< ۱ پِتَرَح 2 >

سَرْوّانْ دْویشانْ سَرْوّاںشْچَ چھَلانْ کاپَٹْیانِیرْشْیاح سَمَسْتَگْلانِکَتھاشْچَ دُورِیکرِتْیَ 1
sarvvān dveṣān sarvvāṁśca chalān kāpaṭyānīrṣyāḥ samastaglānikathāśca dūrīkṛtya
یُشْمابھِح پَرِتْرانایَ ورِدّھِپْراپْتْیَرْتھَں نَوَجاتَشِشُبھِرِوَ پْرَکرِتَں واگْدُگْدھَں پِپاسْیَتاں۔ 2
yuṣmābhiḥ paritrāṇāya vṛddhiprāptyarthaṁ navajātaśiśubhiriva prakṛtaṁ vāgdugdhaṁ pipāsyatāṁ|
یَتَح پْرَبھُ رْمَدھُرَ ایتَسْیاسْوادَں یُویَں پْراپْتَوَنْتَح۔ 3
yataḥ prabhu rmadhura etasyāsvādaṁ yūyaṁ prāptavantaḥ|
اَپَرَں مانُشَیرَوَجْناتَسْیَ کِنْتْوِیشْوَرینابھِرُچِتَسْیَ بَہُمُولْیَسْیَ جِیوَتْپْرَسْتَرَسْییوَ تَسْیَ پْرَبھوح سَنِّدھِمْ آگَتا 4
aparaṁ mānuṣairavajñātasya kintvīśvareṇābhirucitasya bahumūlyasya jīvatprastarasyeva tasya prabhoḥ sannidhim āgatā
یُویَمَپِ جِیوَتْپْرَسْتَرا اِوَ نِچِییَمانا آتْمِکَمَنْدِرَں کھْرِیشْٹینَ یِیشُنا چیشْوَرَتوشَکانامْ آتْمِکَبَلِیناں دانارْتھَں پَوِتْرو یاجَکَوَرْگو بھَوَتھَ۔ 5
yūyamapi jīvatprastarā iva nicīyamānā ātmikamandiraṁ khrīṣṭena yīśunā ceśvaratoṣakāṇām ātmikabalīnāṁ dānārthaṁ pavitro yājakavargo bhavatha|
یَتَح شاسْتْرے لِکھِتَماسْتے، یَتھا، پَشْیَ پاشانَ ایکو سْتِ سِییونِ سْتھاپِتو مَیا۔ مُکھْیَکونَسْیَ یوگْیَح سَ ورِتَشْچاتِیوَ مُولْیَوانْ۔ یو جَنو وِشْوَسیتْ تَسْمِنْ سَ لَجّاں نَ گَمِشْیَتِ۔ 6
yataḥ śāstre likhitamāste, yathā, paśya pāṣāṇa eko 'sti sīyoni sthāpito mayā| mukhyakoṇasya yogyaḥ sa vṛtaścātīva mūlyavān| yo jano viśvaset tasmin sa lajjāṁ na gamiṣyati|
وِشْواسِناں یُشْماکَمیوَ سَمِیپے سَ مُولْیَوانْ بھَوَتِ کِنْتْوَوِشْواسِناں کرِتے نِچیترِبھِرَوَجْناتَح سَ پاشانَح کونَسْیَ بھِتِّمُولَں بھُوتْوا بادھاجَنَکَح پاشانَح سْکھَلَنَکارَکَشْچَ شَیلو جاتَح۔ 7
viśvāsināṁ yuṣmākameva samīpe sa mūlyavān bhavati kintvaviśvāsināṁ kṛte nicetṛbhiravajñātaḥ sa pāṣāṇaḥ koṇasya bhittimūlaṁ bhūtvā bādhājanakaḥ pāṣāṇaḥ skhalanakārakaśca śailo jātaḥ|
تے چاوِشْواسادْ واکْیینَ سْکھَلَنْتِ سْکھَلَنے چَ نِیُکْتاح سَنْتِ۔ 8
te cāviśvāsād vākyena skhalanti skhalane ca niyuktāḥ santi|
کِنْتُ یُویَں یینانْدھَکارَمَدھْیاتْ سْوَکِییاشْچَرْیَّدِیپْتِمَدھْیَمْ آہُوتاسْتَسْیَ گُنانْ پْرَکاشَیِتُمْ اَبھِرُچِتو وَںشو راجَکِییو یاجَکَوَرْگَح پَوِتْرا جاتِرَدھِکَرْتَّوْیاح پْرَجاشْچَ جاتاح۔ 9
kintu yūyaṁ yenāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucito vaṁśo rājakīyo yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|
پُورْوَّں یُویَں تَسْیَ پْرَجا نابھَوَتَ کِنْتْوِدانِیمْ اِیشْوَرَسْیَ پْرَجا آدھْوے۔ پُورْوَّمْ اَنَنُکَمْپِتا اَبھَوَتَ کِنْتْوِدانِیمْ اَنُکَمْپِتا آدھْوے۔ 10
pūrvvaṁ yūyaṁ tasya prajā nābhavata kintvidānīm īśvarasya prajā ādhve| pūrvvam ananukampitā abhavata kintvidānīm anukampitā ādhve|
ہے پْرِیَتَماح، یُویَں پْرَواسِنو وِدیشِنَشْچَ لوکا اِوَ مَنَسَح پْراتِکُولْیینَ یودھِبھْیَح شارِیرِکَسُکھابھِلاشیبھْیو نِوَرْتَّدھْوَمْ اِتْیَہَں وِنَیے۔ 11
he priyatamāḥ, yūyaṁ pravāsino videśinaśca lokā iva manasaḥ prātikūlyena yodhibhyaḥ śārīrikasukhābhilāṣebhyo nivarttadhvam ityahaṁ vinaye|
دیوَپُوجَکاناں مَدھْیے یُشْماکَمْ آچارَ ایوَمْ اُتَّمو بھَوَتُ یَتھا تے یُشْمانْ دُشْکَرْمَّکارِلوکانِوَ پُنَ رْنَ نِنْدَنْتَح کرِپادرِشْٹِدِنے سْوَچَکْشُرْگوچَرِییَسَتْکْرِیابھْیَ اِیشْوَرَسْیَ پْرَشَںساں کُرْیُّح۔ 12
devapūjakānāṁ madhye yuṣmākam ācāra evam uttamo bhavatu yathā te yuṣmān duṣkarmmakārilokāniva puna rna nindantaḥ kṛpādṛṣṭidine svacakṣurgocarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|
تَتو ہیتو رْیُویَں پْرَبھورَنُرودھاتْ مانَوَسرِشْٹاناں کَرْترِتْوَپَداناں وَشِیبھَوَتَ وِشیشَتو بھُوپالَسْیَ یَتَح سَ شْریشْٹھَح، 13
tato heto ryūyaṁ prabhoranurodhāt mānavasṛṣṭānāṁ kartṛtvapadānāṁ vaśībhavata viśeṣato bhūpālasya yataḥ sa śreṣṭhaḥ,
دیشادھْیَکْشانانْچَ یَتَسْتے دُشْکَرْمَّکارِناں دَنْڈَدانارْتھَں سَتْکَرْمَّکارِناں پْرَشَںسارْتھَنْچَ تینَ پْریرِتاح۔ 14
deśādhyakṣāṇāñca yataste duṣkarmmakāriṇāṁ daṇḍadānārthaṁ satkarmmakāriṇāṁ praśaṁsārthañca tena preritāḥ|
اِتّھَں نِرْبّودھَمانُشانامْ اَجْنانَتْوَں یَتْ سَداچارِبھِ رْیُشْمابھِ رْنِرُتَّرِیکْرِیَتے تَدْ اِیشْوَرَسْیابھِمَتَں۔ 15
itthaṁ nirbbodhamānuṣāṇām ajñānatvaṁ yat sadācāribhi ryuṣmābhi rniruttarīkriyate tad īśvarasyābhimataṁ|
یُویَں سْوادھِینا اِواچَرَتَ تَتھاپِ دُشْٹَتایا ویشَسْوَرُوپاں سْوادھِینَتاں دھارَیَنْتَ اِوَ نَہِ کِنْتْوِیشْوَرَسْیَ داسا اِوَ۔ 16
yūyaṁ svādhīnā ivācarata tathāpi duṣṭatāyā veṣasvarūpāṁ svādhīnatāṁ dhārayanta iva nahi kintvīśvarasya dāsā iva|
سَرْوّانْ سَمادْرِیَدھْوَں بھْراترِوَرْگے پْرِییَدھْوَمْ اِیشْوَرادْ بِبھِیتَ بھُوپالَں سَمَّنْیَدھْوَں۔ 17
sarvvān samādriyadhvaṁ bhrātṛvarge prīyadhvam īśvarād bibhīta bhūpālaṁ sammanyadhvaṁ|
ہے داساح یُویَں سَمْپُورْنادَرینَ پْرَبھُوناں وَشْیا بھَوَتَ کیوَلَں بھَدْراناں دَیالُونانْچَ نَہِ کِنْتْوَنرِجُونامَپِ۔ 18
he dāsāḥ yūyaṁ sampūrṇādareṇa prabhūnāṁ vaśyā bhavata kevalaṁ bhadrāṇāṁ dayālūnāñca nahi kintvanṛjūnāmapi|
یَتو نْیایینَ دُحکھَبھوگَکالَ اِیشْوَرَچِنْتَیا یَتْ کْلیشَسَہَنَں تَدیوَ پْرِیَں۔ 19
yato 'nyāyena duḥkhabhogakāla īśvaracintayā yat kleśasahanaṁ tadeva priyaṁ|
پاپَں کرِتْوا یُشْماکَں چَپیٹاگھاتَسَہَنینَ کا پْرَشَںسا؟ کِنْتُ سَداچارَں کرِتْوا یُشْماکَں یَدْ دُحکھَسَہَنَں تَدیویشْوَرَسْیَ پْرِیَں۔ 20
pāpaṁ kṛtvā yuṣmākaṁ capeṭāghātasahanena kā praśaṁsā? kintu sadācāraṁ kṛtvā yuṣmākaṁ yad duḥkhasahanaṁ tadeveśvarasya priyaṁ|
تَدَرْتھَمیوَ یُویَمْ آہُوتا یَتَح کھْرِیشْٹوپِ یُشْمَنِّمِتَّں دُحکھَں بھُکْتْوا یُویَں یَتْ تَسْیَ پَدَچِہْنَے رْوْرَجیتَ تَدَرْتھَں درِشْٹانْتَمیکَں دَرْشِتَوانْ۔ 21
tadarthameva yūyam āhūtā yataḥ khrīṣṭo'pi yuṣmannimittaṁ duḥkhaṁ bhuktvā yūyaṁ yat tasya padacihnai rvrajeta tadarthaṁ dṛṣṭāntamekaṁ darśitavān|
سَ کِمَپِ پاپَں نَ کرِتَوانْ تَسْیَ وَدَنے کاپِ چھَلَسْیَ کَتھا ناسِیتْ۔ 22
sa kimapi pāpaṁ na kṛtavān tasya vadane kāpi chalasya kathā nāsīt|
نِنْدِتو پِ سَنْ سَ پْرَتِنِنْداں نَ کرِتَوانْ دُحکھَں سَہَمانو پِ نَ بھَرْتْسِتَوانْ کِنْتُ یَتھارْتھَوِچارَیِتُح سَمِیپے سْوَں سَمَرْپِتَوانْ۔ 23
nindito 'pi san sa pratinindāṁ na kṛtavān duḥkhaṁ sahamāno 'pi na bhartsitavān kintu yathārthavicārayituḥ samīpe svaṁ samarpitavān|
وَیَں یَتْ پاپیبھْیو نِورِتْیَ دھَرْمّارْتھَں جِیوامَسْتَدَرْتھَں سَ سْوَشَرِیریناسْماکَں پاپانِ کْرُشَ اُوڈھَوانْ تَسْیَ پْرَہارَے رْیُویَں سْوَسْتھا اَبھَوَتَ۔ 24
vayaṁ yat pāpebhyo nivṛtya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīreṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|
یَتَح پُورْوَّں یُویَں بھْرَمَنَکارِمیشا اِوادھْوَں کِنْتْوَدھُنا یُشْماکَمْ آتْمَناں پالَکَسْیادھْیَکْشَسْیَ چَ سَمِیپَں پْرَتْیاوَرْتِّتاح۔ 25
yataḥ pūrvvaṁ yūyaṁ bhramaṇakārimeṣā ivādhvaṁ kintvadhunā yuṣmākam ātmanāṁ pālakasyādhyakṣasya ca samīpaṁ pratyāvarttitāḥ|

< ۱ پِتَرَح 2 >