< ๒ กรินฺถิน: 5 >

1 อปรมฺ อสฺมากมฺ เอตสฺมินฺ ปารฺถิเว ทูษฺยรูเป เวศฺมนิ ชีรฺเณ สตีศฺวเรณ นิรฺมฺมิตมฺ อกรกฺฤตมฺ อสฺมากมฺ อนนฺตกาลสฺถายิ เวศฺไมกํ สฺวรฺเค วิทฺยต อิติ วยํ ชานีม: ฯ (aiōnios g166)
aparam asmākam ētasmin pārthivē dūṣyarūpē vēśmani jīrṇē satīśvarēṇa nirmmitam akarakr̥tam asmākam anantakālasthāyi vēśmaikaṁ svargē vidyata iti vayaṁ jānīmaḥ| (aiōnios g166)
2 ยโต เหโตเรตสฺมินฺ เวศฺมนิ ติษฺฐนฺโต วยํ ตํ สฺวรฺคียํ วาสํ ปริธาตุมฺ อากางฺกฺษฺยมาณา นิ: ศฺวสาม: ฯ
yatō hētōrētasmin vēśmani tiṣṭhantō vayaṁ taṁ svargīyaṁ vāsaṁ paridhātum ākāṅkṣyamāṇā niḥśvasāmaḥ|
3 ตถาปีทานีมปิ วยํ เตน น นคฺนา: กินฺตุ ปริหิตวสนา มนฺยามเหฯ
tathāpīdānīmapi vayaṁ tēna na nagnāḥ kintu parihitavasanā manyāmahē|
4 เอตสฺมินฺ ทูเษฺย ติษฺฐนโต วยํ กฺลิศฺยมานา นิ: ศฺวสาม: , ยโต วยํ วาสํ ตฺยกฺตุมฺ อิจฺฉามสฺตนฺนหิ กินฺตุ ตํ ทฺวิตียํ วาสํ ปริธาตุมฺ อิจฺฉาม: , ยตสฺตถา กฺฤเต ชีวเนน มรฺตฺยํ คฺรสิษฺยเตฯ
ētasmin dūṣyē tiṣṭhanatō vayaṁ kliśyamānā niḥśvasāmaḥ, yatō vayaṁ vāsaṁ tyaktum icchāmastannahi kintu taṁ dvitīyaṁ vāsaṁ paridhātum icchāmaḥ, yatastathā kr̥tē jīvanēna martyaṁ grasiṣyatē|
5 เอตทรฺถํ วยํ เยน สฺฤษฺฏา: ส อีศฺวร เอว ส จาสฺมภฺยํ สตฺยงฺการสฺย ปณสฺวรูปมฺ อาตฺมานํ ทตฺตวานฺฯ
ētadarthaṁ vayaṁ yēna sr̥ṣṭāḥ sa īśvara ēva sa cāsmabhyaṁ satyaṅkārasya paṇasvarūpam ātmānaṁ dattavān|
6 อเตอว วยํ สรฺวฺวโทตฺสุกา ภวาม: กิญฺจ ศรีเร ยาวทฺ อสฺมาภิ รฺนฺยุษฺยเต ตาวตฺ ปฺรภุโต ทูเร โปฺรษฺยต อิติ ชานีม: ,
ataēva vayaṁ sarvvadōtsukā bhavāmaḥ kiñca śarīrē yāvad asmābhi rnyuṣyatē tāvat prabhutō dūrē prōṣyata iti jānīmaḥ,
7 ยโต วยํ ทฺฤษฺฏิมารฺเค น จราม: กินฺตุ วิศฺวาสมารฺเคฯ
yatō vayaṁ dr̥ṣṭimārgē na carāmaḥ kintu viśvāsamārgē|
8 อปรญฺจ ศรีราทฺ ทูเร ปฺรวสฺตุํ ปฺรโภ: สนฺนิเธา นิวสฺตุญฺจากางฺกฺษฺยมาณา อุตฺสุกา ภวาม: ฯ
aparañca śarīrād dūrē pravastuṁ prabhōḥ sannidhau nivastuñcākāṅkṣyamāṇā utsukā bhavāmaḥ|
9 ตสฺมาเทว การณาทฺ วยํ ตสฺย สนฺนิเธา นิวสนฺตสฺตสฺมาทฺ ทูเร ปฺรวสนฺโต วา ตไสฺม โรจิตุํ ยตามเหฯ
tasmādēva kāraṇād vayaṁ tasya sannidhau nivasantastasmād dūrē pravasantō vā tasmai rōcituṁ yatāmahē|
10 ยสฺมาตฺ ศรีราวสฺถายามฺ เอไกเกน กฺฤตานำ กรฺมฺมณำ ศุภาศุภผลปฺราปฺตเย สรฺไวฺวสฺมาภิ: ขฺรีษฺฏสฺย วิจาราสนสมฺมุข อุปสฺถาตวฺยํฯ
yasmāt śarīrāvasthāyām ēkaikēna kr̥tānāṁ karmmaṇāṁ śubhāśubhaphalaprāptayē sarvvaismābhiḥ khrīṣṭasya vicārāsanasammukha upasthātavyaṁ|
11 อเตอว ปฺรโภ รฺภยานกตฺวํ วิชฺญาย วยํ มนุชานฺ อนุนยาม: กิญฺเจศฺวรสฺย โคจเร สปฺรกาศา ภวาม: , ยุษฺมากํ สํเวทโคจเร'ปิ สปฺรกาศา ภวาม อิตฺยาศํสามเหฯ
ataēva prabhō rbhayānakatvaṁ vijñāya vayaṁ manujān anunayāmaḥ kiñcēśvarasya gōcarē saprakāśā bhavāmaḥ, yuṣmākaṁ saṁvēdagōcarē'pi saprakāśā bhavāma ityāśaṁsāmahē|
12 อเนน วยํ ยุษฺมากํ สนฺนิเธา ปุน: สฺวานฺ ปฺรศํสาม อิติ นหิ กินฺตุ เย มโน วินา มุไข: ศฺลาฆนฺเต เตภฺย: ปฺรตฺยุตฺตรทานาย ยูยํ ยถาสฺมาภิ: ศฺลาฆิตุํ ศกฺนุถ ตาทฺฤศมฺ อุปายํ ยุษฺมภฺยํ วิตราม: ฯ
anēna vayaṁ yuṣmākaṁ sannidhau punaḥ svān praśaṁsāma iti nahi kintu yē manō vinā mukhaiḥ ślāghantē tēbhyaḥ pratyuttaradānāya yūyaṁ yathāsmābhiḥ ślāghituṁ śaknutha tādr̥śam upāyaṁ yuṣmabhyaṁ vitarāmaḥ|
13 ยทิ วยํ หตชฺญานา ภวามสฺตรฺหิ ตทฺ อีศฺวรารฺถกํ ยทิ จ สชฺญานา ภวามสฺตรฺหิ ตทฺ ยุษฺมทรฺถกํฯ
yadi vayaṁ hatajñānā bhavāmastarhi tad īśvarārthakaṁ yadi ca sajñānā bhavāmastarhi tad yuṣmadarthakaṁ|
14 วยํ ขฺรีษฺฏสฺย เปฺรมฺนา สมากฺฤษฺยามเห ยต: สรฺเวฺวษำ วินิมเยน ยเทฺยโก ชโน'มฺริยต ตรฺหิ เต สรฺเวฺว มฺฤตา อิตฺยาสฺมาภิ รฺพุธฺยเตฯ
vayaṁ khrīṣṭasya prēmnā samākr̥ṣyāmahē yataḥ sarvvēṣāṁ vinimayēna yadyēkō janō'mriyata tarhi tē sarvvē mr̥tā ityāsmābhi rbudhyatē|
15 อปรญฺจ เย ชีวนฺติ เต ยตฺ สฺวารฺถํ น ชีวนฺติ กินฺตุ เตษำ กฺฤเต โย ชโน มฺฤต: ปุนรุตฺถาปิตศฺจ ตมุทฺทิศฺย ยตฺ ชีวนฺติ ตทรฺถเมว ส สรฺเวฺวษำ กฺฤเต มฺฤตวานฺฯ
aparañca yē jīvanti tē yat svārthaṁ na jīvanti kintu tēṣāṁ kr̥tē yō janō mr̥taḥ punarutthāpitaśca tamuddiśya yat jīvanti tadarthamēva sa sarvvēṣāṁ kr̥tē mr̥tavān|
16 อโต เหโตริต: ปรํ โก'ปฺยสฺมาภิ รฺชาติโต น ปฺรติชฺญาตวฺย: ฯ ยทฺยปิ ปูรฺวฺวํ ขฺรีษฺโฏ ชาติโต'สฺมาภิ: ปฺรติชฺญาตสฺตถาปีทานีํ ชาติต: ปุน รฺน ปฺรติชฺญายเตฯ
atō hētōritaḥ paraṁ kō'pyasmābhi rjātitō na pratijñātavyaḥ|yadyapi pūrvvaṁ khrīṣṭō jātitō'smābhiḥ pratijñātastathāpīdānīṁ jātitaḥ puna rna pratijñāyatē|
17 เกนจิตฺ ขฺรีษฺฏ อาศฺริเต นูตนา สฺฤษฺฏิ รฺภวติ ปุราตนานิ ลุปฺยนฺเต ปศฺย นิขิลานิ นวีนานิ ภวนฺติฯ
kēnacit khrīṣṭa āśritē nūtanā sr̥ṣṭi rbhavati purātanāni lupyantē paśya nikhilāni navīnāni bhavanti|
18 สรฺวฺวญฺไจตทฺ อีศฺวรสฺย กรฺมฺม ยโต ยีศุขฺรีษฺเฏน ส เอวาสฺมานฺ เสฺวน สารฺทฺธํ สํหิตวานฺ สนฺธานสมฺพนฺธียำ ปริจรฺยฺยามฺ อสฺมาสุ สมรฺปิตวำศฺจฯ
sarvvañcaitad īśvarasya karmma yatō yīśukhrīṣṭēna sa ēvāsmān svēna sārddhaṁ saṁhitavān sandhānasambandhīyāṁ paricaryyām asmāsu samarpitavāṁśca|
19 ยต: อีศฺวร: ขฺรีษฺฏมฺ อธิษฺฐาย ชคโต ชนานามฺ อาคำสิ เตษามฺ ฤณมิว น คณยนฺ เสฺวน สารฺทฺธํ ตานฺ สํหิตวานฺ สนฺธิวารฺตฺตามฺ อสฺมาสุ สมรฺปิตวำศฺจฯ
yataḥ īśvaraḥ khrīṣṭam adhiṣṭhāya jagatō janānām āgāṁsi tēṣām r̥ṇamiva na gaṇayan svēna sārddhaṁ tān saṁhitavān sandhivārttām asmāsu samarpitavāṁśca|
20 อโต วยํ ขฺรีษฺฏสฺย วินิมเยน เทาตฺยํ กรฺมฺม สมฺปาทยามเห, อีศฺวรศฺจาสฺมาภิ รฺยุษฺมานฺ ยายาจฺยเต ตต: ขฺรีษฺฏสฺย วินิมเยน วยํ ยุษฺมานฺ ปฺรารฺถยามเห ยูยมีศฺวเรณ สนฺธตฺตฯ
atō vayaṁ khrīṣṭasya vinimayēna dautyaṁ karmma sampādayāmahē, īśvaraścāsmābhi ryuṣmān yāyācyatē tataḥ khrīṣṭasya vinimayēna vayaṁ yuṣmān prārthayāmahē yūyamīśvarēṇa sandhatta|
21 ยโต วยํ เตน ยทฺ อีศฺวรียปุณฺยํ ภวามสฺตทรฺถํ ปาเปน สห ยสฺย ชฺญาเตยํ นาสีตฺ ส เอว เตนาสฺมากํ วินิมเยน ปาป: กฺฤต: ฯ
yatō vayaṁ tēna yad īśvarīyapuṇyaṁ bhavāmastadarthaṁ pāpēna saha yasya jñātēyaṁ nāsīt sa ēva tēnāsmākaṁ vinimayēna pāpaḥ kr̥taḥ|

< ๒ กรินฺถิน: 5 >