< ۱ پِتَرَح 2 >
سَرْوّانْ دْویشانْ سَرْوّاںشْچَ چھَلانْ کاپَٹْیانِیرْشْیاح سَمَسْتَگْلانِکَتھاشْچَ دُورِیکرِتْیَ | 1 |
sarvvān dveṣān sarvvāṁśca chalān kāpaṭyānīrṣyāḥ samastaglānikathāśca dūrīkṛtya
یُشْمابھِح پَرِتْرانایَ ورِدّھِپْراپْتْیَرْتھَں نَوَجاتَشِشُبھِرِوَ پْرَکرِتَں واگْدُگْدھَں پِپاسْیَتاں۔ | 2 |
yuṣmābhiḥ paritrāṇāya vṛddhiprāptyarthaṁ navajātaśiśubhiriva prakṛtaṁ vāgdugdhaṁ pipāsyatāṁ|
یَتَح پْرَبھُ رْمَدھُرَ ایتَسْیاسْوادَں یُویَں پْراپْتَوَنْتَح۔ | 3 |
yataḥ prabhu rmadhura etasyāsvādaṁ yūyaṁ prāptavantaḥ|
اَپَرَں مانُشَیرَوَجْناتَسْیَ کِنْتْوِیشْوَرینابھِرُچِتَسْیَ بَہُمُولْیَسْیَ جِیوَتْپْرَسْتَرَسْییوَ تَسْیَ پْرَبھوح سَنِّدھِمْ آگَتا | 4 |
aparaṁ mānuṣairavajñātasya kintvīśvareṇābhirucitasya bahumūlyasya jīvatprastarasyeva tasya prabhoḥ sannidhim āgatā
یُویَمَپِ جِیوَتْپْرَسْتَرا اِوَ نِچِییَمانا آتْمِکَمَنْدِرَں کھْرِیشْٹینَ یِیشُنا چیشْوَرَتوشَکانامْ آتْمِکَبَلِیناں دانارْتھَں پَوِتْرو یاجَکَوَرْگو بھَوَتھَ۔ | 5 |
yūyamapi jīvatprastarā iva nicīyamānā ātmikamandiraṁ khrīṣṭena yīśunā ceśvaratoṣakāṇām ātmikabalīnāṁ dānārthaṁ pavitro yājakavargo bhavatha|
یَتَح شاسْتْرے لِکھِتَماسْتے، یَتھا، پَشْیَ پاشانَ ایکو سْتِ سِییونِ سْتھاپِتو مَیا۔ مُکھْیَکونَسْیَ یوگْیَح سَ ورِتَشْچاتِیوَ مُولْیَوانْ۔ یو جَنو وِشْوَسیتْ تَسْمِنْ سَ لَجّاں نَ گَمِشْیَتِ۔ | 6 |
yataḥ śāstre likhitamāste, yathā, paśya pāṣāṇa eko 'sti sīyoni sthāpito mayā| mukhyakoṇasya yogyaḥ sa vṛtaścātīva mūlyavān| yo jano viśvaset tasmin sa lajjāṁ na gamiṣyati|
وِشْواسِناں یُشْماکَمیوَ سَمِیپے سَ مُولْیَوانْ بھَوَتِ کِنْتْوَوِشْواسِناں کرِتے نِچیترِبھِرَوَجْناتَح سَ پاشانَح کونَسْیَ بھِتِّمُولَں بھُوتْوا بادھاجَنَکَح پاشانَح سْکھَلَنَکارَکَشْچَ شَیلو جاتَح۔ | 7 |
viśvāsināṁ yuṣmākameva samīpe sa mūlyavān bhavati kintvaviśvāsināṁ kṛte nicetṛbhiravajñātaḥ sa pāṣāṇaḥ koṇasya bhittimūlaṁ bhūtvā bādhājanakaḥ pāṣāṇaḥ skhalanakārakaśca śailo jātaḥ|
تے چاوِشْواسادْ واکْیینَ سْکھَلَنْتِ سْکھَلَنے چَ نِیُکْتاح سَنْتِ۔ | 8 |
te cāviśvāsād vākyena skhalanti skhalane ca niyuktāḥ santi|
کِنْتُ یُویَں یینانْدھَکارَمَدھْیاتْ سْوَکِییاشْچَرْیَّدِیپْتِمَدھْیَمْ آہُوتاسْتَسْیَ گُنانْ پْرَکاشَیِتُمْ اَبھِرُچِتو وَںشو راجَکِییو یاجَکَوَرْگَح پَوِتْرا جاتِرَدھِکَرْتَّوْیاح پْرَجاشْچَ جاتاح۔ | 9 |
kintu yūyaṁ yenāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucito vaṁśo rājakīyo yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|
پُورْوَّں یُویَں تَسْیَ پْرَجا نابھَوَتَ کِنْتْوِدانِیمْ اِیشْوَرَسْیَ پْرَجا آدھْوے۔ پُورْوَّمْ اَنَنُکَمْپِتا اَبھَوَتَ کِنْتْوِدانِیمْ اَنُکَمْپِتا آدھْوے۔ | 10 |
pūrvvaṁ yūyaṁ tasya prajā nābhavata kintvidānīm īśvarasya prajā ādhve| pūrvvam ananukampitā abhavata kintvidānīm anukampitā ādhve|
ہے پْرِیَتَماح، یُویَں پْرَواسِنو وِدیشِنَشْچَ لوکا اِوَ مَنَسَح پْراتِکُولْیینَ یودھِبھْیَح شارِیرِکَسُکھابھِلاشیبھْیو نِوَرْتَّدھْوَمْ اِتْیَہَں وِنَیے۔ | 11 |
he priyatamāḥ, yūyaṁ pravāsino videśinaśca lokā iva manasaḥ prātikūlyena yodhibhyaḥ śārīrikasukhābhilāṣebhyo nivarttadhvam ityahaṁ vinaye|
دیوَپُوجَکاناں مَدھْیے یُشْماکَمْ آچارَ ایوَمْ اُتَّمو بھَوَتُ یَتھا تے یُشْمانْ دُشْکَرْمَّکارِلوکانِوَ پُنَ رْنَ نِنْدَنْتَح کرِپادرِشْٹِدِنے سْوَچَکْشُرْگوچَرِییَسَتْکْرِیابھْیَ اِیشْوَرَسْیَ پْرَشَںساں کُرْیُّح۔ | 12 |
devapūjakānāṁ madhye yuṣmākam ācāra evam uttamo bhavatu yathā te yuṣmān duṣkarmmakārilokāniva puna rna nindantaḥ kṛpādṛṣṭidine svacakṣurgocarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|
تَتو ہیتو رْیُویَں پْرَبھورَنُرودھاتْ مانَوَسرِشْٹاناں کَرْترِتْوَپَداناں وَشِیبھَوَتَ وِشیشَتو بھُوپالَسْیَ یَتَح سَ شْریشْٹھَح، | 13 |
tato heto ryūyaṁ prabhoranurodhāt mānavasṛṣṭānāṁ kartṛtvapadānāṁ vaśībhavata viśeṣato bhūpālasya yataḥ sa śreṣṭhaḥ,
دیشادھْیَکْشانانْچَ یَتَسْتے دُشْکَرْمَّکارِناں دَنْڈَدانارْتھَں سَتْکَرْمَّکارِناں پْرَشَںسارْتھَنْچَ تینَ پْریرِتاح۔ | 14 |
deśādhyakṣāṇāñca yataste duṣkarmmakāriṇāṁ daṇḍadānārthaṁ satkarmmakāriṇāṁ praśaṁsārthañca tena preritāḥ|
اِتّھَں نِرْبّودھَمانُشانامْ اَجْنانَتْوَں یَتْ سَداچارِبھِ رْیُشْمابھِ رْنِرُتَّرِیکْرِیَتے تَدْ اِیشْوَرَسْیابھِمَتَں۔ | 15 |
itthaṁ nirbbodhamānuṣāṇām ajñānatvaṁ yat sadācāribhi ryuṣmābhi rniruttarīkriyate tad īśvarasyābhimataṁ|
یُویَں سْوادھِینا اِواچَرَتَ تَتھاپِ دُشْٹَتایا ویشَسْوَرُوپاں سْوادھِینَتاں دھارَیَنْتَ اِوَ نَہِ کِنْتْوِیشْوَرَسْیَ داسا اِوَ۔ | 16 |
yūyaṁ svādhīnā ivācarata tathāpi duṣṭatāyā veṣasvarūpāṁ svādhīnatāṁ dhārayanta iva nahi kintvīśvarasya dāsā iva|
سَرْوّانْ سَمادْرِیَدھْوَں بھْراترِوَرْگے پْرِییَدھْوَمْ اِیشْوَرادْ بِبھِیتَ بھُوپالَں سَمَّنْیَدھْوَں۔ | 17 |
sarvvān samādriyadhvaṁ bhrātṛvarge prīyadhvam īśvarād bibhīta bhūpālaṁ sammanyadhvaṁ|
ہے داساح یُویَں سَمْپُورْنادَرینَ پْرَبھُوناں وَشْیا بھَوَتَ کیوَلَں بھَدْراناں دَیالُونانْچَ نَہِ کِنْتْوَنرِجُونامَپِ۔ | 18 |
he dāsāḥ yūyaṁ sampūrṇādareṇa prabhūnāṁ vaśyā bhavata kevalaṁ bhadrāṇāṁ dayālūnāñca nahi kintvanṛjūnāmapi|
یَتو نْیایینَ دُحکھَبھوگَکالَ اِیشْوَرَچِنْتَیا یَتْ کْلیشَسَہَنَں تَدیوَ پْرِیَں۔ | 19 |
yato 'nyāyena duḥkhabhogakāla īśvaracintayā yat kleśasahanaṁ tadeva priyaṁ|
پاپَں کرِتْوا یُشْماکَں چَپیٹاگھاتَسَہَنینَ کا پْرَشَںسا؟ کِنْتُ سَداچارَں کرِتْوا یُشْماکَں یَدْ دُحکھَسَہَنَں تَدیویشْوَرَسْیَ پْرِیَں۔ | 20 |
pāpaṁ kṛtvā yuṣmākaṁ capeṭāghātasahanena kā praśaṁsā? kintu sadācāraṁ kṛtvā yuṣmākaṁ yad duḥkhasahanaṁ tadeveśvarasya priyaṁ|
تَدَرْتھَمیوَ یُویَمْ آہُوتا یَتَح کھْرِیشْٹوپِ یُشْمَنِّمِتَّں دُحکھَں بھُکْتْوا یُویَں یَتْ تَسْیَ پَدَچِہْنَے رْوْرَجیتَ تَدَرْتھَں درِشْٹانْتَمیکَں دَرْشِتَوانْ۔ | 21 |
tadarthameva yūyam āhūtā yataḥ khrīṣṭo'pi yuṣmannimittaṁ duḥkhaṁ bhuktvā yūyaṁ yat tasya padacihnai rvrajeta tadarthaṁ dṛṣṭāntamekaṁ darśitavān|
سَ کِمَپِ پاپَں نَ کرِتَوانْ تَسْیَ وَدَنے کاپِ چھَلَسْیَ کَتھا ناسِیتْ۔ | 22 |
sa kimapi pāpaṁ na kṛtavān tasya vadane kāpi chalasya kathā nāsīt|
نِنْدِتو پِ سَنْ سَ پْرَتِنِنْداں نَ کرِتَوانْ دُحکھَں سَہَمانو پِ نَ بھَرْتْسِتَوانْ کِنْتُ یَتھارْتھَوِچارَیِتُح سَمِیپے سْوَں سَمَرْپِتَوانْ۔ | 23 |
nindito 'pi san sa pratinindāṁ na kṛtavān duḥkhaṁ sahamāno 'pi na bhartsitavān kintu yathārthavicārayituḥ samīpe svaṁ samarpitavān|
وَیَں یَتْ پاپیبھْیو نِورِتْیَ دھَرْمّارْتھَں جِیوامَسْتَدَرْتھَں سَ سْوَشَرِیریناسْماکَں پاپانِ کْرُشَ اُوڈھَوانْ تَسْیَ پْرَہارَے رْیُویَں سْوَسْتھا اَبھَوَتَ۔ | 24 |
vayaṁ yat pāpebhyo nivṛtya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīreṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|
یَتَح پُورْوَّں یُویَں بھْرَمَنَکارِمیشا اِوادھْوَں کِنْتْوَدھُنا یُشْماکَمْ آتْمَناں پالَکَسْیادھْیَکْشَسْیَ چَ سَمِیپَں پْرَتْیاوَرْتِّتاح۔ | 25 |
yataḥ pūrvvaṁ yūyaṁ bhramaṇakārimeṣā ivādhvaṁ kintvadhunā yuṣmākam ātmanāṁ pālakasyādhyakṣasya ca samīpaṁ pratyāvarttitāḥ|