< До Тита 3 >
1 Нагадуй їм, щоб начальства і власти слухали і корились, і до всякого доброго діла були готові,
te yathaa de"saadhipaanaa. m "saasakaanaa nca nighnaa aaj naagraahi. n"sca sarvvasmai satkarmma. ne susajjaa"sca bhaveyu. h
2 щоб нїкого не хулили, не були сварливі, а тихі, показуючи всяку лагідність до всїх людей.
kamapi na nindeyu rnivvirodhina. h k. saantaa"sca bhaveyu. h sarvvaan prati ca puur. na. m m. rdutva. m prakaa"sayeyu"sceti taan aadi"sa|
3 Були бо колись і ми нерозумні, непокірні, і зведені слуги похотям та всяким розкошам, живучи в злобі та завистї, гидкими бувши та ненавидячи один одного.
yata. h puurvva. m vayamapi nirbbodhaa anaaj naagraahi. no bhraantaa naanaabhilaa. saa. naa. m sukhaanaa nca daaseyaa du. s.tatver. syaacaari. no gh. r.nitaa. h paraspara. m dve. si. na"scaabhavaama. h|
4 Як же явилась благость і чоловіколюбиє Спаса нашого Бога,
kintvasmaaka. m traaturii"svarasya yaa dayaa marttyaanaa. m prati ca yaa priitistasyaa. h praadurbhaave jaate
5 не з дїл праведних, що ми робили, а по своїй милости спас нас купеллю новорождення і обновлення Духа сьвятого,
vayam aatmak. rtebhyo dharmmakarmmabhyastannahi kintu tasya k. rpaata. h punarjanmaruupe. na prak. saalanena pravitrasyaatmano nuutaniikara. nena ca tasmaat paritraa. naa. m praaptaa. h
6 котрого вилив на нас щедро через Ісуса Христа, Спасителя вашого,
sa caasmaaka. m traatraa yii"sukhrii. s.tenaasmadupari tam aatmaana. m pracuratvena v. r.s. tavaan|
7 щоб оправдавшись благодаттю Його, зробились ми наслїдниками по надії життя вічнього. (aiōnios )
ittha. m vaya. m tasyaanugrahe. na sapu. nyiibhuuya pratyaa"sayaanantajiivanasyaadhikaari. no jaataa. h| (aiōnios )
8 Вірне слово, і хочу, щоб про се ти впевняв, щоб котрі увірували в Бога, старались пильнувати добрих дїл. Добре воно і користне людям.
vaakyametad vi"svasaniiyam ato hetorii"svare ye vi"svasitavantaste yathaa satkarmmaa. nyanuti. s.theyustathaa taan d. r.dham aaj naapayeti mamaabhimata. m|taanyevottamaani maanavebhya. h phaladaani ca bhavanti|
9 Дурного ж змагання, та родоводів, та спорів, та сварок про закон цурай ся, бо вони не на користь і марні.
muu. dhebhya. h pra"snava. m"saavalivivaadebhyo vyavasthaayaa vita. n.daabhya"sca nivarttasva yatastaa ni. sphalaa anarthakaa"sca bhavanti|
10 Єретика чоловіка після первого і другого напомину, покинь,
yo jano bibhitsustam ekavaara. m dvirvvaa prabodhya duuriikuru,
11 знаючи, що такий розвертаєть ся і грішить, осудивши сам себе.
yatastaad. r"so jano vipathagaamii paapi. s.tha aatmado. saka"sca bhavatiiti tvayaa j naayataa. m|
12 Як пришлю Артема до тебе або Тихика, постарайсь прийти до мене в Никополь: там бо надумавсь я зазимувати.
yadaaham aarttimaa. m tukhika. m vaa tava samiipa. m pre. sayi. syaami tadaa tva. m niikapalau mama samiipam aagantu. m yatasva yatastatraivaaha. m "siitakaala. m yaapayitu. m matim akaar. sa. m|
13 Зину законника та Аполоса старанно випровадь, щоб нї в чому не мали недостатку.
vyavasthaapaka. h siinaa aapallu"scaitayo. h kasyaapyabhaavo yanna bhavet tadartha. m tau yatnena tvayaa vis. rjyetaa. m|
14 Нехай і наші вчять ся пильнувати добрих дід для конечних погріб, щоб не були без овощу.
aparam asmadiiyalokaa yanni. sphalaa na bhaveyustadartha. m prayojaniiyopakaaraayaa satkarmmaa. nyanu. s.thaatu. m "sik. santaa. m|
15 Витають тебе усї, що зо мною. Витай тих, хто любить нас у вірі. Благодать з усїма вами. Амінь.
mama sa"ngina. h savve tvaa. m namaskurvvate| ye vi"svaasaad asmaasu priiyante taan namaskuru; sarvve. su yu. smaasvanugraho bhuuyaat| aamen|