< Atos 1 >
1 Fiz o primeiro tratado, ó Theophilo, ácerca de todas as coisas que Jesus começou, não só a fazer, mas a ensinar,
he thiyaphila, yIshuH svamanonItAn preritAn pavitreNAtmanA samAdishya yasmin dine svargamArohat yAM yAM kriyAmakarot yadyad upAdishachcha tAni sarvvANi pUrvvaM mayA likhitAni|
2 Até ao dia em que foi recebido em cima, depois de ter dado mandamentos, pelo Espirito Sancto, aos apostolos que escolhera;
sa svanidhanaduHkhabhogAt param anekapratyayakShapramANauH svaM sajIvaM darshayitvA
3 Aos quaes tambem, depois de ter padecido, se apresentou vivo, com muitas e infalliveis provas, sendo visto por elles por espaço de quarenta dias, e fallando do que respeita ao reino de Deus.
chatvAriMshaddinAni yAvat tebhyaH preritebhyo darshanaM dattveshvarIyarAjyasya varNanama akarot|
4 E, ajuntando-os, determinou-lhes que não se ausentassem de Jerusalem, mas que esperassem a promessa do Pae que (disse elle) de mim ouvistes.
anantaraM teShAM sabhAM kR^itvA ityAj nApayat, yUyaM yirUshAlamo. anyatra gamanamakR^itvA yastin pitrA NgIkR^ite mama vadanAt kathA ashR^iNuta tatprAptim apekShya tiShThata|
5 Porque, na verdade, João baptizou com agua, porém vós sereis baptizados com o Espirito Sancto, não muito depois d'estes dias.
yohan jale majjitAvAn kintvalpadinamadhye yUyaM pavitra Atmani majjitA bhaviShyatha|
6 Aquelles pois que se haviam ajuntado perguntaram-lhe, dizendo: Senhor, restaurarás tu n'este tempo o reino a Israel?
pashchAt te sarvve militvA tam apR^ichChan he prabho bhavAn kimidAnIM punarapi rAjyam isrAyelIyalokAnAM kareShu samarpayiShyati?
7 E disse-lhes: Não vos pertence saber os tempos ou as estações que o Pae poz em seu proprio poder.
tataH sovadat yAn sarvvAn kAlAn samayAMshcha pitA svavashe. asthApayat tAn j nAtR^iM yuShmAkam adhikAro na jAyate|
8 Mas recebereis a virtude do Espirito Sancto, que ha de vir sobre vós; e ser-me-heis testemunhas, tanto em Jerusalem como em toda a Judea e Samaria, e até aos confins da terra.
kintu yuShmAsu pavitrasyAtmana AvirbhAve sati yUyaM shaktiM prApya yirUshAlami samastayihUdAshomiroNadeshayoH pR^ithivyAH sImAM yAvad yAvanto deshAsteShu yarvveShu cha mayi sAkShyaM dAsyatha|
9 E, havendo dito estas coisas, vendo-o elles, foi elevado ás alturas, e uma nuvem o recebeu, occultando-o a seus olhos.
iti vAkyamuktvA sa teShAM samakShaM svargaM nIto. abhavat, tato meghamAruhya teShAM dR^iShTeragocharo. abhavat|
10 E, estando elles com os olhos fitos no céu, emquanto elle ia subindo, eis que junto d'elles se pozeram dois varões vestidos de branco,
yasmin samaye te vihAyasaM pratyananyadR^iShTyA tasya tAdR^isham Urdvvagamanam apashyan tasminneva samaye shuklavastrau dvau janau teShAM sannidhau daNDAyamAnau kathitavantau,
11 Os quaes então disseram: Varões galileos, porque estaes olhando para o céu? Esse Jesus, que d'entre vós foi recebido acima no céu, ha de vir assim como para o céu o vistes ir.
he gAlIlIyalokA yUyaM kimarthaM gagaNaM prati nirIkShya daNDAyamAnAstiShThatha? yuShmAkaM samIpAt svargaM nIto yo yIshustaM yUyaM yathA svargam Arohantam adarsham tathA sa punashchAgamiShyati|
12 Então voltaram para Jerusalem, do monte chamado das Oliveiras, o qual está perto de Jerusalem, á distancia do caminho de um sabbado.
tataH paraM te jaitunanAmnaH parvvatAd vishrAmavArasya pathaH parimANam arthAt prAyeNArddhakroshaM durasthaM yirUshAlamnagaraM parAvR^ityAgachChan|
13 E, entrando, subiram ao cenaculo, onde ficaram Pedro e Thiago, João e André, Philippe e Thomé, Bartholomeo e Matheus, Thiago, filho de Alpheo, Simão, o zelador, e Judas, irmão de Thiago.
nagaraM pravishya pitaro yAkUb yohan AndriyaH philipaH thomA barthajamayo mathirAlphIyaputro yAkUb udyogA shimon yAkUbo bhrAtA yihUdA ete sarvve yatra sthAne pravasanti tasmin uparitanaprakoShThe prAvishan|
14 Todos estes perseveravam unanimemente em orações e supplicas, com as mulheres, e Maria mãe de Jesus, e com seus irmãos.
pashchAd ime kiyatyaH striyashcha yIsho rmAtA mariyam tasya bhrAtarashchaite sarvva ekachittIbhUta satataM vinayena vinayena prArthayanta|
15 E n'aquelles dias, levantando-se Pedro no meio dos discipulos, disse (ora a multidão junta era de quasi cento e vinte pessoas):
tasmin samaye tatra sthAne sAkalyena viMshatyadhikashataM shiShyA Asan| tataH pitarasteShAM madhye tiShThan uktavAn
16 Varões irmãos, convinha que se cumprisse a Escriptura que o Espirito Sancto predisse pela bocca de David, ácerca de Judas, que foi o guia d'aquelles que prenderam a Jesus;
he bhrAtR^igaNa yIshudhAriNAM lokAnAM pathadarshako yo yihUdAstasmin dAyUdA pavitra AtmA yAM kathAM kathayAmAsa tasyAH pratyakShIbhavanasyAvashyakatvam AsIt|
17 Porque foi contado comnosco e alcançou sorte n'este ministerio.
sa jano. asmAkaM madhyavarttI san asyAH sevAyA aMsham alabhata|
18 Ora este adquiriu um campo com o galardão da iniquidade; e, precipitando-se, arrebentou pelo meio, e todas as suas entranhas se derramaram.
tadanantaraM kukarmmaNA labdhaM yanmUlyaM tena kShetramekaM krItam aparaM tasmin adhomukhe bhR^imau patite sati tasyodarasya vidIrNatvAt sarvvA nADyo niragachChan|
19 E foi notorio a todos os que habitam em Jerusalem; de maneira que na sua propria lingua esse campo se chama Aceldama, isto é, Campo de sangue:
etAM kathAM yirUshAlamnivAsinaH sarvve lokA vidAnti; teShAM nijabhAShayA tatkShetra ncha hakaldAmA, arthAt raktakShetramiti vikhyAtamAste|
20 Porque no livro dos Psalmos está escripto: Fique deserta a sua habitação, e não haja quem n'ella habite, e tome outro o seu bispado.
anyachcha, niketanaM tadIyantu shunyameva bhaviShyati| tasya dUShye nivAsArthaM kopi sthAsyati naiva hi| anya eva janastasya padaM saMprApsyati dhruvaM| itthaM gItapustake likhitamAste|
21 É necessario pois que, dos varões que conviveram comnosco todo o tempo em que o Senhor Jesus entrou e saiu d'entre nós,
ato yohano majjanam ArabhyAsmAkaM samIpAt prabho ryIshoH svargArohaNadinaM yAvat sosmAkaM madhye yAvanti dinAni yApitavAn
22 Começando desde o baptismo de João até ao dia em que d'entre nós foi recebido em cima, um d'elles se faça comnosco testemunha da sua resurreição.
tAvanti dinAni ye mAnavA asmAbhiH sArddhaM tiShThanti teShAm ekena janenAsmAbhiH sArddhaM yIshorutthAne sAkShiNA bhavitavyaM|
23 E apresentaram dois: José, chamado Barsabbás, que tinha por sobrenome o Justo, e Matthias.
ato yasya rUDhi ryuShTo yaM barshabbetyuktvAhUyanti sa yUShaph matathishcha dvAvetau pR^ithak kR^itvA ta Ishvarasya sannidhau prAryya kathitavantaH,
24 E, orando, disseram: Tu, Senhor, conhecedor dos corações de todos, mostra qual d'estes dois tens escolhido,
he sarvvAntaryyAmin parameshvara, yihUdAH sevanapreritatvapadachyutaH
25 Para que tome parte n'este ministerio e apostolado, de que Judas se desviou, para ir para o seu proprio logar.
san nijasthAnam agachChat, tatpadaM labdhum enayo rjanayo rmadhye bhavatA ko. abhiruchitastadasmAn darshyatAM|
26 E lançaram-lhes sortes, e caiu a sorte sobre Matthias. E por voto commum foi contado com os onze apostolos.
tato guTikApATe kR^ite matathirnirachIyata tasmAt sonyeShAm ekAdashAnAM praritAnAM madhye gaNitobhavat|