< yaakuuba.h 4 >

1 yu. smaaka. m madhye samaraa ra. na"sca kuta utpadyante? yu. smada"nga"sibiraa"sritaabhya. h sukhecchaabhya. h ki. m notpadyante?
何が原因で、あなたがたの間に戦いや争いがあるのでしょう。あなたがたのからだの中で戦う欲望が原因ではありませんか。
2 yuuya. m vaa nchatha kintu naapnutha, yuuya. m narahatyaam iir. syaa nca kurutha kintu k. rtaarthaa bhavitu. m na "saknutha, yuuya. m yudhyatha ra. na. m kurutha ca kintvapraaptaasti. s.thatha, yato heto. h praarthanaa. m na kurutha|
あなたがたは、ほしがっても自分のものにならないと、人殺しをするのです。うらやんでも手に入れることができないと、争ったり、戦ったりするのです。あなたがたのものにならないのは、あなたがたが願わないからです。
3 yuuya. m praarthayadhve kintu na labhadhve yato heto. h svasukhabhoge. su vyayaartha. m ku praarthayadhve|
願っても受けられないのは、自分の快楽のために使おうとして、悪い動機で願うからです。
4 he vyabhicaari. no vyabhicaari. nya"sca, sa. msaarasya yat maitrya. m tad ii"svarasya "saatravamiti yuuya. m ki. m na jaaniitha? ata eva ya. h ka"scit sa. msaarasya mitra. m bhavitum abhila. sati sa eve"svarasya "satru rbhavati|
貞操のない人たち。世を愛することは神に敵することであることがわからないのですか。世の友となりたいと思ったら、その人は自分を神の敵としているのです。
5 yuuya. m ki. m manyadhve? "saastrasya vaakya. m ki. m phalahiina. m bhavet? asmadantarvaasii ya aatmaa sa vaa kim iir. syaartha. m prema karoti?
それとも、「神は、私たちのうちに住まわせた御霊を、ねたむほどに慕っておられる。」という聖書のことばが、無意味だと思うのですか。
6 tannahi kintu sa pratula. m vara. m vitarati tasmaad uktamaaste yathaa, aatmaabhimaanalokaanaa. m vipak. so bhavatii"svara. h| kintu tenaiva namrebhya. h prasaadaad diiyate vara. h||
しかし、神は、さらに豊かな恵みを与えてくださいます。ですから、こう言われています。「神は、高ぶる者を退け、へりくだる者に恵みをお授けになる。」
7 ataeva yuuyam ii"svarasya va"syaa bhavata "sayataana. m sa. mrundha tena sa yu. smatta. h palaayi. syate|
ですから、神に従いなさい。そして、悪魔に立ち向かいなさい。そうすれば、悪魔はあなたがたから逃げ去ります。
8 ii"svarasya samiipavarttino bhavata tena sa yu. smaaka. m samiipavarttii bhavi. syati| he paapina. h, yuuya. m svakaraan pari. skurudhva. m| he dvimanolokaa. h, yuuya. m svaanta. hkara. naani "suciini kurudhva. m|
神に近づきなさい。そうすれば、神はあなたがたに近づいてくださいます。罪ある人たち。手を洗いきよめなさい。二心の人たち。心をきよくしなさい。
9 yuuyam udvijadhva. m "socata vilapata ca, yu. smaaka. m haasa. h "sokaaya, aananda"sca kaatarataayai parivarttetaa. m|
あなたがたは、苦しみなさい。悲しみなさい。泣きなさい。あなたがたの笑いを悲しみに、喜びを憂いに変えなさい。
10 prabho. h samak. sa. m namraa bhavata tasmaat sa yu. smaan ucciikari. syati|
主の御前でへりくだりなさい。そうすれば、主があなたがたを高くしてくださいます。
11 he bhraatara. h, yuuya. m paraspara. m maa duu. sayata| ya. h ka"scid bhraatara. m duu. sayati bhraatu rvicaara nca karoti sa vyavasthaa. m duu. sayati vyavasthaayaa"sca vicaara. m karoti| tva. m yadi vyavasthaayaa vicaara. m karo. si tarhi vyavasthaapaalayitaa na bhavasi kintu vicaarayitaa bhavasi|
兄弟たち。互いに悪口を言い合ってはいけません。自分の兄弟の悪口を言い、自分の兄弟をさばく者は、律法の悪口を言い、律法をさばいているのです。あなたが、もし律法をさばくなら、律法を守る者ではなくて、さばく者です。
12 advitiiyo vyavasthaapako vicaarayitaa ca sa evaaste yo rak. situ. m naa"sayitu nca paarayati| kintu kastva. m yat parasya vicaara. m karo. si?
律法を定め、さばきを行なう方は、ただひとりであり、その方は救うことも滅ぼすこともできます。隣人をさばくあなたは、いったい何者ですか。
13 adya "svo vaa vayam amukanagara. m gatvaa tatra var. sameka. m yaapayanto vaa. nijya. m kari. syaama. h laabha. m praapsyaama"sceti kathaa. m bhaa. samaa. naa yuuyam idaanii. m "s. r.nuta|
聞きなさい。「きょうか、あす、これこれの町に行き、そこに一年いて、商売をして、もうけよう。」と言う人たち。
14 "sva. h ki. m gha. ti. syate tad yuuya. m na jaaniitha yato jiivana. m vo bhavet kiid. rk tattu baa. spasvaruupaka. m, k. sa. namaatra. m bhaved d. r"sya. m lupyate ca tata. h para. m|
あなたがたには、あすのことはわからないのです。あなたがたのいのちは、いったいどのようなものですか。あなたがたは、しばらくの間現われて、それから消えてしまう霧にすぎません。
15 tadanuktvaa yu. smaakam ida. m kathaniiya. m prabhoricchaato vaya. m yadi jiivaamastarhyetat karmma tat karmma vaa kari. syaama iti|
むしろ、あなたがたはこう言うべきです。「主のみこころなら、私たちは生きていて、このことを、または、あのことをしよう。」
16 kintvidaanii. m yuuya. m garvvavaakyai. h "slaaghana. m kurudhve taad. r"sa. m sarvva. m "slaaghana. m kutsitameva|
ところがこのとおり、あなたがたはむなしい誇りをもって高ぶっています。そのような高ぶりは、すべて悪いことです。
17 ato ya. h ka"scit satkarmma kartta. m viditvaa tanna karoti tasya paapa. m jaayate|
こういうわけで、なすべき正しいことを知っていながら行なわないなら、それはその人の罪です。

< yaakuuba.h 4 >