< پْرَکاشِتَں 9 >

تَتَح پَرَں سَپْتَمَدُوتینَ تُورْیّاں وادِتایاں گَگَناتْ پرِتھِوْیاں نِپَتِتَ ایکَسْتارَکو مَیا درِشْٹَح، تَسْمَے رَساتَلَکُوپَسْیَ کُنْجِکادایِ۔ (Abyssos g12) 1
tataḥ paraṁ saptamadūtena tūryyāṁ vāditāyāṁ gaganāt pṛthivyāṁ nipatita ekastārako mayā dṛṣṭaḥ, tasmai rasātalakūpasya kuñjikādāyi| (Abyssos g12)
تینَ رَساتَلَکُوپے مُکْتے مَہاگْنِکُنْڈَسْیَ دھُومَ اِوَ دھُومَسْتَسْماتْ کُوپادْ اُدْگَتَح۔ تَسْماتْ کُوپَدھُوماتْ سُورْیّاکاشَو تِمِراورِتَو۔ (Abyssos g12) 2
tena rasātalakūpe mukte mahāgnikuṇḍasya dhūma iva dhūmastasmāt kūpād udgataḥ| tasmāt kūpadhūmāt sūryyākāśau timirāvṛtau| (Abyssos g12)
تَسْمادْ دھُوماتْ پَتَنْگیشُ پرِتھِوْیاں نِرْگَتیشُ نَرَلوکَسْتھَورِشْچِکَوَتْ بَلَں تیبھْیودایِ۔ 3
tasmād dhūmāt pataṅgeṣu pṛthivyāṁ nirgateṣu naralokasthavṛścikavat balaṁ tebhyo'dāyi|
اَپَرَں پرِتھِوْیاسْترِنانِ ہَرِدْوَرْنَشاکادَیو ورِکْشاشْچَ تَے رْنَ سِںہِتَوْیاح کِنْتُ ییشاں بھالیشْوِیشْوَرَسْیَ مُدْرایا اَنْکو ناسْتِ کیوَلَں تے مانَواسْتَے رْہِںسِتَوْیا اِدَں تَ آدِشْٹاح۔ 4
aparaṁ pṛthivyāstṛṇāni haridvarṇaśākādayo vṛkṣāśca tai rna siṁhitavyāḥ kintu yeṣāṁ bhāleṣvīśvarasya mudrāyā aṅko nāsti kevalaṁ te mānavāstai rhiṁsitavyā idaṁ ta ādiṣṭāḥ|
پَرَنْتُ تیشاں بَدھایَ نَہِ کیوَلَں پَنْچَ ماسانْ یاوَتْ یاتَنادانایَ تیبھْیَح سامَرْتھْیَمَدایِ۔ ورِشْچِکینَ دَشْٹَسْیَ مانَوَسْیَ یادرِشِی یاتَنا جایَتے تَیرَپِ تادرِشِی یاتَنا پْرَدِییَتے۔ 5
parantu teṣāṁ badhāya nahi kevalaṁ pañca māsān yāvat yātanādānāya tebhyaḥ sāmarthyamadāyi| vṛścikena daṣṭasya mānavasya yādṛśī yātanā jāyate tairapi tādṛśī yātanā pradīyate|
تَسْمِنْ سَمَیے مانَوا مرِتْیُں مرِگَیِشْیَنْتے کِنْتُ پْراپْتُں نَ شَکْشْیَنْتِ، تے پْرانانْ تْیَکْتُمْ اَبھِلَشِشْیَنْتِ کِنْتُ مرِتْیُسْتیبھْیو دُورَں پَلایِشْیَتے۔ 6
tasmin samaye mānavā mṛtyuṁ mṛgayiṣyante kintu prāptuṁ na śakṣyanti, te prāṇān tyaktum abhilaṣiṣyanti kintu mṛtyustebhyo dūraṁ palāyiṣyate|
تیشاں پَتَنْگانامْ آکارو یُدّھارْتھَں سُسَجِّتانامْ اَشْوانامْ آکارَسْیَ تُلْیَح، تیشاں شِرَحسُ سُوَرْنَکِرِیٹانِیوَ کِرِیٹانِ وِدْیَنْتے، مُکھَمَنْڈَلانِ چَ مانُشِکَمُکھَتُلْیانِ، 7
teṣāṁ pataṅgānām ākāro yuddhārthaṁ susajjitānām aśvānām ākārasya tulyaḥ, teṣāṁ śiraḥsu suvarṇakirīṭānīva kirīṭāni vidyante, mukhamaṇḍalāni ca mānuṣikamukhatulyāni,
کیشاشْچَ یوشِتاں کیشاناں سَدرِشاح، دَنْتاشْچَ سِںہَدَنْتَتُلْیاح، 8
keśāśca yoṣitāṁ keśānāṁ sadṛśāḥ, dantāśca siṁhadantatulyāḥ,
لَوہَکَوَچَوَتْ تیشاں کَوَچانِ سَنْتِ، تیشاں پَکْشاناں شَبْدو رَنایَ دھاوَتامَشْوَرَتھاناں سَمُوہَسْیَ شَبْدَتُلْیَح۔ 9
lauhakavacavat teṣāṁ kavacāni santi, teṣāṁ pakṣāṇāṁ śabdo raṇāya dhāvatāmaśvarathānāṁ samūhasya śabdatulyaḥ|
ورِشْچِکانامِوَ تیشاں لانْگُولانِ سَنْتِ، تیشُ لانْگُولیشُ کَنْٹَکانِ وِدْیَنْتے، اَپَرَں پَنْچَ ماسانْ یاوَتْ مانَواناں ہِںسَنایَ تے سامَرْتھْیَپْراپْتاح۔ 10
vṛścikānāmiva teṣāṁ lāṅgūlāni santi, teṣu lāṅgūleṣu kaṇṭakāni vidyante, aparaṁ pañca māsān yāvat mānavānāṁ hiṁsanāya te sāmarthyaprāptāḥ|
تیشاں راجا چَ رَساتَلَسْیَ دُوتَسْتَسْیَ نامَ اِبْرِییَبھاشَیا اَبَدّونْ یُونانِییَبھاشَیا چَ اَپَلُّیونْ اَرْتھَتو وِناشَکَ اِتِ۔ (Abyssos g12) 11
teṣāṁ rājā ca rasātalasya dūtastasya nāma ibrīyabhāṣayā abaddon yūnānīyabhāṣayā ca apalluyon arthato vināśaka iti| (Abyssos g12)
پْرَتھَمَح سَنْتاپو گَتَوانْ پَشْیَ اِتَح پَرَمَپِ دْوابھْیاں سَنْتاپابھْیامْ اُپَسْتھاتَوْیَں۔ 12
prathamaḥ santāpo gatavān paśya itaḥ paramapi dvābhyāṁ santāpābhyām upasthātavyaṁ|
تَتَح پَرَں شَشْٹھَدُوتینَ تُورْیّاں وادِتایامْ اِیشْوَرَسْیانْتِکے سْتھِتایاح سُوَرْنَویدْیاشْچَتُشْچُوڈاتَح کَسْیَچِدْ رَوو مَیاشْراوِ۔ 13
tataḥ paraṁ ṣaṣṭhadūtena tūryyāṁ vāditāyām īśvarasyāntike sthitāyāḥ suvarṇavedyāścatuścūḍātaḥ kasyacid ravo mayāśrāvi|
سَ تُورِیدھارِنَں شَشْٹھَدُوتَمْ اَوَدَتْ، پھَراتاکھْیے مَہانَدے یے چَتْوارو دُوتا بَدّھاح سَنْتِ تانْ موچَیَ۔ 14
sa tūrīdhāriṇaṁ ṣaṣṭhadūtam avadat, pharātākhye mahānade ye catvāro dūtā baddhāḥ santi tān mocaya|
تَتَسْتَدَّنْڈَسْیَ تَدِّنَسْیَ تَنْماسَسْیَ تَدْوَتْسَرَسْیَ چَ کرِتے نِرُوپِتاسْتے چَتْوارو دُوتا مانَواناں ترِتِییاںشَسْیَ بَدھارْتھَں موچِتاح۔ 15
tatastaddaṇḍasya taddinasya tanmāsasya tadvatsarasya ca kṛte nirūpitāste catvāro dūtā mānavānāṁ tṛtīyāṁśasya badhārthaṁ mocitāḥ|
اَپَرَمْ اَشْواروہِسَینْیاناں سَںکھْیا مَیاشْراوِ، تے وِںشَتِکوٹَیَ آسَنْ۔ 16
aparam aśvārohisainyānāṁ saṁkhyā mayāśrāvi, te viṁśatikoṭaya āsan|
مَیا یے شْوا اَشْواروہِنَشْچَ درِشْٹاسْتَ ایتادرِشاح، تیشاں وَہْنِسْوَرُوپانِ نِیلَپْرَسْتَرَسْوَرُوپانِ گَنْدھَکَسْوَرُوپانِ چَ وَرْمّانْیاسَنْ، واجِنانْچَ سِںہَمُورْدّھَسَدرِشا مُورْدّھانَح، تیشاں مُکھیبھْیو وَہْنِدھُومَگَنْدھَکا نِرْگَچّھَنْتِ۔ 17
mayā ye 'śvā aśvārohiṇaśca dṛṣṭāsta etādṛśāḥ, teṣāṁ vahnisvarūpāṇi nīlaprastarasvarūpāṇi gandhakasvarūpāṇi ca varmmāṇyāsan, vājināñca siṁhamūrddhasadṛśā mūrddhānaḥ, teṣāṁ mukhebhyo vahnidhūmagandhakā nirgacchanti|
ایتَیسْتْرِبھِ رْدَنْڈَیرَرْتھَتَسْتیشاں مُکھیبھْیو نِرْگَچّھَدْبھِ رْوَہْنِدھُومَگَنْدھَکَے رْمانُشاناں تُتِییاںشو گھانِ۔ 18
etaistribhi rdaṇḍairarthatasteṣāṁ mukhebhyo nirgacchadbhi rvahnidhūmagandhakai rmānuṣāṇāṁ tutīyāṁśo 'ghāni|
تیشاں واجِناں بَلَں مُکھیشُ لانْگُولیشُ چَ سْتھِتَں، یَتَسْتیشاں لانْگُولانِ سَرْپاکارانِ مَسْتَکَوِشِشْٹانِ چَ تَیریوَ تے ہِںسَنْتِ۔ 19
teṣāṁ vājināṁ balaṁ mukheṣu lāṅgūleṣu ca sthitaṁ, yatasteṣāṁ lāṅgūlāni sarpākārāṇi mastakaviśiṣṭāni ca taireva te hiṁsanti|
اَپَرَمْ اَوَشِشْٹا یے مانَوا تَے رْدَنْڈَے رْنَ ہَتاسْتے یَتھا درِشْٹِشْرَوَنَگَمَنَشَکْتِہِینانْ سْوَرْنَرَوپْیَپِتَّلَپْرَسْتَرَکاشْٹھَمَیانْ وِگْرَہانْ بھُوتاںشْچَ نَ پُوجَیِشْیَنْتِ تَتھا سْوَہَسْتاناں کْرِیابھْیَح سْوَمَناںسِ نَ پَراوَرْتِّتَوَنْتَح 20
aparam avaśiṣṭā ye mānavā tai rdaṇḍai rna hatāste yathā dṛṣṭiśravaṇagamanaśaktihīnān svarṇaraupyapittalaprastarakāṣṭhamayān vigrahān bhūtāṁśca na pūjayiṣyanti tathā svahastānāṁ kriyābhyaḥ svamanāṁsi na parāvarttitavantaḥ
سْوَبَدھَکُہَکَوْیَبھِچارَچَورْیّوبھْیو پِ مَناںسِ نَ پَراوَرْتِّتَوَنْتَح۔ 21
svabadhakuhakavyabhicāracauryyobhyo 'pi manāṁsi na parāvarttitavantaḥ|

< پْرَکاشِتَں 9 >