< yohana.h 17 >

1 tata. h para. m yii"suretaa. h kathaa. h kathayitvaa svarga. m vilokyaitat praarthayat, he pita. h samaya upasthitavaan; yathaa tava putrastava mahimaana. m prakaa"sayati tadartha. m tva. m nijaputrasya mahimaana. m prakaa"saya|
イエスはこれらのことを話してから、目を天に向けて、言われた。「父よ。時が来ました。あなたの子があなたの栄光を現わすために、子の栄光を現わしてください。
2 tva. m yollokaan tasya haste samarpitavaan sa yathaa tebhyo. anantaayu rdadaati tadartha. m tva. m praa. nimaatraa. naam adhipatitvabhaara. m tasmai dattavaan| (aiōnios g166)
それは子が、あなたからいただいたすべての者に、永遠のいのちを与えるため、あなたは、すべての人を支配する権威を子にお与えになったからです。 (aiōnios g166)
3 yastvam advitiiya. h satya ii"svarastvayaa prerita"sca yii"su. h khrii. s.ta etayorubhayo. h paricaye praapte. anantaayu rbhavati| (aiōnios g166)
その永遠のいのちとは、彼らが唯一のまことの神であるあなたと、あなたの遣わされたイエス・キリストとを知ることです。 (aiōnios g166)
4 tva. m yasya karmma. no bhaara. m mahya. m dattavaan, tat sampanna. m k. rtvaa jagatyasmin tava mahimaana. m praakaa"saya. m|
あなたがわたしに行なわせるためにお与えになったわざを、わたしは成し遂げて、地上であなたの栄光を現わしました。
5 ataeva he pita rjagatyavidyamaane tvayaa saha ti. s.thato mama yo mahimaasiit samprati tava samiipe maa. m ta. m mahimaana. m praapaya|
今は、父よ、みそばで、わたしを栄光で輝かせてください。世界が存在する前に、ごいっしょにいて持っていましたあの栄光で輝かせてください。
6 anyacca tvam etajjagato yaallokaan mahyam adadaa aha. m tebhyastava naamnastattvaj naanam adadaa. m, te tavaivaasan, tva. m taan mahyamadadaa. h, tasmaatte tavopade"sam ag. rhlan|
わたしは、あなたが世から取り出してわたしに下さった人々に、あなたの御名を明らかにしました。彼らはあなたのものであって、あなたは彼らをわたしに下さいました。彼らはあなたのみことばを守りました。
7 tva. m mahya. m yat ki ncid adadaastatsarvva. m tvatto jaayate ityadhunaajaanan|
いま彼らは、あなたがわたしに下さったものはみな、あなたから出ていることを知っています。
8 mahya. m yamupade"sam adadaa ahamapi tebhyastamupade"sam adadaa. m tepi tamag. rhlan tvattoha. m nirgatya tvayaa preritobhavam atra ca vya"svasan|
それは、あなたがわたしに下さったみことばを、わたしが彼らに与えたからです。彼らはそれを受け入れ、わたしがあなたから出て来たことを確かに知り、また、あなたがわたしを遣わされたことを信じました。
9 te. saameva nimitta. m praarthaye. aha. m jagato lokanimitta. m na praarthaye kintu yaallokaan mahyam adadaaste. saameva nimitta. m praarthaye. aha. m yataste tavaivaasate|
わたしは彼らのためにお願いします。世のためにではなく、あなたがわたしに下さった者たちのためにです。なぜなら彼らはあなたのものだからです。
10 ye mama te tava ye ca tava te mama tathaa tai rmama mahimaa prakaa"syate|
わたしのものはみなあなたのもの、あなたのものはわたしのものです。そして、わたしは彼らによって栄光を受けました。
11 saampratam asmin jagati mamaavasthite. h "se. sam abhavat aha. m tava samiipa. m gacchaami kintu te jagati sthaasyanti; he pavitra pitaraavayo ryathaikatvamaaste tathaa te. saamapyekatva. m bhavati tadartha. m yaallokaan mahyam adadaastaan svanaamnaa rak. sa|
わたしはもう世にいなくなります。彼らは世におりますが、わたしはあなたのみもとにまいります。聖なる父。あなたがわたしに下さっているあなたの御名の中に、彼らを保ってください。それはわたしたちと同様に、彼らが一つとなるためです。
12 yaavanti dinaani jagatyasmin tai. h sahaahamaasa. m taavanti dinaani taan tava naamnaaha. m rak. sitavaan; yaallokaan mahyam adadaastaan sarvvaan ahamarak. sa. m, te. saa. m madhye kevala. m vinaa"sapaatra. m haarita. m tena dharmmapustakasya vacana. m pratyak. sa. m bhavati|
わたしは彼らといっしょにいたとき、あなたがわたしに下さっている御名の中に彼らを保ち、また守りました。彼らのうちだれも滅びた者はなく、ただ滅びの子が滅びました。それは、聖書が成就するためです。
13 kintvadhunaa tava sannidhi. m gacchaami mayaa yathaa te. saa. m sampuur. naanando bhavati tadarthamaha. m jagati ti. s.than etaa. h kathaa akathayam|
わたしは今みもとにまいります。わたしは彼らの中でわたしの喜びが全うされるために、世にあってこれらのことを話しているのです。
14 tavopade"sa. m tebhyo. adadaa. m jagataa saha yathaa mama sambandho naasti tathaa jajataa saha te. saamapi sambandhaabhaavaaj jagato lokaastaan. rtiiyante|
わたしは彼らにあなたのみことばを与えました。しかし、世は彼らを憎みました。わたしがこの世のものでないように、彼らもこの世のものでないからです。
15 tva. m jagatastaan g. rhaa. neti na praarthaye kintva"subhaad rak. seti praarthayeham|
彼らをこの世から取り去ってくださるようにというのではなく、悪い者から守ってくださるようにお願いします。
16 aha. m yathaa jagatsambandhiiyo na bhavaami tathaa tepi jagatsambandhiiyaa na bhavanti|
わたしがこの世のものでないように、彼らもこの世のものではありません。
17 tava satyakathayaa taan pavitriikuru tava vaakyameva satya. m|
真理によって彼らを聖別してください。あなたのみことばは真理です。
18 tva. m yathaa maa. m jagati prairayastathaahamapi taan jagati prairaya. m|
あなたがわたしを世に遣わされたように、わたしも彼らを世に遣わしました。
19 te. saa. m hitaartha. m yathaaha. m sva. m pavitriikaromi tathaa satyakathayaa tepi pavitriibhavantu|
わたしは、彼らのため、わたし自身を聖別します。彼ら自身も真理によって聖別されるためです。
20 kevala. m ete. saamarthe praarthaye. aham iti na kintvete. saamupade"sena ye janaa mayi vi"svasi. syanti te. saamapyarthe praartheye. aham|
わたしは、ただこの人々のためだけでなく、彼らのことばによってわたしを信じる人々のためにもお願いします。
21 he pitaste. saa. m sarvve. saam ekatva. m bhavatu tava yathaa mayi mama ca yathaa tvayyekatva. m tathaa te. saamapyaavayorekatva. m bhavatu tena tva. m maa. m preritavaan iti jagato lokaa. h pratiyantu|
それは、父よ、あなたがわたしにおられ、わたしがあなたにいるように、彼らがみな一つとなるためです。また、彼らもわたしたちにおるようになるためです。そのことによって、あなたがわたしを遣わされたことを、世が信じるためなのです。
22 yathaavayorekatva. m tathaa te. saamapyekatva. m bhavatu te. svaha. m mayi ca tvam ittha. m te. saa. m sampuur. namekatva. m bhavatu, tva. m preritavaan tva. m mayi yathaa priiyase ca tathaa te. svapi priitavaan etadyathaa jagato lokaa jaananti
またわたしは、あなたがわたしに下さった栄光を、彼らに与えました。それは、わたしたちが一つであるように、彼らも一つであるためです。
23 tadartha. m tva. m ya. m mahimaana. m mahyam adadaasta. m mahimaanam ahamapi tebhyo dattavaan|
わたしは彼らにおり、あなたはわたしにおられます。それは、彼らが全うされて一つとなるためです。それは、あなたがわたしを遣わされたことと、あなたがわたしを愛されたように彼らをも愛されたこととを、この世が知るためです。
24 he pita rjagato nirmmaa. naat puurvva. m mayi sneha. m k. rtvaa ya. m mahimaana. m dattavaan mama ta. m mahimaana. m yathaa te pa"syanti tadartha. m yaallokaan mahya. m dattavaan aha. m yatra ti. s.thaami tepi yathaa tatra ti. s.thanti mamai. saa vaa nchaa|
父よ。お願いします。あなたがわたしに下さったものをわたしのいる所にわたしといっしょにおらせてください。あなたがわたしを世の始まる前から愛しておられたためにわたしに下さったわたしの栄光を、彼らが見るようになるためです。
25 he yathaarthika pita rjagato lokaistvayyaj naatepi tvaamaha. m jaane tva. m maa. m preritavaan itiime "si. syaa jaananti|
正しい父よ。この世はあなたを知りません。しかし、わたしはあなたを知っています。また、この人々は、あなたがわたしを遣わされたことを知りました。
26 yathaaha. m te. su ti. s.thaami tathaa mayi yena premnaa premaakarostat te. su ti. s.thati tadartha. m tava naamaaha. m taan j naapitavaan punarapi j naapayi. syaami|
そして、わたしは彼らにあなたの御名を知らせました。また、これからも知らせます。それは、あなたがわたしを愛してくださったその愛が彼らの中にあり、またわたしが彼らの中にいるためです。」

< yohana.h 17 >