< yaakuuba.h 5 >

1 he dhanavanta. h, yuuyam idaanii. m "s. r.nuta yu. smaabhiraagami. syatkle"saheto. h krandyataa. m vilapyataa nca|
聞きなさい。金持ちたち。あなたがたの上に迫って来る悲惨を思って泣き叫びなさい。
2 yu. smaaka. m dravi. na. m jiir. na. m kii. tabhuktaa. h sucelakaa. h|
あなたがたの富は腐っており、あなたがたの着物は虫に食われており、
3 kanaka. m rajata ncaapi vik. rti. m pragami. syati, tatkala"nka"sca yu. smaaka. m paapa. m pramaa. nayi. syati, hutaa"savacca yu. smaaka. m pi"sita. m khaadayi. syati| ittham antimaghasre. su yu. smaabhi. h sa ncita. m dhana. m|
あなたがたの金銀にはさびが来て、そのさびが、あなたがたを責める証言となり、あなたがたの肉を火のように食い尽くします。あなたがたは、終わりの日に財宝をたくわえました。
4 pa"syata yai. h k. r.siivalai ryu. smaaka. m "sasyaani chinnaani tebhyo yu. smaabhi ryad vetana. m chinna. m tad uccai rdhvani. m karoti te. saa. m "sasyacchedakaanaam aarttaraava. h senaapate. h parame"svarasya kar. nakuhara. m pravi. s.ta. h|
見なさい。あなたがたの畑の刈り入れをした労働者への未払い賃金が、叫び声をあげています。そして、取り入れをした人たちの叫び声は、万軍の主の耳に届いています。
5 yuuya. m p. rthivyaa. m sukhabhoga. m kaamukataa ncaaritavanta. h, mahaabhojasya dina iva nijaanta. hkara. naani paritarpitavanta"sca|
あなたがたは、地上でぜいたくに暮らし、快楽にふけり、殺される日にあたって自分の心を太らせました。
6 apara nca yu. smaabhi rdhaarmmikasya da. n.daaj naa hatyaa caakaari tathaapi sa yu. smaan na pratiruddhavaan|
あなたがたは、正しい人を罪に定めて、殺しました。彼はあなたがたに抵抗しません。
7 he bhraatara. h, yuuya. m prabhoraagamana. m yaavad dhairyyamaalambadhva. m| pa"syata k. r.sivalo bhuume rbahumuulya. m phala. m pratiik. samaa. no yaavat prathamam antima nca v. r.s. tijala. m na praapnoti taavad dhairyyam aalambate|
こういうわけですから、兄弟たち。主が来られる時まで耐え忍びなさい。見なさい。農夫は、大地の貴重な実りを、秋の雨や春の雨が降るまで、耐え忍んで待っています。
8 yuuyamapi dhairyyamaalambya svaanta. hkara. naani sthiriikuruta, yata. h prabhorupasthiti. h samiipavarttinyabhavat|
あなたがたも耐え忍びなさい。心を強くしなさい。主の来られるのが近いからです。
9 he bhraatara. h, yuuya. m yad da. n.dyaa na bhaveta tadartha. m paraspara. m na glaayata, pa"syata vicaarayitaa dvaarasamiipe ti. s.thati|
兄弟たち。互いにつぶやき合ってはいけません。さばかれないためです。見なさい。さばきの主が、戸口のところに立っておられます。
10 he mama bhraatara. h, ye bhavi. syadvaadina. h prabho rnaamnaa bhaa. sitavantastaan yuuya. m du. hkhasahanasya dhairyyasya ca d. r.s. taantaan jaaniita|
苦難と忍耐については、兄弟たち、主の御名によって語った預言者たちを模範にしなさい。
11 pa"syata dhairyya"siilaa asmaabhi rdhanyaa ucyante| aayuubo dhairyya. m yu. smaabhira"sraavi prabho. h pari. naama"scaadar"si yata. h prabhu rbahuk. rpa. h sakaru. na"scaasti|
見なさい。耐え忍んだ人たちは幸いであると、私たちは考えます。あなたがたは、ヨブの忍耐のことを聞いています。また、主が彼になさったことの結末を見たのです。主は慈愛に富み、あわれみに満ちておられる方だということです。
12 he bhraatara. h vi"se. sata ida. m vadaami svargasya vaa p. rthivyaa vaanyavastuno naama g. rhiitvaa yu. smaabhi. h ko. api "sapatho na kriyataa. m, kintu yathaa da. n.dyaa na bhavata tadartha. m yu. smaaka. m tathaiva tannahi cetivaakya. m yathe. s.ta. m bhavatu|
私の兄弟たちよ。何よりもまず、誓わないようにしなさい。天をさしても地をさしても、そのほかの何をさしてもです。ただ、「はい。」を「はい。」、「いいえ。」を「いいえ。」としなさい。それは、あなたがたが、さばきに会わないためです。
13 yu. smaaka. m ka"scid du. hkhii bhavati? sa praarthanaa. m karotu| ka"scid vaanandito bhavati? sa giita. m gaayatu|
あなたがたのうちに苦しんでいる人がいますか。その人は祈りなさい。喜んでいる人がいますか。その人は賛美しなさい。
14 yu. smaaka. m ka"scit pii. dito. asti? sa samite. h praaciinaan aahvaatu te ca pabho rnaamnaa ta. m tailenaabhi. sicya tasya k. rte praarthanaa. m kurvvantu|
あなたがたのうちに病気の人がいますか。その人は教会の長老たちを招き、主の御名によって、オリーブ油を塗って祈ってもらいなさい。
15 tasmaad vi"svaasajaatapraarthanayaa sa rogii rak. saa. m yaasyati prabhu"sca tam utthaapayi. syati yadi ca k. rtapaapo bhavet tarhi sa ta. m k. sami. syate|
信仰による祈りは、病む人を回復させます。主はその人を立たせてくださいます。また、もしその人が罪を犯していたなら、その罪は赦されます。
16 yuuya. m parasparam aparaadhaan a"ngiikurudhvam aarogyapraaptyartha ncaikajano. anyasya k. rte praarthanaa. m karotu dhaarmmikasya sayatnaa praarthanaa bahu"saktivi"si. s.taa bhavati|
ですから、あなたがたは、互いに罪を言い表わし、互いのために祈りなさい。いやされるためです。義人の祈りは働くと、大きな力があります。
17 ya eliyo vayamiva sukhadu. hkhabhogii marttya aasiit sa praarthanayaanaav. r.s. ti. m yaacitavaan tena de"se saarddhavatsaratraya. m yaavad v. r.s. ti rna babhuuva|
エリヤは、私たちと同じような人でしたが、雨が降らないように祈ると、三年六か月の間、地に雨が降りませんでした。
18 pa"scaat tena puna. h praarthanaayaa. m k. rtaayaam aakaa"sastoyaanyavar. siit p. rthivii ca svaphalaani praarohayat|
そして、再び祈ると、天は雨を降らせ、地はその実を実らせました。
19 he bhraatara. h, yu. smaaka. m kasmi. m"scit satyamataad bhra. s.te yadi ka"scit ta. m paraavarttayati
私の兄弟たち。あなたがたのうちに、真理から迷い出た者がいて、だれかがその人を連れ戻すようなことがあれば、
20 tarhi yo jana. h paapina. m vipathabhrama. naat paraavarttayati sa tasyaatmaana. m m. rtyuta uddhari. syati bahupaapaanyaavari. syati ceti jaanaatu|
罪人を迷いの道から引き戻す者は、罪人のたましいを死から救い出し、また、多くの罪をおおうのだということを、あなたがたは知っていなさい。

< yaakuuba.h 5 >