< До Тита 2 >

1 Ти ж говори, що личить здоровій науцї:
yathaarthasyopade"sasya vaakyaani tvayaa kathyantaa. m
2 старики щоб були тверезі, чесні, мірні, здорові вірою, любовю, терпіннєм;
vi"se. sata. h praaciinalokaa yathaa prabuddhaa dhiiraa viniitaa vi"svaase premni sahi. s.nutaayaa nca svasthaa bhaveyustadvat
3 старі жінки так само щоб убирались як годить ся сьвятнм, (були) не осудливі, не підневолені великому і пянству і навчали добра,
praaciinayo. sito. api yathaa dharmmayogyam aacaara. m kuryyu. h paranindakaa bahumadyapaanasya nighnaa"sca na bhaveyu. h
4 щоб доводили до розуму молодших, любити чоловіків, жалувати дїтей,
kintu su"sik. saakaari. nya. h satya ii"svarasya vaakya. m yat na nindyeta tadartha. m yuvatii. h su"siilataam arthata. h patisneham apatyasneha. m
5 щоб були мірними, чистими, господарлими, добрими, корились своїм чоловікам, щоб слово Боже не зневажалось.
viniiti. m "sucitva. m g. rhi. niitva. m saujanya. m svaaminighna ncaadi"seyustathaa tvayaa kathyataa. m|
6 Молодик так само напоминай знати міру.
tadvad yuuno. api viniitaye prabodhaya|
7 У всьому ж сам себе подаючи за взір добрих діл, у науці цїлость, поважність,
tva nca sarvvavi. saye sva. m satkarmma. naa. m d. r.s. taanta. m dar"saya "sik. saayaa ncaavik. rtatva. m dhiirataa. m yathaartha. m
8 слово здорове, недокорене, щоб осоромив ся противник, не маючи нїчого казати про нас докірно.
nirddo. sa nca vaakya. m prakaa"saya tena vipak. so yu. smaakam apavaadasya kimapi chidra. m na praapya trapi. syate|
9 Слуги своїм панам щоб корились, у всьому догоджали, не відказуючи,
daasaa"sca yat svaprabhuunaa. m nighnaa. h sarvvavi. saye tu. s.tijanakaa"sca bhaveyu. h pratyuttara. m na kuryyu. h
10 не крали, а показували всяку добру віру, щоб науку Спасителя нашого. Бога, украшували у всьому.
kimapi naapahareyu. h kintu puur. naa. m suvi"svastataa. m prakaa"sayeyuriti taan aadi"sa| yata evamprakaare. naasmaka. m traaturii"svarasya "sik. saa sarvvavi. saye tai rbhuu. sitavyaa|
11 Явилась бо благодать Божа спасительна всїм людям,
yato hetostraa. naajanaka ii"svarasyaanugraha. h sarvvaan maanavaan pratyuditavaan
12 навчаючи нас, щоб відцуравшись нечестя і мирських похотей, розумно і праведно і благочестно жили ми в нинїшньому віці, (aiōn g165)
sa caasmaan ida. m "sik. syati yad vayam adharmma. m saa. msaarikaabhilaa. saa. m"scaana"ngiik. rtya viniitatvena nyaayene"svarabhaktyaa cehaloke aayu ryaapayaama. h, (aiōn g165)
13 ждучи блаженного вповання і явлення слави великого Бога і Спаса нашого Ісуса Христа,
paramasukhasyaa"saam arthato. asmaaka. m mahata ii"svarasya traa. nakarttu ryii"sukhrii. s.tasya prabhaavasyodaya. m pratiik. saamahe|
14 котрий оддав себе самого за нас, щоб ізбавити нас од усякого беззаконня і очистити собі людей вибраних, ревнителів добрих дїл.
yata. h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa. m satkarmmasuutsukam eka. m prajaavarga. m paavayet tadartham asmaaka. m k. rte aatmadaana. m k. rtavaan|
15 Се говори, напоминай, і докоряй з усяким повелїннєм. Нехай ніхто тобою не гордує.
etaani bhaa. sasva puur. nasaamarthyena caadi"sa prabodhaya ca, ko. api tvaa. m naavamanyataa. m|

< До Тита 2 >