< โยหน: 6 >

1 ตต: ปรํ ยีศุ รฺคาลีลฺ ปฺรเทศียสฺย ติวิริยานามฺน: สินฺโธ: ปารํ คตวานฺฯ
tataḥ paraṁ yīśu rgālīl pradēśīyasya tiviriyānāmnaḥ sindhōḥ pāraṁ gatavān|
2 ตโต วฺยาธิมโลฺลกสฺวาสฺถฺยกรณรูปาณิ ตสฺยาศฺจรฺยฺยาณิ กรฺมฺมาณิ ทฺฤษฺฏฺวา พหโว ชนาสฺตตฺปศฺจาทฺ อคจฺฉนฺฯ
tatō vyādhimallōkasvāsthyakaraṇarūpāṇi tasyāścaryyāṇi karmmāṇi dr̥ṣṭvā bahavō janāstatpaścād agacchan|
3 ตโต ยีศุ: ปรฺวฺวตมารุหฺย ตตฺร ศิไษฺย: สากมฺฯ
tatō yīśuḥ parvvatamāruhya tatra śiṣyaiḥ sākam|
4 ตสฺมินฺ สมย นิสฺตาโรตฺสวนามฺนิ ยิหูทียานาม อุตฺสว อุปสฺถิเต
tasmin samaya nistārōtsavanāmni yihūdīyānāma utsava upasthitē
5 ยีศุ เรฺนเตฺร อุตฺโตลฺย พหุโลกานฺ สฺวสมีปาคตานฺ วิโลกฺย ผิลิปํ ปฺฤษฺฏวานฺ เอเตษำ โภชนาย โภชทฺรวฺยาณิ วยํ กุตฺร เกฺรตุํ ศกฺรุม: ?
yīśu rnētrē uttōlya bahulōkān svasamīpāgatān vilōkya philipaṁ pr̥ṣṭavān ētēṣāṁ bhōjanāya bhōjadravyāṇi vayaṁ kutra krētuṁ śakrumaḥ?
6 วากฺยมิทํ ตสฺย ปรีกฺษารฺถมฺ อวาทีตฺ กินฺตุ ยตฺ กริษฺยติ ตตฺ สฺวยมฺ อชานาตฺฯ
vākyamidaṁ tasya parīkṣārtham avādīt kintu yat kariṣyati tat svayam ajānāt|
7 ผิลิป: ปฺรตฺยโวจตฺ เอเตษามฺ เอไกโก ยทฺยลฺปมฺ อลฺปํ ปฺราปฺโนติ ตรฺหิ มุทฺราปาททฺวิศเตน กฺรีตปูปา อปิ นฺยูนา ภวิษฺยนฺติฯ
philipaḥ pratyavōcat ētēṣām ēkaikō yadyalpam alpaṁ prāpnōti tarhi mudrāpādadviśatēna krītapūpā api nyūnā bhaviṣyanti|
8 ศิโมนฺ ปิตรสฺย ภฺราตา อานฺทฺริยาขฺย: ศิษฺยาณาเมโก วฺยาหฺฤตวานฺ
śimōn pitarasya bhrātā āndriyākhyaḥ śiṣyāṇāmēkō vyāhr̥tavān
9 อตฺร กสฺยจิทฺ พาลกสฺย สมีเป ปญฺจ ยาวปูปา: กฺษุทฺรมตฺสฺยทฺวยญฺจ สนฺติ กินฺตุ โลกานำ เอตาวาตำ มเธฺย ไต: กึ ภวิษฺยติ?
atra kasyacid bālakasya samīpē pañca yāvapūpāḥ kṣudramatsyadvayañca santi kintu lōkānāṁ ētāvātāṁ madhyē taiḥ kiṁ bhaviṣyati?
10 ปศฺจาทฺ ยีศุรวทตฺ โลกานุปเวศยต ตตฺร พหุยวสสตฺตฺวาตฺ ปญฺจสหสฺเตฺรโภฺย นฺยูนา อธิกา วา ปุรุษา ภูมฺยามฺ อุปาวิศนฺฯ
paścād yīśuravadat lōkānupavēśayata tatra bahuyavasasattvāt pañcasahastrēbhyō nyūnā adhikā vā puruṣā bhūmyām upāviśan|
11 ตโต ยีศุสฺตานฺ ปูปานาทาย อีศฺวรสฺย คุณานฺ กีรฺตฺตยิตฺวา ศิเษฺยษุ สมารฺปยตฺ ตตเสฺต เตภฺย อุปวิษฺฏโลเกภฺย: ปูปานฺ ยเถษฺฏมตฺสฺยญฺจ ปฺราทุ: ฯ
tatō yīśustān pūpānādāya īśvarasya guṇān kīrttayitvā śiṣyēṣu samārpayat tatastē tēbhya upaviṣṭalōkēbhyaḥ pūpān yathēṣṭamatsyañca prāduḥ|
12 เตษุ ตฺฤปฺเตษุ ส ตานโวจทฺ เอเตษำ กิญฺจิทปิ ยถา นาปจียเต ตถา สรฺวฺวาณฺยวศิษฺฏานิ สํคฺฤหฺลีตฯ
tēṣu tr̥ptēṣu sa tānavōcad ētēṣāṁ kiñcidapi yathā nāpacīyatē tathā sarvvāṇyavaśiṣṭāni saṁgr̥hlīta|
13 ตต: สรฺเวฺวษำ โภชนาตฺ ปรํ เต เตษำ ปญฺจานำ ยาวปูปานำ อวศิษฺฏานฺยขิลานิ สํคฺฤหฺย ทฺวาทศฑลฺลกานฺ อปูรยนฺฯ
tataḥ sarvvēṣāṁ bhōjanāt paraṁ tē tēṣāṁ pañcānāṁ yāvapūpānāṁ avaśiṣṭānyakhilāni saṁgr̥hya dvādaśaḍallakān apūrayan|
14 อปรํ ยีโศเรตาทฺฤศีมฺ อาศฺจรฺยฺยกฺริยำ ทฺฤษฺฏฺวา โลกา มิโถ วกฺตุมาเรภิเร ชคติ ยสฺยาคมนํ ภวิษฺยติ ส เอวายมฺ อวศฺยํ ภวิษฺยทฺวกฺตฺตาฯ
aparaṁ yīśōrētādr̥śīm āścaryyakriyāṁ dr̥ṣṭvā lōkā mithō vaktumārēbhirē jagati yasyāgamanaṁ bhaviṣyati sa ēvāyam avaśyaṁ bhaviṣyadvakttā|
15 อเตอว โลกา อาคตฺย ตมากฺรมฺย ราชานํ กริษฺยนฺติ ยีศุเสฺตษามฺ อีทฺฤศํ มานสํ วิชฺญาย ปุนศฺจ ปรฺวฺวตมฺ เอกากี คตวานฺฯ
ataēva lōkā āgatya tamākramya rājānaṁ kariṣyanti yīśustēṣām īdr̥śaṁ mānasaṁ vijñāya punaśca parvvatam ēkākī gatavān|
16 สายํกาล อุปสฺถิเต ศิษฺยา ชลธิตฏํ วฺรชิตฺวา นาวมารุหฺย นครทิศิ สินฺเธา วาหยิตฺวาคมนฺฯ
sāyaṁkāla upasthitē śiṣyā jaladhitaṭaṁ vrajitvā nāvamāruhya nagaradiśi sindhau vāhayitvāgaman|
17 ตสฺมินฺ สมเย ติมิร อุปาติษฺฐตฺ กินฺตุ ยีษุเสฺตษำ สมีปํ นาคจฺฉตฺฯ
tasmin samayē timira upātiṣṭhat kintu yīṣustēṣāṁ samīpaṁ nāgacchat|
18 ตทา ปฺรพลปวนวหนาตฺ สาคเร มหาตรงฺโค ภวิตุมฺ อาเรเภฯ
tadā prabalapavanavahanāt sāgarē mahātaraṅgō bhavitum ārēbhē|
19 ตตเสฺต วาหยิตฺวา ทฺวิตฺรานฺ โกฺรศานฺ คตา: ปศฺจาทฺ ยีศุํ ชลเธรุปริ ปทฺภฺยำ วฺรชนฺตํ เนากานฺติกมฺ อาคจฺฉนฺตํ วิโลกฺย ตฺราสยุกฺตา อภวนฺ
tatastē vāhayitvā dvitrān krōśān gatāḥ paścād yīśuṁ jaladhērupari padbhyāṁ vrajantaṁ naukāntikam āgacchantaṁ vilōkya trāsayuktā abhavan
20 กินฺตุ ส ตานุกฺตฺตวานฺ อยมหํ มา ไภษฺฏฯ
kintu sa tānukttavān ayamahaṁ mā bhaiṣṭa|
21 ตทา เต ตํ ไสฺวรํ นาวิ คฺฤหีตวนฺต: ตทา ตตฺกฺษณาทฺ อุทฺทิษฺฏสฺถาเน เนารุปาสฺถาตฺฯ
tadā tē taṁ svairaṁ nāvi gr̥hītavantaḥ tadā tatkṣaṇād uddiṣṭasthānē naurupāsthāt|
22 ยยา นาวา ศิษฺยา อคจฺฉนฺ ตทนฺยา กาปิ เนากา ตสฺมินฺ สฺถาเน นาสีตฺ ตโต ยีศุ: ศิไษฺย: สากํ นาคมตฺ เกวลา: ศิษฺยา อคมนฺ เอตตฺ ปารสฺถา โลกา ชฺญาตวนฺต: ฯ
yayā nāvā śiṣyā agacchan tadanyā kāpi naukā tasmin sthānē nāsīt tatō yīśuḥ śiṣyaiḥ sākaṁ nāgamat kēvalāḥ śiṣyā agaman ētat pārasthā lōkā jñātavantaḥ|
23 กินฺตุ ตต: ปรํ ปฺรภุ รฺยตฺร อีศฺวรสฺย คุณานฺ อนุกีรฺตฺตฺย โลกานฺ ปูปานฺ อโภชยตฺ ตตฺสฺถานสฺย สมีปสฺถติวิริยายา อปราสฺตรณย อาคมนฺฯ
kintu tataḥ paraṁ prabhu ryatra īśvarasya guṇān anukīrttya lōkān pūpān abhōjayat tatsthānasya samīpasthativiriyāyā aparāstaraṇaya āgaman|
24 ยีศุสฺตตฺร นาสฺติ ศิษฺยา อปิ ตตฺร นา สนฺติ โลกา อิติ วิชฺญาย ยีศุํ คเวษยิตุํ ตรณิภิ: กผรฺนาหูมฺ ปุรํ คตา: ฯ
yīśustatra nāsti śiṣyā api tatra nā santi lōkā iti vijñāya yīśuṁ gavēṣayituṁ taraṇibhiḥ kapharnāhūm puraṁ gatāḥ|
25 ตตเสฺต สริตฺปเต: ปาเร ตํ สากฺษาตฺ ปฺราปฺย ปฺราโวจนฺ เห คุโร ภวานฺ อตฺร สฺถาเน กทาคมตฺ?
tatastē saritpatēḥ pārē taṁ sākṣāt prāpya prāvōcan hē gurō bhavān atra sthānē kadāgamat?
26 ตทา ยีศุสฺตานฺ ปฺรตฺยวาทีทฺ ยุษฺมานหํ ยถารฺถตรํ วทามิ อาศฺจรฺยฺยกรฺมฺมทรฺศนาทฺเธโต รฺน กินฺตุ ปูปโภชนาตฺ เตน ตฺฤปฺตตฺวาญฺจ มำ คเวษยถฯ
tadā yīśustān pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi āścaryyakarmmadarśanāddhētō rna kintu pūpabhōjanāt tēna tr̥ptatvāñca māṁ gavēṣayatha|
27 กฺษยณียภกฺษฺยารฺถํ มา ศฺรามิษฺฏ กินฺตฺวนฺตายุรฺภกฺษฺยารฺถํ ศฺรามฺยต, ตสฺมาตฺ ตาทฺฤศํ ภกฺษฺยํ มนุชปุโตฺร ยุษฺมาภฺยํ ทาสฺยติ; ตสฺมินฺ ตาต อีศฺวร: ปฺรมาณํ ปฺราทาตฺฯ (aiōnios g166)
kṣayaṇīyabhakṣyārthaṁ mā śrāmiṣṭa kintvantāyurbhakṣyārthaṁ śrāmyata, tasmāt tādr̥śaṁ bhakṣyaṁ manujaputrō yuṣmābhyaṁ dāsyati; tasmin tāta īśvaraḥ pramāṇaṁ prādāt| (aiōnios g166)
28 ตทา เต'ปฺฤจฺฉนฺ อีศฺวราภิมตํ กรฺมฺม กรฺตฺตุมฺ อสฺมาภิ: กึ กรฺตฺตวฺยํ?
tadā tē'pr̥cchan īśvarābhimataṁ karmma karttum asmābhiḥ kiṁ karttavyaṁ?
29 ตโต ยีศุรวททฺ อีศฺวโร ยํ ไปฺรรยตฺ ตสฺมินฺ วิศฺวสนมฺ อีศฺวราภิมตํ กรฺมฺมฯ
tatō yīśuravadad īśvarō yaṁ prairayat tasmin viśvasanam īśvarābhimataṁ karmma|
30 ตทา เต วฺยาหรนฺ ภวตา กึ ลกฺษณํ ทรฺศิตํ ยทฺทฺฤษฺฏฺวา ภวติ วิศฺวสิษฺยาม: ? ตฺวยา กึ กรฺมฺม กฺฤตํ?
tadā tē vyāharan bhavatā kiṁ lakṣaṇaṁ darśitaṁ yaddr̥ṣṭvā bhavati viśvasiṣyāmaḥ? tvayā kiṁ karmma kr̥taṁ?
31 อสฺมากํ ปูรฺวฺวปุรุษา มหาปฺรานฺตเร มานฺนำ โภกฺตฺตุํ ปฺราปุ: ยถา ลิปิราเสฺตฯ สฺวรฺคียาณิ ตุ ภกฺษฺยาณิ ปฺรทเทา ปรเมศฺวร: ฯ
asmākaṁ pūrvvapuruṣā mahāprāntarē mānnāṁ bhōkttuṁ prāpuḥ yathā lipirāstē| svargīyāṇi tu bhakṣyāṇi pradadau paramēśvaraḥ|
32 ตทา ยีศุรวททฺ อหํ ยุษฺมานติยถารฺถํ วทามิ มูสา ยุษฺมาภฺยํ สฺวรฺคียํ ภกฺษฺยํ นาทาตฺ กินฺตุ มม ปิตา ยุษฺมาภฺยํ สฺวรฺคียํ ปรมํ ภกฺษฺยํ ททาติฯ
tadā yīśuravadad ahaṁ yuṣmānatiyathārthaṁ vadāmi mūsā yuṣmābhyaṁ svargīyaṁ bhakṣyaṁ nādāt kintu mama pitā yuṣmābhyaṁ svargīyaṁ paramaṁ bhakṣyaṁ dadāti|
33 ย: สฺวรฺคาทวรุหฺย ชคเต ชีวนํ ททาติ ส อีศฺวรทตฺตภกฺษฺยรูป: ฯ
yaḥ svargādavaruhya jagatē jīvanaṁ dadāti sa īśvaradattabhakṣyarūpaḥ|
34 ตทา เต ปฺราโวจนฺ เห ปฺรโภ ภกฺษฺยมิทํ นิตฺยมสฺมภฺยํ ททาตุฯ
tadā tē prāvōcan hē prabhō bhakṣyamidaṁ nityamasmabhyaṁ dadātu|
35 ยีศุรวททฺ อหเมว ชีวนรูปํ ภกฺษฺยํ โย ชโน มม สนฺนิธิมฺ อาคจฺฉติ ส ชาตุ กฺษุธารฺตฺโต น ภวิษฺยติ, ตถา โย ชโน มำ ปฺรเตฺยติ ส ชาตุ ตฺฤษารฺตฺโต น ภวิษฺยติฯ
yīśuravadad ahamēva jīvanarūpaṁ bhakṣyaṁ yō janō mama sannidhim āgacchati sa jātu kṣudhārttō na bhaviṣyati, tathā yō janō māṁ pratyēti sa jātu tr̥ṣārttō na bhaviṣyati|
36 มำ ทฺฤษฺฏฺวาปิ ยูยํ น วิศฺวสิถ ยุษฺมานหมฺ อิตฺยโวจํฯ
māṁ dr̥ṣṭvāpi yūyaṁ na viśvasitha yuṣmānaham ityavōcaṁ|
37 ปิตา มหฺยํ ยาวโต โลกานททาตฺ เต สรฺวฺว เอว มมานฺติกมฺ อาคมิษฺยนฺติ ย: กศฺจิจฺจ มม สนฺนิธิมฺ อายาสฺยติ ตํ เกนาปิ ปฺรกาเรณ น ทูรีกริษฺยามิฯ
pitā mahyaṁ yāvatō lōkānadadāt tē sarvva ēva mamāntikam āgamiṣyanti yaḥ kaścicca mama sannidhim āyāsyati taṁ kēnāpi prakārēṇa na dūrīkariṣyāmi|
38 นิชาภิมตํ สาธยิตุํ น หิ กินฺตุ เปฺรรยิตุรภิมตํ สาธยิตุํ สฺวรฺคาทฺ อาคโตสฺมิฯ
nijābhimataṁ sādhayituṁ na hi kintu prērayiturabhimataṁ sādhayituṁ svargād āgatōsmi|
39 ส ยานฺ ยานฺ โลกานฺ มหฺยมททาตฺ เตษาเมกมปิ น หารยิตฺวา เศษทิเน สรฺวฺวานหมฺ อุตฺถาปยามิ อิทํ มตฺเปฺรรยิตุ: ปิตุรภิมตํฯ
sa yān yān lōkān mahyamadadāt tēṣāmēkamapi na hārayitvā śēṣadinē sarvvānaham utthāpayāmi idaṁ matprērayituḥ piturabhimataṁ|
40 ย: กศฺจินฺ มานวสุตํ วิโลกฺย วิศฺวสิติ ส เศษทิเน มโยตฺถาปิต: สนฺ อนนฺตายุ: ปฺราปฺสฺยติ อิติ มตฺเปฺรรกสฺยาภิมตํฯ (aiōnios g166)
yaḥ kaścin mānavasutaṁ vilōkya viśvasiti sa śēṣadinē mayōtthāpitaḥ san anantāyuḥ prāpsyati iti matprērakasyābhimataṁ| (aiōnios g166)
41 ตทา สฺวรฺคาทฺ ยทฺ ภกฺษฺยมฺ อวาโรหตฺ ตทฺ ภกฺษฺยมฺ อหเมว ยิหูทียโลกาสฺตไสฺยตทฺ วาเกฺย วิวทมานา วกฺตฺตุมาเรภิเร
tadā svargād yad bhakṣyam avārōhat tad bhakṣyam ahamēva yihūdīyalōkāstasyaitad vākyē vivadamānā vakttumārēbhirē
42 ยูษผ: ปุโตฺร ยีศุ รฺยสฺย มาตาปิตเรา วยํ ชานีม เอษ กึ เสอว น? ตรฺหิ สฺวรฺคาทฺ อวาโรหมฺ อิติ วากฺยํ กถํ วกฺตฺติ?
yūṣaphaḥ putrō yīśu ryasya mātāpitarau vayaṁ jānīma ēṣa kiṁ saēva na? tarhi svargād avārōham iti vākyaṁ kathaṁ vaktti?
43 ตทา ยีศุสฺตานฺ ปฺรตฺยวทตฺ ปรสฺปรํ มา วิวทธฺวํ
tadā yīśustān pratyavadat parasparaṁ mā vivadadhvaṁ
44 มตฺเปฺรรเกณ ปิตฺรา นากฺฤษฺฏ: โกปิ ชโน มมานฺติกมฺ อายาตุํ น ศกฺโนติ กินฺตฺวาคตํ ชนํ จรเม'หฺนิ โปฺรตฺถาปยิษฺยามิฯ
matprērakēṇa pitrā nākr̥ṣṭaḥ kōpi janō mamāntikam āyātuṁ na śaknōti kintvāgataṁ janaṁ caramē'hni prōtthāpayiṣyāmi|
45 เต สรฺวฺว อีศฺวเรณ ศิกฺษิตา ภวิษฺยนฺติ ภวิษฺยทฺวาทินำ คฺรนฺเถษุ ลิปิริตฺถมาเสฺต อโต ย: กศฺจิตฺ ปิตุ: สกาศาตฺ ศฺรุตฺวา ศิกฺษเต ส เอว มม สมีปมฺ อาคมิษฺยติฯ
tē sarvva īśvarēṇa śikṣitā bhaviṣyanti bhaviṣyadvādināṁ granthēṣu lipiritthamāstē atō yaḥ kaścit pituḥ sakāśāt śrutvā śikṣatē sa ēva mama samīpam āgamiṣyati|
46 ย อีศฺวราทฺ อชายต ตํ วินา โกปิ มนุโษฺย ชนกํ นาทรฺศตฺ เกวล: เสอว ตาตมฺ อทฺรากฺษีตฺฯ
ya īśvarād ajāyata taṁ vinā kōpi manuṣyō janakaṁ nādarśat kēvalaḥ saēva tātam adrākṣīt|
47 อหํ ยุษฺมานฺ ยถารฺถตรํ วทามิ โย ชโน มยิ วิศฺวาสํ กโรติ โสนนฺตายุ: ปฺราปฺโนติฯ (aiōnios g166)
ahaṁ yuṣmān yathārthataraṁ vadāmi yō janō mayi viśvāsaṁ karōti sōnantāyuḥ prāpnōti| (aiōnios g166)
48 อหเมว ตชฺชีวนภกฺษฺยํฯ
ahamēva tajjīvanabhakṣyaṁ|
49 ยุษฺมากํ ปูรฺวฺวปุรุษา มหาปฺรานฺตเร มนฺนาภกฺษฺยํ ภูกฺตฺตาปิ มฺฤตา:
yuṣmākaṁ pūrvvapuruṣā mahāprāntarē mannābhakṣyaṁ bhūkttāpi mr̥tāḥ
50 กินฺตุ ยทฺภกฺษฺยํ สฺวรฺคาทาคจฺฉตฺ ตทฺ ยทิ กศฺจิทฺ ภุงฺกฺตฺเต ตรฺหิ ส น มฺริยเตฯ
kintu yadbhakṣyaṁ svargādāgacchat tad yadi kaścid bhuṅkttē tarhi sa na mriyatē|
51 ยชฺชีวนภกฺษฺยํ สฺวรฺคาทาคจฺฉตฺ โสหเมว อิทํ ภกฺษฺยํ โย ชโน ภุงฺกฺตฺเต ส นิตฺยชีวี ภวิษฺยติฯ ปุนศฺจ ชคโต ชีวนารฺถมหํ ยตฺ สฺวกียปิศิตํ ทาสฺยามิ ตเทว มยา วิตริตํ ภกฺษฺยมฺฯ (aiōn g165)
yajjīvanabhakṣyaṁ svargādāgacchat sōhamēva idaṁ bhakṣyaṁ yō janō bhuṅkttē sa nityajīvī bhaviṣyati| punaśca jagatō jīvanārthamahaṁ yat svakīyapiśitaṁ dāsyāmi tadēva mayā vitaritaṁ bhakṣyam| (aiōn g165)
52 ตสฺมาทฺ ยิหูทียา: ปรสฺปรํ วิวทมานา วกฺตฺตุมาเรภิเร เอษ โภชนารฺถํ สฺวียํ ปลลํ กถมฺ อสฺมภฺยํ ทาสฺยติ?
tasmād yihūdīyāḥ parasparaṁ vivadamānā vakttumārēbhirē ēṣa bhōjanārthaṁ svīyaṁ palalaṁ katham asmabhyaṁ dāsyati?
53 ตทา ยีศุสฺตานฺ อาโวจทฺ ยุษฺมานหํ ยถารฺถตรํ วทามิ มนุษฺยปุตฺรสฺยามิเษ ยุษฺมาภิ รฺน ภุกฺตฺเต ตสฺย รุธิเร จ น ปีเต ชีวเนน สารฺทฺธํ ยุษฺมากํ สมฺพนฺโธ นาสฺติฯ
tadā yīśustān āvōcad yuṣmānahaṁ yathārthataraṁ vadāmi manuṣyaputrasyāmiṣē yuṣmābhi rna bhukttē tasya rudhirē ca na pītē jīvanēna sārddhaṁ yuṣmākaṁ sambandhō nāsti|
54 โย มมามิษํ สฺวาทติ มม สุธิรญฺจ ปิวติ โสนนฺตายุ: ปฺราปฺโนติ ตต: เศเษ'หฺนิ ตมหมฺ อุตฺถาปยิษฺยามิฯ (aiōnios g166)
yō mamāmiṣaṁ svādati mama sudhirañca pivati sōnantāyuḥ prāpnōti tataḥ śēṣē'hni tamaham utthāpayiṣyāmi| (aiōnios g166)
55 ยโต มทียมามิษํ ปรมํ ภกฺษฺยํ ตถา มทียํ โศณิตํ ปรมํ เปยํฯ
yatō madīyamāmiṣaṁ paramaṁ bhakṣyaṁ tathā madīyaṁ śōṇitaṁ paramaṁ pēyaṁ|
56 โย ชโน มทียํ ปลลํ สฺวาทติ มทียํ รุธิรญฺจ ปิวติ ส มยิ วสติ ตสฺมินฺนหญฺจ วสามิฯ
yō janō madīyaṁ palalaṁ svādati madīyaṁ rudhirañca pivati sa mayi vasati tasminnahañca vasāmi|
57 มตฺเปฺรรยิตฺรา ชีวตา ตาเตน ยถาหํ ชีวามิ ตทฺวทฺ ย: กศฺจินฺ มามตฺติ โสปิ มยา ชีวิษฺยติฯ
matprērayitrā jīvatā tātēna yathāhaṁ jīvāmi tadvad yaḥ kaścin māmatti sōpi mayā jīviṣyati|
58 ยทฺภกฺษฺยํ สฺวรฺคาทาคจฺฉตฺ ตทิทํ ยนฺมานฺนำ สฺวาทิตฺวา ยุษฺมากํ ปิตโร'มฺริยนฺต ตาทฺฤศมฺ อิทํ ภกฺษฺยํ น ภวติ อิทํ ภกฺษฺยํ โย ภกฺษติ ส นิตฺยํ ชีวิษฺยติฯ (aiōn g165)
yadbhakṣyaṁ svargādāgacchat tadidaṁ yanmānnāṁ svāditvā yuṣmākaṁ pitarō'mriyanta tādr̥śam idaṁ bhakṣyaṁ na bhavati idaṁ bhakṣyaṁ yō bhakṣati sa nityaṁ jīviṣyati| (aiōn g165)
59 ยทา กผรฺนาหูมฺ ปุรฺยฺยำ ภชนเคเห อุปาทิศตฺ ตทา กถา เอตา อกถยตฺฯ
yadā kapharnāhūm puryyāṁ bhajanagēhē upādiśat tadā kathā ētā akathayat|
60 ตเทตฺถํ ศฺรุตฺวา ตสฺย ศิษฺยาณามฺ อเนเก ปรสฺปรมฺ อกถยนฺ อิทํ คาฒํ วากฺยํ วากฺยมีทฺฤศํ ก: โศฺรตุํ ศกฺรุยาตฺ?
tadētthaṁ śrutvā tasya śiṣyāṇām anēkē parasparam akathayan idaṁ gāḍhaṁ vākyaṁ vākyamīdr̥śaṁ kaḥ śrōtuṁ śakruyāt?
61 กินฺตุ ยีศุ: ศิษฺยาณามฺ อิตฺถํ วิวาทํ สฺวจิตฺเต วิชฺญาย กถิตวานฺ อิทํ วากฺยํ กึ ยุษฺมากํ วิฆฺนํ ชนยติ?
kintu yīśuḥ śiṣyāṇām itthaṁ vivādaṁ svacittē vijñāya kathitavān idaṁ vākyaṁ kiṁ yuṣmākaṁ vighnaṁ janayati?
62 ยทิ มนุชสุตํ ปูรฺวฺววาสสฺถานมฺ อูรฺทฺวฺวํ คจฺฉนฺตํ ปศฺยถ ตรฺหิ กึ ภวิษฺยติ?
yadi manujasutaṁ pūrvvavāsasthānam ūrdvvaṁ gacchantaṁ paśyatha tarhi kiṁ bhaviṣyati?
63 อาตฺไมว ชีวนทายก: วปุ รฺนิษฺผลํ ยุษฺมภฺยมหํ ยานิ วจำสิ กถยามิ ตานฺยาตฺมา ชีวนญฺจฯ
ātmaiva jīvanadāyakaḥ vapu rniṣphalaṁ yuṣmabhyamahaṁ yāni vacāṁsi kathayāmi tānyātmā jīvanañca|
64 กินฺตุ ยุษฺมากํ มเธฺย เกจน อวิศฺวาสิน: สนฺติ เก เก น วิศฺวสนฺติ โก วา ตํ ปรกเรษุ สมรฺปยิษฺยติ ตานฺ ยีศุราปฺรถมาทฺ เวตฺติฯ
kintu yuṣmākaṁ madhyē kēcana aviśvāsinaḥ santi kē kē na viśvasanti kō vā taṁ parakarēṣu samarpayiṣyati tān yīśurāprathamād vētti|
65 อปรมปิ กถิตวานฺ อสฺมาตฺ การณาทฺ อกถยํ ปิตุ: สกาศาตฺ ศกฺตฺติมปฺราปฺย โกปิ มมานฺติกมฺ อาคนฺตุํ น ศกฺโนติฯ
aparamapi kathitavān asmāt kāraṇād akathayaṁ pituḥ sakāśāt śakttimaprāpya kōpi mamāntikam āgantuṁ na śaknōti|
66 ตตฺกาเล'เนเก ศิษฺยา วฺยาฆุฏฺย เตน สารฺทฺธํ ปุน รฺนาคจฺฉนฺฯ
tatkālē'nēkē śiṣyā vyāghuṭya tēna sārddhaṁ puna rnāgacchan|
67 ตทา ยีศุ รฺทฺวาทศศิษฺยานฺ อุกฺตฺตวานฺ ยูยมปิ กึ ยาสฺยถ?
tadā yīśu rdvādaśaśiṣyān ukttavān yūyamapi kiṁ yāsyatha?
68 ตต: ศิโมนฺ ปิตร: ปฺรตฺยโวจตฺ เห ปฺรโภ กสฺยาภฺยรฺณํ คมิษฺยาม: ? (aiōnios g166)
tataḥ śimōn pitaraḥ pratyavōcat hē prabhō kasyābhyarṇaṁ gamiṣyāmaḥ? (aiōnios g166)
69 อนนฺตชีวนทายิโนฺย ยา: กถาสฺตาสฺตไววฯ ภวานฺ อมเรศฺวรสฺยาภิษิกฺตฺตปุตฺร อิติ วิศฺวสฺย นิศฺจิตํ ชานีม: ฯ
anantajīvanadāyinyō yāḥ kathāstāstavaiva| bhavān amarēśvarasyābhiṣikttaputra iti viśvasya niścitaṁ jānīmaḥ|
70 ตทา ยีศุรวทตฺ กิมหํ ยุษฺมากํ ทฺวาทศชนานฺ มโนนีตานฺ น กฺฤตวานฺ? กินฺตุ ยุษฺมากํ มเธฺยปิ กศฺจิเทโก วิฆฺนการี วิทฺยเตฯ
tadā yīśuravadat kimahaṁ yuṣmākaṁ dvādaśajanān manōnītān na kr̥tavān? kintu yuṣmākaṁ madhyēpi kaścidēkō vighnakārī vidyatē|
71 อิมำ กถํ ส ศิโมน: ปุตฺรมฺ อีษฺกรีโยตียํ ยิหูทามฺ อุทฺทิศฺย กถิตวานฺ ยโต ทฺวาทศานำ มเธฺย คณิต: ส ตํ ปรกเรษุ สมรฺปยิษฺยติฯ
imāṁ kathaṁ sa śimōnaḥ putram īṣkarīyōtīyaṁ yihūdām uddiśya kathitavān yatō dvādaśānāṁ madhyē gaṇitaḥ sa taṁ parakarēṣu samarpayiṣyati|

< โยหน: 6 >