< ปฺรกาศิตํ 4 >

1 ตต: ปรํ มยา ทฺฤษฺฏิปาตํ กฺฤตฺวา สฺวรฺเค มุกฺตํ ทฺวารมฺ เอกํ ทฺฤษฺฏํ มยา สหภาษมาณสฺย จ ยสฺย ตูรีวาทฺยตุโลฺย รว: ปูรฺวฺวํ ศฺรุต: ส มามฺ อโวจตฺ สฺถานเมตทฺ อาโรหย, อิต: ปรํ เยน เยน ภวิตวฺยํ ตทหํ ตฺวำ ทรฺศยิเษฺยฯ
tataḥ paraṁ mayā dr̥ṣṭipātaṁ kr̥tvā svargē muktaṁ dvāram ēkaṁ dr̥ṣṭaṁ mayā sahabhāṣamāṇasya ca yasya tūrīvādyatulyō ravaḥ pūrvvaṁ śrutaḥ sa mām avōcat sthānamētad ārōhaya, itaḥ paraṁ yēna yēna bhavitavyaṁ tadahaṁ tvāṁ darśayiṣyē|
2 เตนาหํ ตตฺกฺษณาทฺ อาตฺมาวิษฺโฏ ภูตฺวา 'ปศฺยํ สฺวรฺเค สึหาสนเมกํ สฺถาปิตํ ตตฺร สึหาสเน เอโก ชน อุปวิษฺโฏ 'สฺติฯ
tēnāhaṁ tatkṣaṇād ātmāviṣṭō bhūtvā 'paśyaṁ svargē siṁhāsanamēkaṁ sthāpitaṁ tatra siṁhāsanē ēkō jana upaviṣṭō 'sti|
3 สึหาสเน อุปวิษฺฏสฺย ตสฺย ชนสฺย รูปํ สูรฺยฺยกานฺตมเณ: ปฺรวาลสฺย จ ตุลฺยํ ตตฺ สึหาสนญฺจ มรกตมณิวทฺรูปวิศิษฺเฏน เมฆธนุษา เวษฺฏิตํฯ
siṁhāsanē upaviṣṭasya tasya janasya rūpaṁ sūryyakāntamaṇēḥ pravālasya ca tulyaṁ tat siṁhāsanañca marakatamaṇivadrūpaviśiṣṭēna mēghadhanuṣā vēṣṭitaṁ|
4 ตสฺย สึหาสเน จตุรฺทิกฺษุ จตุรฺวึศติสึหาสนานิ ติษฺฐนฺติ เตษุ สึหาสเนษุ จตุรฺวึศติ ปฺราจีนโลกา อุปวิษฺฏาเสฺต ศุภฺรวาส: ปริหิตาเสฺตษำ ศิรำสิ จ สุวรฺณกิรีไฏ รฺภูษิตานิฯ
tasya siṁhāsanē caturdikṣu caturviṁśatisiṁhāsanāni tiṣṭhanti tēṣu siṁhāsanēṣu caturviṁśati prācīnalōkā upaviṣṭāstē śubhravāsaḥparihitāstēṣāṁ śirāṁsi ca suvarṇakirīṭai rbhūṣitāni|
5 ตสฺย สึหาสนสฺย มธฺยาตฺ ตฑิโต รวา: สฺตนิตานิ จ นิรฺคจฺฉนฺติ สึหาสนสฺยานฺติเก จ สปฺต ทีปา ชฺวลนฺติ ต อีศฺวรสฺย สปฺตาตฺมาน: ฯ
tasya siṁhāsanasya madhyāt taḍitō ravāḥ stanitāni ca nirgacchanti siṁhāsanasyāntikē ca sapta dīpā jvalanti ta īśvarasya saptātmānaḥ|
6 อปรํ สึหาสนสฺยานฺติเก สฺผฏิกตุลฺย: กาจมโย ชลาศโย วิทฺยเต, อปรมฺ อคฺรต: ปศฺจาจฺจ พหุจกฺษุษฺมนฺตศฺจตฺวาร: ปฺราณิน: สึหสนสฺย มเธฺย จตุรฺทิกฺษุ จ วิทฺยนฺเตฯ
aparaṁ siṁhāsanasyāntikē sphaṭikatulyaḥ kācamayō jalāśayō vidyatē, aparam agrataḥ paścācca bahucakṣuṣmantaścatvāraḥ prāṇinaḥ siṁhasanasya madhyē caturdikṣu ca vidyantē|
7 เตษำ ปฺรถม: ปฺราณี สึหากาโร ทฺวิตีย: ปฺราณี โควาตฺสาการสฺตฺฤตีย: ปฺราณี มนุษฺยวทฺวทนวิศิษฺฏศฺจตุรฺถศฺจ ปฺราณี อุฑฺฑียมานกุรโรปม: ฯ
tēṣāṁ prathamaḥ prāṇī siṁhākārō dvitīyaḥ prāṇī gōvātsākārastr̥tīyaḥ prāṇī manuṣyavadvadanaviśiṣṭaścaturthaśca prāṇī uḍḍīyamānakurarōpamaḥ|
8 เตษำ จตุรฺณามฺ เอไกกสฺย ปฺราณิน: ษฏฺ ปกฺษา: สนฺติ เต จ สรฺวฺวางฺเคษฺวภฺยนฺตเร จ พหุจกฺษุรฺวิศิษฺฏา: , เต ทิวานิศํ น วิศฺรามฺย คทนฺติ ปวิตฺร: ปวิตฺร: ปวิตฺร: สรฺวฺวศกฺติมานฺ วรฺตฺตมาโน ภูโต ภวิษฺยํศฺจ ปฺรภุ: ปรเมศฺวร: ฯ
tēṣāṁ caturṇām ēkaikasya prāṇinaḥ ṣaṭ pakṣāḥ santi tē ca sarvvāṅgēṣvabhyantarē ca bahucakṣurviśiṣṭāḥ, tē divāniśaṁ na viśrāmya gadanti pavitraḥ pavitraḥ pavitraḥ sarvvaśaktimān varttamānō bhūtō bhaviṣyaṁśca prabhuḥ paramēśvaraḥ|
9 อิตฺถํ ไต: ปฺราณิภิสฺตสฺยานนฺตชีวิน: สึหาสโนปวิษฺฏสฺย ชนสฺย ปฺรภาเว เคารเว ธนฺยวาเท จ ปฺรกีรฺตฺติเต (aiōn g165)
itthaṁ taiḥ prāṇibhistasyānantajīvinaḥ siṁhāsanōpaviṣṭasya janasya prabhāvē gauravē dhanyavādē ca prakīrttitē (aiōn g165)
10 เต จตุรฺวึศติปฺราจีนา อปิ ตสฺย สึหาสโนปวิษฺฏสฺยานฺติเก ปฺรณินตฺย ตมฺ อนนฺตชีวินํ ปฺรณมนฺติ สฺวียกิรีฏำศฺจ สึหาสนสฺยานฺติเก นิกฺษิปฺย วทนฺติ, (aiōn g165)
tē caturviṁśatiprācīnā api tasya siṁhāsanōpaviṣṭasyāntikē praṇinatya tam anantajīvinaṁ praṇamanti svīyakirīṭāṁśca siṁhāsanasyāntikē nikṣipya vadanti, (aiōn g165)
11 เห ปฺรโภ อีศฺวราสฺมากํ ปฺรภาวํ เคารวํ พลํฯ ตฺวเมวารฺหสิ สมฺปฺราปฺตุํ ยตฺ สรฺวฺวํ สสฺฤเช ตฺวยาฯ ตวาภิลาษตศฺไจว สรฺวฺวํ สมฺภูย นิรฺมฺมเม๚
hē prabhō īśvarāsmākaṁ prabhāvaṁ gauravaṁ balaṁ| tvamēvārhasi samprāptuṁ yat sarvvaṁ sasr̥jē tvayā| tavābhilāṣataścaiva sarvvaṁ sambhūya nirmmamē||

< ปฺรกาศิตํ 4 >