< До римлян 11 >

1 Отож я питаю: Чи ж Бог відкинув наро́да Свого́? Зо́всім ні! Бо й я ізра́їльтянин, із насіння Авраамового, Веніями́нового племени.
īśvareṇa svīkīyalokā apasāritā ahaṁ kim īdṛśaṁ vākyaṁ bravīmi? tanna bhavatu yato'hamapi binyāmīnagotrīya ibrāhīmavaṁśīya isrāyelīyaloko'smi|
2 Не відкинув Бог наро́да Свого́, що його перше знав. Чи ви не знаєте, що гово́рить Писа́ння „про Іллю“, як він ска́ржиться Богові на Ізраїля, кажучи:
īśvareṇa pūrvvaṁ ye pradṛṣṭāste svakīyalokā apasāritā iti nahi| aparam eliyopākhyāne śāstre yallikhitam āste tad yūyaṁ kiṁ na jānītha?
3 „Господи, вони повбивали пророків Твоїх, і Твої же́ртівники поруйнували, і лишився я сам, і шукають моєї душі“.
he parameśvara lokāstvadīyāḥ sarvvā yajñavedīrabhañjan tathā tava bhaviṣyadvādinaḥ sarvvān aghnan kevala eko'ham avaśiṣṭa āse te mamāpi prāṇān nāśayituṁ ceṣṭanate, etāṁ kathām isrāyelīyalokānāṁ viruddham eliya īśvarāya nivedayāmāsa|
4 Та що каже йому Божа відповідь: „Я для Себе зоставив сім тисяч мужа, що перед Ваа́лом колін не схилили“.
tatastaṁ pratīśvarasyottaraṁ kiṁ jātaṁ? bālnāmno devasya sākṣāt yai rjānūni na pātitāni tādṛśāḥ sapta sahasrāṇi lokā avaśeṣitā mayā|
5 Також і тепе́рішнього ча́су залиши́вся останок за ви́бором благодаті.
tadvad etasmin varttamānakāle'pi anugraheṇābhirucitāsteṣām avaśiṣṭāḥ katipayā lokāḥ santi|
6 А коли за благода́ттю, то не з учинків, інакше благода́ть не була́ б благода́ттю. А коли з учинків, то це більше не благода́ть, інакше вчи́нок не є вже вчинок.
ataeva tad yadyanugraheṇa bhavati tarhi kriyayā na bhavati no ced anugraho'nanugraha eva, yadi vā kriyayā bhavati tarhyanugraheṇa na bhavati no cet kriyā kriyaiva na bhavati|
7 Що ж? Чого Ізраїль шукає, того не оде́ржав, та оде́ржали ви́брані, а останні затверді́ли,
tarhi kiṁ? isrāyelīyalokā yad amṛgayanta tanna prāpuḥ| kintvabhirucitalokāstat prāpustadanye sarvva andhībhūtāḥ|
8 як написано: „Бог дав їм духа засипа́ння, очі, щоб не бачили, і ву́ха, щоб не чули, аж до сього́днішнього дня“.
yathā likhitam āste, ghoranidrālutābhāvaṁ dṛṣṭihīne ca locane| karṇau śrutivihīnau ca pradadau tebhya īśvaraḥ||
9 А Дави́д каже: „Нехай станеться стіл їхній за сітку й за па́стку, і на спокусу, та їм на заплату;
etesmin dāyūdapi likhitavān yathā, ato bhuktyāsanaṁ teṣām unmāthavad bhaviṣyati| vā vaṁśayantravad bādhā daṇḍavad vā bhaviṣyati||
10 нехай потемні́ють їхні очі, щоб не бачили, хай наза́вжди зігне́ться хребе́т їхній!“
bhaviṣyanti tathāndhāste netraiḥ paśyanti no yathā| vepathuḥ kaṭideśasya teṣāṁ nityaṁ bhaviṣyati||
11 Тож питаю: Чи ж спіткну́лись вони, щоб упасти? Зо́всім ні! Але з їхнього зане́паду — спасі́ння поганам, щоб ви́кликати за́здрість у них.
patanārthaṁ te skhalitavanta iti vācaṁ kimahaṁ vadāmi? tanna bhavatu kintu tān udyoginaḥ karttuṁ teṣāṁ patanād itaradeśīyalokaiḥ paritrāṇaṁ prāptaṁ|
12 А коли їхній зане́пад — багатство для світу, а їхнє упоко́рення — багатство поганам, — скільки ж більш повнота́ їхня?
teṣāṁ patanaṁ yadi jagato lokānāṁ lābhajanakam abhavat teṣāṁ hrāso'pi yadi bhinnadeśināṁ lābhajanako'bhavat tarhi teṣāṁ vṛddhiḥ kati lābhajanikā bhaviṣyati?
13 Кажу́ бо я вам, поганам: через те, що я апо́стол поганів, я хвалю́ свою службу,
ato he anyadeśino yuṣmān sambodhya kathayāmi nijānāṁ jñātibandhūnāṁ manaḥsūdyogaṁ janayan teṣāṁ madhye kiyatāṁ lokānāṁ yathā paritrāṇaṁ sādhayāmi
14 може як викличу за́здрість у своїх за тілом, і спасу́ де́кого з них.
tannimittam anyadeśināṁ nikaṭe preritaḥ san ahaṁ svapadasya mahimānaṁ prakāśayāmi|
15 Коли ж відки́нення їх — то прими́рення світу, то що́ їхнє прийняття́, як не життя з мертвих?
teṣāṁ nigraheṇa yadīśvareṇa saha jagato janānāṁ melanaṁ jātaṁ tarhi teṣām anugṛhītatvaṁ mṛtadehe yathā jīvanalābhastadvat kiṁ na bhaviṣyati?
16 А коли святий пе́рвісток, то й тісто святе; а коли святий корінь, то й ві́ття святе.
aparaṁ prathamajātaṁ phalaṁ yadi pavitraṁ bhavati tarhi sarvvameva phalaṁ pavitraṁ bhaviṣyati; tathā mūlaṁ yadi pavitraṁ bhavati tarhi śākhā api tathaiva bhaviṣyanti|
17 Коли ж деякі з галу́зок відломи́лися, а ти, бувши дике оливне дерево, прищепи́вся між них і став спільнико́м то́вщу оли́вного ко́реня,
kiyatīnāṁ śākhānāṁ chedane kṛte tvaṁ vanyajitavṛkṣasya śākhā bhūtvā yadi tacchākhānāṁ sthāne ropitā sati jitavṛkṣīyamūlasya rasaṁ bhuṁkṣe,
18 то не вихваляйся перед галу́зками; а коли вихваля́єшся, то знай, що не ти носиш кореня, але корінь тебе.
tarhi tāsāṁ bhinnaśākhānāṁ viruddhaṁ māṁ garvvīḥ; yadi garvvasi tarhi tvaṁ mūlaṁ yanna dhārayasi kintu mūlaṁ tvāṁ dhārayatīti saṁsmara|
19 Отже скажеш: „Галу́зки відломи́лися, щоб я прищепи́вся“.
aparañca yadi vadasi māṁ ropayituṁ tāḥ śākhā vibhannā abhavan;
20 Добре. Вони відломились невірством, а ти тримаєшся вірою; не величайся, але бійся.
bhadram, apratyayakāraṇāt te vibhinnā jātāstathā viśvāsakāraṇāt tvaṁ ropito jātastasmād ahaṅkāram akṛtvā sasādhvaso bhava|
21 Бо коли Бог природних галу́зок не пожалував, то Він і тебе не пожа́лує!
yata īśvaro yadi svābhāvikīḥ śākhā na rakṣati tarhi sāvadhāno bhava cet tvāmapi na sthāpayati|
22 Отже, бач до́брість і суво́рість Божу, — на відпалих суворість, а на тебе до́брість Божа, коли перебу́деш у до́брості, коли ж ні, то й ти бу́деш відтя́тий.
ityatreśvarasya yādṛśī kṛpā tādṛśaṁ bhayānakatvamapi tvayā dṛśyatāṁ; ye patitāstān prati tasya bhayānakatvaṁ dṛśyatāṁ, tvañca yadi tatkṛpāśritastiṣṭhasi tarhi tvāṁ prati kṛpā drakṣyate; no cet tvamapi tadvat chinno bhaviṣyasi|
23 Та й вони, коли не зоста́нуться в невірстві, прище́пляться, бо має Бог силу їх знов прищепи́ти.
aparañca te yadyapratyaye na tiṣṭhanti tarhi punarapi ropayiṣyante yasmāt tān punarapi ropayitum iśvarasya śaktirāste|
24 Бо коли ти відтя́тий з оливки, дикої з природи, і проти природи заще́плений до доброї оливки, то скільки ж більше ті, що природні, прище́пляться до своєї власної оливки?
vanyajitavṛkṣasya śākhā san tvaṁ yadi tataśchinno rītivyatyayenottamajitavṛkṣe ropito'bhavastarhi tasya vṛkṣasya svīyā yāḥ śākhāstāḥ kiṁ punaḥ svavṛkṣe saṁlagituṁ na śaknuvanti?
25 Бо не хо́чу я, браття, щоб ви не знали цієї таємниці, — щоб не були́ ви високої думки про себе, що жорстокість ста́лась Ізраїлеві поча́сти, аж поки не вві́йде повне число поган,
he bhrātaro yuṣmākam ātmābhimāno yanna jāyate tadarthaṁ mamedṛśī vāñchā bhavati yūyaṁ etannigūḍhatattvam ajānanto yanna tiṣṭhatha; vastuto yāvatkālaṁ sampūrṇarūpeṇa bhinnadeśināṁ saṁgraho na bhaviṣyati tāvatkālam aṁśatvena isrāyelīyalokānām andhatā sthāsyati;
26 і так увесь Ізраїль спасеться, як написано: „При́йде з Сіо́ну Спаситель, і відве́рне безбожність від Якова,
paścāt te sarvve paritrāsyante; etādṛśaṁ likhitamapyāste, āgamiṣyati sīyonād eko yastrāṇadāyakaḥ| adharmmaṁ yākubo vaṁśāt sa tu dūrīkariṣyati|
27 і це запові́т їм від Мене, коли відійму́ гріхи їхні!“
tathā dūrīkariṣyāmi teṣāṁ pāpānyahaṁ yadā| tadā taireva sārddhaṁ me niyamo'yaṁ bhaviṣyati|
28 Тож вони за Єва́нгелією вороги ради вас, а за вибором — улю́блені ради отців.
susaṁvādāt te yuṣmākaṁ vipakṣā abhavan kintvabhirucitatvāt te pitṛlokānāṁ kṛte priyapātrāṇi bhavanti|
29 Бо да́ри й покли́кання Божі невідмінні.
yata īśvarasya dānād āhvānāñca paścāttāpo na bhavati|
30 Бо як і ви були́ колись неслухняні Богові, а тепер поми́лувані через їхній непо́слух,
ataeva pūrvvam īśvare'viśvāsinaḥ santo'pi yūyaṁ yadvat samprati teṣām aviśvāsakāraṇād īśvarasya kṛpāpātrāṇi jātāstadvad
31 так і вони тепер спроти́вились для поми́лування вас, щоб і самі були помилувані.
idānīṁ te'viśvāsinaḥ santi kintu yuṣmābhi rlabdhakṛpākāraṇāt tairapi kṛpā lapsyate|
32 Бо замкнув Бог усіх у непо́слух, щоб помилувати всіх. (eleēsē g1653)
īśvaraḥ sarvvān prati kṛpāṁ prakāśayituṁ sarvvān aviśvāsitvena gaṇayati| (eleēsē g1653)
33 О глиби́но багатства, і премудрости, і знання́ Божого! Які недовідо́мі при́суди Його, і недослі́джені дороги Його!
aho īśvarasya jñānabuddhirūpayo rdhanayoḥ kīdṛk prācuryyaṁ| tasya rājaśāsanasya tattvaṁ kīdṛg aprāpyaṁ| tasya mārgāśca kīdṛg anupalakṣyāḥ|
34 „Бо хто розум Господній пізнав? Або хто був дорадник Йому?
parameśvarasya saṅkalpaṁ ko jñātavān? tasya mantrī vā ko'bhavat?
35 Або хто давніш Йому дав, і йому бу́де відда́но?“
ko vā tasyopakārī bhṛtvā tatkṛte tena pratyupakarttavyaḥ?
36 Бо все з Нього, через Нього і для Нього! Йому слава навіки. Амі́нь. (aiōn g165)
yato vastumātrameva tasmāt tena tasmai cābhavat tadīyo mahimā sarvvadā prakāśito bhavatu| iti| (aiōn g165)

< До римлян 11 >