< 1 Coríntios 1 >
1 Paulo (chamado apostolo de Jesus Christo, pela vontade de Deus), e o irmão Sosthenes,
yAvantaH pavitrA lokAH sveShAm asmAka ncha vasatisthAneShvasmAkaM prabho ryIshoH khrIShTasya nAmnA prArthayante taiH sahAhUtAnAM khrIShTena yIshunA pavitrIkR^itAnAM lokAnAM ya IshvarIyadharmmasamAjaH karinthanagare vidyate
2 Á egreja de Deus que está em Corintho, aos sanctificados em Christo Jesus, chamados sanctos, com todos os que em todo o logar invocam o nome de nosso Senhor Jesus Christo, Senhor d'elles e nosso:
taM pratIshvarasyechChayAhUto yIshukhrIShTasya preritaH paulaH sosthininAmA bhrAtA cha patraM likhati|
3 Graça e paz de Deus nosso Pae, e do Senhor Jesus Christo.
asmAkaM pitreshvareNa prabhunA yIshukhrIShTena cha prasAdaH shAntishcha yuShmabhyaM dIyatAM|
4 Sempre dou graças ao meu Deus por vós pela graça de Deus que vos foi dada em Jesus Christo.
Ishvaro yIshukhrIShTena yuShmAn prati prasAdaM prakAshitavAn, tasmAdahaM yuShmannimittaM sarvvadA madIyeshvaraM dhanyaM vadAmi|
5 Porque em todas as coisas sois enriquecidos n'elle, em toda a palavra e em todo o conhecimento
khrIShTasambandhIyaM sAkShyaM yuShmAkaM madhye yena prakAreNa sapramANam abhavat
6 (Como o testemunho de Christo foi confirmado entre vós).
tena yUyaM khrIShTAt sarvvavidhavaktR^itAj nAnAdIni sarvvadhanAni labdhavantaH|
7 De maneira que nenhum dom vos falte, esperando a manifestação de nosso Senhor Jesus Christo,
tato. asmatprabho ryIshukhrIShTasya punarAgamanaM pratIkShamANAnAM yuShmAkaM kasyApi varasyAbhAvo na bhavati|
8 O qual vos confirmará tambem até ao fim, para serdes irreprehensiveis no dia de nosso Senhor Jesus Christo.
aparam asmAkaM prabho ryIshukhrIShTasya divase yUyaM yannirddoShA bhaveta tadarthaM saeva yAvadantaM yuShmAn susthirAn kariShyati|
9 Fiel é Deus, pelo qual fostes chamados para a communhão de seu Filho Jesus Christo nosso Senhor.
ya IshvaraH svaputrasyAsmatprabho ryIshukhrIShTasyAMshinaH karttuM yuShmAn AhUtavAn sa vishvasanIyaH|
10 Rogo-vos, porém, irmãos, pelo nome de nosso Senhor Jesus Christo, que digaes todos uma mesma coisa, e que não haja entre vós dissensões; antes sejaes unidos em um mesmo sentido e em um mesmo parecer.
he bhrAtaraH, asmAkaM prabhuyIshukhrIShTasya nAmnA yuShmAn vinaye. ahaM sarvvai ryuShmAbhirekarUpANi vAkyAni kathyantAM yuShmanmadhye bhinnasa NghAtA na bhavantu manovichArayoraikyena yuShmAkaM siddhatvaM bhavatu|
11 Porque de vós, irmãos meus, me foi notificado pelos da familia de Chloe que ha contendas entre vós.
he mama bhrAtaro yuShmanmadhye vivAdA jAtA iti vArttAmahaM kloyyAH parijanai rj nApitaH|
12 E digo isto, que cada um de vós diz: Eu sou de Paulo, e eu de Apollos, e eu de Cephas, e eu de Christo.
mamAbhipretamidaM yuShmAkaM kashchit kashchid vadati paulasya shiShyo. aham ApalloH shiShyo. ahaM kaiphAH shiShyo. ahaM khrIShTasya shiShyo. ahamiti cha|
13 Está Christo dividido? foi Paulo crucificado por vós? ou fostes vós baptizados em nome de Paulo?
khrIShTasya kiM vibhedaH kR^itaH? paulaH kiM yuShmatkR^ite krushe hataH? paulasya nAmnA vA yUyaM kiM majjitAH?
14 Dou graças a Deus, porque a nenhum de vós baptizei, senão a Crispo e a Gaio.
kriShpagAyau vinA yuShmAkaM madhye. anyaH ko. api mayA na majjita iti hetoraham IshvaraM dhanyaM vadAmi|
15 Para que ninguem diga que eu tenho baptizado em meu nome.
etena mama nAmnA mAnavA mayA majjitA iti vaktuM kenApi na shakyate|
16 E baptizei tambem a familia de Estephanas; além d'estes, não sei se baptizei algum outro.
aparaM stiphAnasya parijanA mayA majjitAstadanyaH kashchid yanmayA majjitastadahaM na vedmi|
17 Porque Christo enviou-me, não para baptizar, mas para evangelizar; não em sabedoria de palavras, para que a cruz de Christo se não faça vã.
khrIShTenAhaM majjanArthaM na preritaH kintu susaMvAdasya prachArArthameva; so. api vAkpaTutayA mayA na prachAritavyaH, yatastathA prachArite khrIShTasya krushe mR^ityuH phalahIno bhaviShyati|
18 Porque a palavra da cruz é loucura para os que perecem; mas para nós, que somos salvos, é o poder de Deus.
yato heto rye vinashyanti te tAM krushasya vArttAM pralApamiva manyante ki ncha paritrANaM labhamAneShvasmAsu sA IshvarIyashaktisvarUpA|
19 Porque está escripto: Destruirei a sabedoria dos sabios, e aniquilarei a intelligencia dos intelligentes.
tasmAditthaM likhitamAste, j nAnavatAntu yat j nAnaM tanmayA nAshayiShyate| vilopayiShyate tadvad buddhi rbaddhimatAM mayA||
20 Onde está o sabio? Onde está o escriba? Onde está o inquiridor d'este seculo? Porventura não tornou Deus louca a sabedoria d'este mundo? (aiōn )
j nAnI kutra? shAstrI vA kutra? ihalokasya vichAratatparo vA kutra? ihalokasya j nAnaM kimIshvareNa mohIkR^itaM nahi? (aiōn )
21 Porque, como na sabedoria de Deus o mundo não conheceu a Deus pela sabedoria, aprouve a Deus salvar os crentes pela loucura da prégação.
Ishvarasya j nAnAd ihalokasya mAnavAH svaj nAneneshvarasya tattvabodhaM na prAptavantastasmAd IshvaraH prachArarUpiNA pralApena vishvAsinaH paritrAtuM rochitavAn|
22 Porque os judeos pedem signal, e os gregos buscam sabedoria;
yihUdIyalokA lakShaNAni didR^ikShanti bhinnadeshIyalokAstu vidyAM mR^igayante,
23 Mas nós prégamos a Christo crucificado, que é escandalo para os judeos, e loucura para os gregos.
vaya ncha krushe hataM khrIShTaM prachArayAmaH| tasya prachAro yihUdIyai rvighna iva bhinnadeshIyaishcha pralApa iva manyate,
24 Porém para os que são chamados, tanto judeos como gregos, lhes prégamos a Christo, poder de Deus, e sabedoria de Deus.
kintu yihUdIyAnAM bhinnadeshIyAnA ncha madhye ye AhUtAsteShu sa khrIShTa IshvarIyashaktiriveshvarIyaj nAnamiva cha prakAshate|
25 Porque a loucura de Deus é mais sabia do que os homens; e a fraqueza de Deus é mais forte do que os homens.
yata Ishvare yaH pralApa Aropyate sa mAnavAtiriktaM j nAnameva yachcha daurbbalyam Ishvara Aropyate tat mAnavAtiriktaM balameva|
26 Porque, vêde, irmãos a vossa vocação, que não muitos sabios segundo a carne, nem muitos poderosos, nem muitos nobres são chamados.
he bhrAtaraH, AhUtayuShmadgaNo yaShmAbhirAlokyatAM tanmadhye sAMsArikaj nAnena j nAnavantaH parAkramiNo vA kulInA vA bahavo na vidyante|
27 Mas Deus escolheu as coisas loucas d'este mundo para confundir as sabias; e Deus escolheu as coisas fracas d'este mundo para confundir as fortes;
yata Ishvaro j nAnavatastrapayituM mUrkhalokAn rochitavAn balAni cha trapayitum Ishvaro durbbalAn rochitavAn|
28 E Deus escolheu as coisas vis d'este mundo, e as despreziveis, e as que não são, para aniquilar as que são;
tathA varttamAnalokAn saMsthitibhraShTAn karttum Ishvaro jagato. apakR^iShTAn heyAn avarttamAnAMshchAbhirochitavAn|
29 Para que nenhuma carne se glorie perante elle.
tata Ishvarasya sAkShAt kenApyAtmashlAghA na karttavyA|
30 Mas vós sois d'elle, em Jesus Christo, o qual nos foi feito por Deus sabedoria, e justiça, e sanctificação, e redempção;
yUya ncha tasmAt khrIShTe yIshau saMsthitiM prAptavantaH sa IshvarAd yuShmAkaM j nAnaM puNyaM pavitratvaM muktishcha jAtA|
31 Para que, como está escripto: Aquelle que se gloría glorie-se no Senhor.
ataeva yadvad likhitamAste tadvat, yaH kashchit shlAghamAnaH syAt shlAghatAM prabhunA sa hi|