< Romanos 15 >

1 Mas nós, que somos fortes, devemos supportar as fraquezas dos fracos, e não agradar a nós mesmos.
balavadbhirasmAbhi rdurbbalAnAM daurbbalyaM soDhavyaM na cha sveShAm iShTAchAra AcharitavyaH|
2 Portanto cada um de nós agrade ao seu proximo no que é bom para edificação.
asmAkam ekaiko janaH svasamIpavAsino hitArthaM niShThArtha ncha tasyaiveShTAchAram Acharatu|
3 Porque tambem Christo não agradou a si mesmo, mas, como está escripto: Sobre mim cairam as injurias dos que te injuriavam.
yataH khrIShTo. api nijeShTAchAraM nAcharitavAn, yathA likhitam Aste, tvannindakagaNasyaiva nindAbhi rnindito. asmyahaM|
4 Porque todas as coisas que d'antes foram escriptas, para nosso ensino foram escriptas, para que pela paciencia e consolação das Escripturas tenhamos esperança.
apara ncha vayaM yat sahiShNutAsAntvanayo rjanakena shAstreNa pratyAshAM labhemahi tannimittaM pUrvvakAle likhitAni sarvvavachanAnyasmAkam upadeshArthameva lilikhire|
5 Ora o Deus de paciencia e consolação vos conceda que entre vós sintaes uma mesma coisa, segundo Jesus Christo.
sahiShNutAsAntvanayorAkaro ya IshvaraH sa evaM karotu yat prabhu ryIshukhrIShTa iva yuShmAkam ekajano. anyajanena sArddhaM manasa aikyam Acharet;
6 Para que concordes, a uma bocca, glorifiqueis ao Deus e Pae de Nosso Senhor Jesus Christo.
yUya ncha sarvva ekachittA bhUtvA mukhaikenevAsmatprabhuyIshukhrIShTasya piturIshvarasya guNAn kIrttayeta|
7 Portanto recebei uns aos outros, como tambem Christo nos recebeu para gloria de Deus.
aparam Ishvarasya mahimnaH prakAshArthaM khrIShTo yathA yuShmAn pratyagR^ihlAt tathA yuShmAkamapyeko jano. anyajanaM pratigR^ihlAtu|
8 Digo pois que Jesus Christo foi ministro da circumcisão, por causa da verdade de Deus, para confirmar as promessas feitas aos paes;
yathA likhitam Aste, ato. ahaM sammukhe tiShThan bhinnadeshanivAsinAM| stuvaMstvAM parigAsyAmi tava nAmni pareshvara||
9 E para que os gentios glorifiquem a Deus pela sua misericordia, como está escripto: Portanto eu te confessarei entre os gentios, e cantarei ao teu nome.
tasya dayAlutvAchcha bhinnajAtIyA yad Ishvarasya guNAn kIrttayeyustadarthaM yIshuH khrIShTastvakChedaniyamasya nighno. abhavad ityahaM vadAmi| yathA likhitam Aste, ato. ahaM sammukhe tiShThan bhinnadeshanivAsinAM| stuvaMstvAM parigAsyAmi tava nAmni pareshvara||
10 E outra vez diz: Alegrae-vos, gentios, com o seu povo.
aparamapi likhitam Aste, he anyajAtayo yUyaM samaM nandata tajjanaiH|
11 E outra vez: Louvae ao Senhor, todos os gentios, e celebrae-o, todos os povos.
punashcha likhitam Aste, he sarvvadeshino yUyaM dhanyaM brUta pareshvaraM| he tadIyanarA yUyaM kurudhvaM tatprashaMsanaM||
12 E outra vez diz Isaias: Uma raiz de Jessé haverá, e n'aquelle que se levantar para reger os gentios esperarão os gentios.
apara yIshAyiyo. api lilekha, yIshayasya tu yat mUlaM tat prakAshiShyate tadA| sarvvajAtIyanR^iNA ncha shAsakaH samudeShyati| tatrAnyadeshilokaishcha pratyAshA prakariShyate||
13 Ora o Deus de esperança vos encha de todo o gozo e paz na fé, para que abundeis em esperança pela virtude do Espirito Sancto.
ataeva yUyaM pavitrasyAtmanaH prabhAvAd yat sampUrNAM pratyAshAM lapsyadhve tadarthaM tatpratyAshAjanaka IshvaraH pratyayena yuShmAn shAntyAnandAbhyAM sampUrNAn karotu|
14 Porém, meus irmãos, certo estou, a respeito de vós, que tambem vós mesmos estaes cheios de bondade, cheios de todo o conhecimento, e poderosos para tambem vos admoestardes uns aos outros.
he bhrAtaro yUyaM sadbhAvayuktAH sarvvaprakAreNa j nAnena cha sampUrNAH parasparopadeshe cha tatparA ityahaM nishchitaM jAnAmi,
15 Mas, irmãos, em parte vos escrevi mais ousadamente, como trazendo-vos outra vez isto á memoria, pela graça que por Deus me foi dada;
tathApyahaM yat pragalbhataro bhavan yuShmAn prabodhayAmi tasyaikaM kAraNamidaM|
16 Para que seja ministro de Jesus Christo entre os gentios, administrando o evangelho de Deus, para que seja agradavel a offerta dos gentios, sanctificada pelo Espirito Sancto.
bhinnajAtIyAH pavitreNAtmanA pAvitanaivedyarUpA bhUtvA yad grAhyA bhaveyustannimittamaham Ishvarasya susaMvAdaM prachArayituM bhinnajAtIyAnAM madhye yIshukhrIShTasya sevakatvaM dAnaM IshvarAt labdhavAnasmi|
17 De sorte que tenho gloria em Jesus Christo nas coisas que pertencem a Deus.
IshvaraM prati yIshukhrIShTena mama shlAghAkaraNasya kAraNam Aste|
18 Porque não ousaria dizer coisa alguma, que Christo por mim não tenha feito, para obediencia dos gentios, por palavra e por obras;
bhinnadeshina Aj nAgrAhiNaH karttuM khrIShTo vAkyena kriyayA cha, AshcharyyalakShaNaishchitrakriyAbhiH pavitrasyAtmanaH prabhAvena cha yAni karmmANi mayA sAdhitavAn,
19 Pelo poder dos signaes e prodigios, pela virtude do Espirito de Deus: de maneira que desde Jerusalem, e pelos arredores, até ao Illyrico, tenho prégado o evangelho de Jesus Christo.
kevalaM tAnyeva vinAnyasya kasyachit karmmaNo varNanAM karttuM pragalbho na bhavAmi| tasmAt A yirUshAlama illUrikaM yAvat sarvvatra khrIShTasya susaMvAdaM prAchArayaM|
20 E assim afectuosamente me esforcei em annunciar o evangelho, não onde Christo houvera sido nomeado, para não edificar sobre fundamento alheio,
anyena nichitAyAM bhittAvahaM yanna nichinomi tannimittaM yatra yatra sthAne khrIShTasya nAma kadApi kenApi na j nApitaM tatra tatra susaMvAdaM prachArayitum ahaM yate|
21 Antes, como está escripto: Aquelles a quem não foi annunciado o verão, e os que não ouviram o entenderão.
yAdR^ishaM likhitam Aste, yai rvArttA tasya na prAptA darshanaM taistu lapsyate| yaishcha naiva shrutaM ki nchit boddhuM shakShyanti te janAH||
22 Pelo que tambem muitas vezes tenho sido impedido de ir ter comvosco.
tasmAd yuShmatsamIpagamanAd ahaM muhurmuhu rnivArito. abhavaM|
23 Mas agora, que não tenho mais demora n'estas partes, e tendo já ha muitos annos grande desejo de ir ter comvosco.
kintvidAnIm atra pradesheShu mayA na gataM sthAnaM kimapi nAvashiShyate yuShmatsamIpaM gantuM bahuvatsarAnArabhya mAmakInAkA NkShA cha vidyata iti hetoH
24 Quando partir para Hespanha irei ter comvosco; pois espero que de passagem vos verei e para lá serei acompanhado de vós, depois de ter gozado em parte da vossa presença.
spAniyAdeshagamanakAle. ahaM yuShmanmadhyena gachChan yuShmAn AlokiShye, tataH paraM yuShmatsambhAShaNena tR^iptiM parilabhya taddeshagamanArthaM yuShmAbhi rvisarjayiShye, IdR^ishI madIyA pratyAshA vidyate|
25 Mas agora vou a Jerusalem para ministrar aos sanctos.
kintu sAmprataM pavitralokAnAM sevanAya yirUshAlamnagaraM vrajAmi|
26 Porque pareceu bem á Macedonia e á Achaia fazerem uma collecta para os pobres d'entre os sanctos que estão em Jerusalem.
yato yirUshAlamasthapavitralokAnAM madhye ye daridrA arthavishrANanena tAnupakarttuM mAkidaniyAdeshIyA AkhAyAdeshIyAshcha lokA aichChan|
27 Porque lhes pareceu bem, e são-lhes devedores. Porque, se os gentios foram participantes dos seus bens espirituaes, devem tambem ministrar-lhes os temporaes.
eShA teShAM sadichChA yataste teShAm R^iNinaH santi yato heto rbhinnajAtIyA yeShAM paramArthasyAMshino jAtA aihikaviShaye teShAmupakArastaiH karttavyaH|
28 Assim que, concluido isto, e havendo-lhes consignado este fructo, de lá, passando por vós, irei a Hespanha.
ato mayA tat karmma sAdhayitvA tasmin phale tebhyaH samarpite yuShmanmadhyena spAniyAdesho gamiShyate|
29 E bem sei que, chegando a vós, chegarei com a plenitude da benção do evangelho de Christo.
yuShmatsamIpe mamAgamanasamaye khrIShTasya susaMvAdasya pUrNavareNa sambalitaH san aham AgamiShyAmi iti mayA j nAyate|
30 E rogo-vos, irmãos, por nosso Senhor Jesus Christo e pelo amor do Espirito, que combataes comigo em orações por mim a Deus;
he bhrAtR^igaNa prabho ryIshukhrIShTasya nAmnA pavitrasyAtmAnaH premnA cha vinaye. ahaM
31 Para que seja livre dos rebeldes que estão na Judéa, e que esta minha administração, que em Jerusalem faço, seja acceite aos sanctos;
yihUdAdeshasthAnAm avishvAsilokAnAM karebhyo yadahaM rakShAM labheya madIyaitena sevanakarmmaNA cha yad yirUshAlamasthAH pavitralokAstuShyeyuH,
32 Para que, pela vontade de Deus, chegue a vós com alegria, e possa recreiar-me comvosco.
tadarthaM yUyaM matkR^ita IshvarAya prArthayamANA yatadhvaM tenAham IshvarechChayA sAnandaM yuShmatsamIpaM gatvA yuShmAbhiH sahitaH prANAn ApyAyituM pArayiShyAmi|
33 E o Deus de paz seja com todos vós. Amen.
shAntidAyaka Ishvaro yuShmAkaM sarvveShAM sa NgI bhUyAt| iti|

< Romanos 15 >