< پْرَکاشِتَں 9 >
تَتَح پَرَں سَپْتَمَدُوتینَ تُورْیّاں وادِتایاں گَگَناتْ پرِتھِوْیاں نِپَتِتَ ایکَسْتارَکو مَیا درِشْٹَح، تَسْمَے رَساتَلَکُوپَسْیَ کُنْجِکادایِ۔ (Abyssos ) | 1 |
tataḥ paraṁ saptamadūtena tūryyāṁ vāditāyāṁ gaganāt pṛthivyāṁ nipatita ekastārako mayā dṛṣṭaḥ, tasmai rasātalakūpasya kuñjikādāyi| (Abyssos )
تینَ رَساتَلَکُوپے مُکْتے مَہاگْنِکُنْڈَسْیَ دھُومَ اِوَ دھُومَسْتَسْماتْ کُوپادْ اُدْگَتَح۔ تَسْماتْ کُوپَدھُوماتْ سُورْیّاکاشَو تِمِراورِتَو۔ (Abyssos ) | 2 |
tena rasātalakūpe mukte mahāgnikuṇḍasya dhūma iva dhūmastasmāt kūpād udgataḥ| tasmāt kūpadhūmāt sūryyākāśau timirāvṛtau| (Abyssos )
تَسْمادْ دھُوماتْ پَتَنْگیشُ پرِتھِوْیاں نِرْگَتیشُ نَرَلوکَسْتھَورِشْچِکَوَتْ بَلَں تیبھْیودایِ۔ | 3 |
tasmād dhūmāt pataṅgeṣu pṛthivyāṁ nirgateṣu naralokasthavṛścikavat balaṁ tebhyo'dāyi|
اَپَرَں پرِتھِوْیاسْترِنانِ ہَرِدْوَرْنَشاکادَیو ورِکْشاشْچَ تَے رْنَ سِںہِتَوْیاح کِنْتُ ییشاں بھالیشْوِیشْوَرَسْیَ مُدْرایا اَنْکو ناسْتِ کیوَلَں تے مانَواسْتَے رْہِںسِتَوْیا اِدَں تَ آدِشْٹاح۔ | 4 |
aparaṁ pṛthivyāstṛṇāni haridvarṇaśākādayo vṛkṣāśca tai rna siṁhitavyāḥ kintu yeṣāṁ bhāleṣvīśvarasya mudrāyā aṅko nāsti kevalaṁ te mānavāstai rhiṁsitavyā idaṁ ta ādiṣṭāḥ|
پَرَنْتُ تیشاں بَدھایَ نَہِ کیوَلَں پَنْچَ ماسانْ یاوَتْ یاتَنادانایَ تیبھْیَح سامَرْتھْیَمَدایِ۔ ورِشْچِکینَ دَشْٹَسْیَ مانَوَسْیَ یادرِشِی یاتَنا جایَتے تَیرَپِ تادرِشِی یاتَنا پْرَدِییَتے۔ | 5 |
parantu teṣāṁ badhāya nahi kevalaṁ pañca māsān yāvat yātanādānāya tebhyaḥ sāmarthyamadāyi| vṛścikena daṣṭasya mānavasya yādṛśī yātanā jāyate tairapi tādṛśī yātanā pradīyate|
تَسْمِنْ سَمَیے مانَوا مرِتْیُں مرِگَیِشْیَنْتے کِنْتُ پْراپْتُں نَ شَکْشْیَنْتِ، تے پْرانانْ تْیَکْتُمْ اَبھِلَشِشْیَنْتِ کِنْتُ مرِتْیُسْتیبھْیو دُورَں پَلایِشْیَتے۔ | 6 |
tasmin samaye mānavā mṛtyuṁ mṛgayiṣyante kintu prāptuṁ na śakṣyanti, te prāṇān tyaktum abhilaṣiṣyanti kintu mṛtyustebhyo dūraṁ palāyiṣyate|
تیشاں پَتَنْگانامْ آکارو یُدّھارْتھَں سُسَجِّتانامْ اَشْوانامْ آکارَسْیَ تُلْیَح، تیشاں شِرَحسُ سُوَرْنَکِرِیٹانِیوَ کِرِیٹانِ وِدْیَنْتے، مُکھَمَنْڈَلانِ چَ مانُشِکَمُکھَتُلْیانِ، | 7 |
teṣāṁ pataṅgānām ākāro yuddhārthaṁ susajjitānām aśvānām ākārasya tulyaḥ, teṣāṁ śiraḥsu suvarṇakirīṭānīva kirīṭāni vidyante, mukhamaṇḍalāni ca mānuṣikamukhatulyāni,
کیشاشْچَ یوشِتاں کیشاناں سَدرِشاح، دَنْتاشْچَ سِںہَدَنْتَتُلْیاح، | 8 |
keśāśca yoṣitāṁ keśānāṁ sadṛśāḥ, dantāśca siṁhadantatulyāḥ,
لَوہَکَوَچَوَتْ تیشاں کَوَچانِ سَنْتِ، تیشاں پَکْشاناں شَبْدو رَنایَ دھاوَتامَشْوَرَتھاناں سَمُوہَسْیَ شَبْدَتُلْیَح۔ | 9 |
lauhakavacavat teṣāṁ kavacāni santi, teṣāṁ pakṣāṇāṁ śabdo raṇāya dhāvatāmaśvarathānāṁ samūhasya śabdatulyaḥ|
ورِشْچِکانامِوَ تیشاں لانْگُولانِ سَنْتِ، تیشُ لانْگُولیشُ کَنْٹَکانِ وِدْیَنْتے، اَپَرَں پَنْچَ ماسانْ یاوَتْ مانَواناں ہِںسَنایَ تے سامَرْتھْیَپْراپْتاح۔ | 10 |
vṛścikānāmiva teṣāṁ lāṅgūlāni santi, teṣu lāṅgūleṣu kaṇṭakāni vidyante, aparaṁ pañca māsān yāvat mānavānāṁ hiṁsanāya te sāmarthyaprāptāḥ|
تیشاں راجا چَ رَساتَلَسْیَ دُوتَسْتَسْیَ نامَ اِبْرِییَبھاشَیا اَبَدّونْ یُونانِییَبھاشَیا چَ اَپَلُّیونْ اَرْتھَتو وِناشَکَ اِتِ۔ (Abyssos ) | 11 |
teṣāṁ rājā ca rasātalasya dūtastasya nāma ibrīyabhāṣayā abaddon yūnānīyabhāṣayā ca apalluyon arthato vināśaka iti| (Abyssos )
پْرَتھَمَح سَنْتاپو گَتَوانْ پَشْیَ اِتَح پَرَمَپِ دْوابھْیاں سَنْتاپابھْیامْ اُپَسْتھاتَوْیَں۔ | 12 |
prathamaḥ santāpo gatavān paśya itaḥ paramapi dvābhyāṁ santāpābhyām upasthātavyaṁ|
تَتَح پَرَں شَشْٹھَدُوتینَ تُورْیّاں وادِتایامْ اِیشْوَرَسْیانْتِکے سْتھِتایاح سُوَرْنَویدْیاشْچَتُشْچُوڈاتَح کَسْیَچِدْ رَوو مَیاشْراوِ۔ | 13 |
tataḥ paraṁ ṣaṣṭhadūtena tūryyāṁ vāditāyām īśvarasyāntike sthitāyāḥ suvarṇavedyāścatuścūḍātaḥ kasyacid ravo mayāśrāvi|
سَ تُورِیدھارِنَں شَشْٹھَدُوتَمْ اَوَدَتْ، پھَراتاکھْیے مَہانَدے یے چَتْوارو دُوتا بَدّھاح سَنْتِ تانْ موچَیَ۔ | 14 |
sa tūrīdhāriṇaṁ ṣaṣṭhadūtam avadat, pharātākhye mahānade ye catvāro dūtā baddhāḥ santi tān mocaya|
تَتَسْتَدَّنْڈَسْیَ تَدِّنَسْیَ تَنْماسَسْیَ تَدْوَتْسَرَسْیَ چَ کرِتے نِرُوپِتاسْتے چَتْوارو دُوتا مانَواناں ترِتِییاںشَسْیَ بَدھارْتھَں موچِتاح۔ | 15 |
tatastaddaṇḍasya taddinasya tanmāsasya tadvatsarasya ca kṛte nirūpitāste catvāro dūtā mānavānāṁ tṛtīyāṁśasya badhārthaṁ mocitāḥ|
اَپَرَمْ اَشْواروہِسَینْیاناں سَںکھْیا مَیاشْراوِ، تے وِںشَتِکوٹَیَ آسَنْ۔ | 16 |
aparam aśvārohisainyānāṁ saṁkhyā mayāśrāvi, te viṁśatikoṭaya āsan|
مَیا یے شْوا اَشْواروہِنَشْچَ درِشْٹاسْتَ ایتادرِشاح، تیشاں وَہْنِسْوَرُوپانِ نِیلَپْرَسْتَرَسْوَرُوپانِ گَنْدھَکَسْوَرُوپانِ چَ وَرْمّانْیاسَنْ، واجِنانْچَ سِںہَمُورْدّھَسَدرِشا مُورْدّھانَح، تیشاں مُکھیبھْیو وَہْنِدھُومَگَنْدھَکا نِرْگَچّھَنْتِ۔ | 17 |
mayā ye 'śvā aśvārohiṇaśca dṛṣṭāsta etādṛśāḥ, teṣāṁ vahnisvarūpāṇi nīlaprastarasvarūpāṇi gandhakasvarūpāṇi ca varmmāṇyāsan, vājināñca siṁhamūrddhasadṛśā mūrddhānaḥ, teṣāṁ mukhebhyo vahnidhūmagandhakā nirgacchanti|
ایتَیسْتْرِبھِ رْدَنْڈَیرَرْتھَتَسْتیشاں مُکھیبھْیو نِرْگَچّھَدْبھِ رْوَہْنِدھُومَگَنْدھَکَے رْمانُشاناں تُتِییاںشو گھانِ۔ | 18 |
etaistribhi rdaṇḍairarthatasteṣāṁ mukhebhyo nirgacchadbhi rvahnidhūmagandhakai rmānuṣāṇāṁ tutīyāṁśo 'ghāni|
تیشاں واجِناں بَلَں مُکھیشُ لانْگُولیشُ چَ سْتھِتَں، یَتَسْتیشاں لانْگُولانِ سَرْپاکارانِ مَسْتَکَوِشِشْٹانِ چَ تَیریوَ تے ہِںسَنْتِ۔ | 19 |
teṣāṁ vājināṁ balaṁ mukheṣu lāṅgūleṣu ca sthitaṁ, yatasteṣāṁ lāṅgūlāni sarpākārāṇi mastakaviśiṣṭāni ca taireva te hiṁsanti|
اَپَرَمْ اَوَشِشْٹا یے مانَوا تَے رْدَنْڈَے رْنَ ہَتاسْتے یَتھا درِشْٹِشْرَوَنَگَمَنَشَکْتِہِینانْ سْوَرْنَرَوپْیَپِتَّلَپْرَسْتَرَکاشْٹھَمَیانْ وِگْرَہانْ بھُوتاںشْچَ نَ پُوجَیِشْیَنْتِ تَتھا سْوَہَسْتاناں کْرِیابھْیَح سْوَمَناںسِ نَ پَراوَرْتِّتَوَنْتَح | 20 |
aparam avaśiṣṭā ye mānavā tai rdaṇḍai rna hatāste yathā dṛṣṭiśravaṇagamanaśaktihīnān svarṇaraupyapittalaprastarakāṣṭhamayān vigrahān bhūtāṁśca na pūjayiṣyanti tathā svahastānāṁ kriyābhyaḥ svamanāṁsi na parāvarttitavantaḥ
سْوَبَدھَکُہَکَوْیَبھِچارَچَورْیّوبھْیو پِ مَناںسِ نَ پَراوَرْتِّتَوَنْتَح۔ | 21 |
svabadhakuhakavyabhicāracauryyobhyo 'pi manāṁsi na parāvarttitavantaḥ|