปุสฺตเก ลิขิตานิ วิทฺยนฺเตฯ
hē mama satya sahakārin tvāmapi vinīya vadāmi ētayōrupakārastvayā kriyatāṁ yatastē klīminādibhiḥ sahakāribhiḥ sārddhaṁ susaṁvādapracāraṇāya mama sāhāyyārthaṁ pariśramam akurvvatāṁ tēṣāṁ sarvvēṣāṁ nāmāni ca jīvanapustakē likhitāni vidyantē|
4 ยูยํ ปฺรเภา สรฺวฺวทานนฺทตฯ ปุน รฺวทามิ ยูยมฺ อานนฺทตฯ
yūyaṁ prabhau sarvvadānandata| puna rvadāmi yūyam ānandata|
5 ยุษฺมากํ วินีตตฺวํ สรฺวฺวมานไว รฺชฺญายตำ, ปฺรภุ: สนฺนิเธา วิทฺยเตฯ
yuṣmākaṁ vinītatvaṁ sarvvamānavai rjñāyatāṁ, prabhuḥ sannidhau vidyatē|
6 ยูยํ กิมปิ น จินฺตยต กินฺตุ ธนฺยวาทยุกฺตาภฺยำ ปฺรารฺถนายาญฺจาภฺยำ สรฺวฺววิษเย สฺวปฺรารฺถนียมฺ อีศฺวราย นิเวทยตฯ
yūyaṁ kimapi na cintayata kintu dhanyavādayuktābhyāṁ prārthanāyāñcābhyāṁ sarvvaviṣayē svaprārthanīyam īśvarāya nivēdayata|
7 ตถา กฺฤต อีศฺวรียา ยา ศานฺติ: สรฺวฺวำ พุทฺธิมฺ อติเศเต สา ยุษฺมากํ จิตฺตานิ มนำสิ จ ขฺรีษฺเฏ ยีเศา รกฺษิษฺยติฯ
tathā kr̥ta īśvarīyā yā śāntiḥ sarvvāṁ buddhim atiśētē sā yuṣmākaṁ cittāni manāṁsi ca khrīṣṭē yīśau rakṣiṣyati|
8 เห ภฺราตร: , เศเษ วทามิ ยทฺยตฺ สตฺยมฺ อาทรณียํ นฺยายฺยํ สาธุ ปฺริยํ สุขฺยาตมฺ อเนฺยณ เยน เกนจิตฺ ปฺรกาเรณ วา คุณยุกฺตํ ปฺรศํสนียํ วา ภวติ ตไตฺรว มนำสิ นิธธฺวํฯ
hē bhrātaraḥ, śēṣē vadāmi yadyat satyam ādaraṇīyaṁ nyāyyaṁ sādhu priyaṁ sukhyātam anyēṇa yēna kēnacit prakārēṇa vā guṇayuktaṁ praśaṁsanīyaṁ vā bhavati tatraiva manāṁsi nidhadhvaṁ|
9 ยูยํ มำ ทฺฤษฺฏฺวา ศฺรุตฺวา จ ยทฺยตฺ ศิกฺษิตวนฺโต คฺฤหีตวนฺตศฺจ ตเทวาจรต ตสฺมาตฺ ศานฺติทายก อีศฺวโร ยุษฺมาภิ: สารฺทฺธํ สฺถาสฺยติฯ
yūyaṁ māṁ dr̥ṣṭvā śrutvā ca yadyat śikṣitavantō gr̥hītavantaśca tadēvācarata tasmāt śāntidāyaka īśvarō yuṣmābhiḥ sārddhaṁ sthāsyati|
10 มโมปการาย ยุษฺมากํ ยา จินฺตา ปูรฺวฺวมฺ อาสีตฺ กินฺตุ กรฺมฺมทฺวารํ น ปฺราปฺโนตฺ อิทานีํ สา ปุนรผลตฺ อิตฺยสฺมินฺ ปฺรเภา มม ปรมาหฺลาโท'ชายตฯ
mamōpakārāya yuṣmākaṁ yā cintā pūrvvam āsīt kintu karmmadvāraṁ na prāpnōt idānīṁ sā punaraphalat ityasmin prabhau mama paramāhlādō'jāyata|
11 อหํ ยทฺ ไทนฺยการณาทฺ อิทํ วทามิ ตนฺนหิ ยโต มม ยา กาจิทฺ อวสฺถา ภเวตฺ ตสฺยำ สนฺโตษฺฏุมฺ อศิกฺษยํฯ
ahaṁ yad dainyakāraṇād idaṁ vadāmi tannahi yatō mama yā kācid avasthā bhavēt tasyāṁ santōṣṭum aśikṣayaṁ|
12 ทริทฺรตำ โภกฺตุํ ศกฺโนมิ ธนาฒฺยตามฺ อปิ โภกฺตุํ ศกฺโนมิ สรฺวฺวถา สรฺวฺววิษเยษุ วินีโต'หํ ปฺรจุรตำ กฺษุธาญฺจ ธนํ ไทนฺยญฺจาวคโต'สฺมิฯ
daridratāṁ bhōktuṁ śaknōmi dhanāḍhyatām api bhōktuṁ śaknōmi sarvvathā sarvvaviṣayēṣu vinītō'haṁ pracuratāṁ kṣudhāñca dhanaṁ dainyañcāvagatō'smi|
13 มม ศกฺติทายเกน ขฺรีษฺเฏน สรฺวฺวเมว มยา ศกฺยํ ภวติฯ
mama śaktidāyakēna khrīṣṭēna sarvvamēva mayā śakyaṁ bhavati|
14 กินฺตุ ยุษฺมาภิ ไรฺทนฺยนิวารณาย มามฺ อุปกฺฤตฺย สตฺกรฺมฺมาการิฯ
kintu yuṣmābhi rdainyanivāraṇāya mām upakr̥tya satkarmmākāri|
15 เห ผิลิปียโลกา: , สุสํวาทโสฺยทยกาเล ยทาหํ มากิทนิยาเทศาตฺ ปฺรติษฺเฐ ตทา เกวลานฺ ยุษฺมานฺ วินาปรยา กยาปิ สมิตฺยา สห ทานาทานโย รฺมม โก'ปิ สมฺพนฺโธ นาสีทฺ อิติ ยูยมปิ ชานีถฯ
hē philipīyalōkāḥ, susaṁvādasyōdayakālē yadāhaṁ mākidaniyādēśāt pratiṣṭhē tadā kēvalān yuṣmān vināparayā kayāpi samityā saha dānādānayō rmama kō'pi sambandhō nāsīd iti yūyamapi jānītha|
16 ยโต ยุษฺมาภิ รฺมม ปฺรโยชนาย ถิษลนีกีนครมปิ มำ ปฺรติ ปุน: ปุนรฺทานํ เปฺรษิตํฯ
yatō yuṣmābhi rmama prayōjanāya thiṣalanīkīnagaramapi māṁ prati punaḥ punardānaṁ prēṣitaṁ|
17 อหํ ยทฺ ทานํ มฺฤคเย ตนฺนหิ กินฺตุ ยุษฺมากํ ลาภวรฺทฺธกํ ผลํ มฺฤคเยฯ
ahaṁ yad dānaṁ mr̥gayē tannahi kintu yuṣmākaṁ lābhavarddhakaṁ phalaṁ mr̥gayē|
18 กินฺตุ มม กสฺยาปฺยภาโว นาสฺติ สรฺวฺวํ ปฺรจุรมฺ อาเสฺต ยต อีศฺวรสฺย คฺราหฺยํ ตุษฺฏิชนกํ สุคนฺธิไนเวทฺยสฺวรูปํ ยุษฺมากํ ทานํ อิปาผฺรทิตาทฺ คฺฤหีตฺวาหํ ปริตฺฤปฺโต'สฺมิฯ
kintu mama kasyāpyabhāvō nāsti sarvvaṁ pracuram āstē yata īśvarasya grāhyaṁ tuṣṭijanakaṁ sugandhinaivēdyasvarūpaṁ yuṣmākaṁ dānaṁ ipāphraditād gr̥hītvāhaṁ paritr̥ptō'smi|
19 มเมศฺวโร'ปิ ขฺรีษฺเฏน ยีศุนา สฺวกียวิภวนิธิต: ปฺรโยชนียํ สรฺวฺววิษยํ ปูรฺณรูปํ ยุษฺมภฺยํ เทยาตฺฯ
mamēśvarō'pi khrīṣṭēna yīśunā svakīyavibhavanidhitaḥ prayōjanīyaṁ sarvvaviṣayaṁ pūrṇarūpaṁ yuṣmabhyaṁ dēyāt|
20 อสฺมากํ ปิตุรีศฺวรสฺย ธนฺยวาโท'นนฺตกาลํ ยาวทฺ ภวตุฯ อาเมนฺฯ (aiōn g165)
asmākaṁ piturīśvarasya dhanyavādō'nantakālaṁ yāvad bhavatu| āmēn| (aiōn g165)
21 ยูยํ ยีศุขฺรีษฺฏไสฺยไกกํ ปวิตฺรชนํ นมสฺกุรุตฯ มม สงฺคิภฺราตโร ยูษฺมานฺ นมสฺกุรฺวฺวเตฯ
yūyaṁ yīśukhrīṣṭasyaikaikaṁ pavitrajanaṁ namaskuruta| mama saṅgibhrātarō yūṣmān namaskurvvatē|
22 สรฺเวฺว ปวิตฺรโลกา วิเศษต: ไกสรสฺย ปริชนา ยุษฺมานฺ นมสฺกุรฺวฺวเตฯ
sarvvē pavitralōkā viśēṣataḥ kaisarasya parijanā yuṣmān namaskurvvatē|
23 อสฺมากํ ปฺรโภ รฺยีศุขฺรีษฺฏสฺย ปฺรสาท: สรฺวฺวานฺ ยุษฺมานฺ ปฺรติ ภูยาตฺฯ อาเมนฺฯ
asmākaṁ prabhō ryīśukhrīṣṭasya prasādaḥ sarvvān yuṣmān prati bhūyāt| āmēn|

< ผิลิปิน: 4 >