< ۱ کَرِنْتھِنَح 5 >

اَپَرَں یُشْماکَں مَدھْیے وْیَبھِچارو وِدْیَتے سَ چَ وْیَبھِچارَسْتادرِشو یَدْ دیوَپُوجَکاناں مَدھْیےپِ تَتُّلْیو نَ وِدْیَتے پھَلَتو یُشْماکَمیکو جَنو وِماترِگَمَنَں کرِرُتَ اِتِ وارْتّا سَرْوَّتْرَ وْیاپْتا۔ 1
aparaṁ yuṣmākaṁ madhye vyabhicāro vidyate sa ca vyabhicārastādṛśo yad devapūjakānāṁ madhye'pi tattulyo na vidyate phalato yuṣmākameko jano vimātṛgamanaṁ kṛruta iti vārttā sarvvatra vyāptā|
تَتھاچَ یُویَں دَرْپَدھْماتا آدھْبے، تَتْ کَرْمَّ یینَ کرِتَں سَ یَتھا یُشْمَنْمَدھْیادْ دُورِیکْرِیَتے تَتھا شوکو یُشْمابھِ رْنَ کْرِیَتے کِمْ ایتَتْ؟ 2
tathāca yūyaṁ darpadhmātā ādhbe, tat karmma yena kṛtaṁ sa yathā yuṣmanmadhyād dūrīkriyate tathā śoko yuṣmābhi rna kriyate kim etat?
اَوِدْیَمانے مَدِییَشَرِیرے مَماتْما یُشْمَنْمَدھْیے وِدْیَتے اَتوہَں وِدْیَمانَ اِوَ تَتْکَرْمَّکارِنو وِچارَں نِشْچِتَوانْ، 3
avidyamāne madīyaśarīre mamātmā yuṣmanmadhye vidyate ato'haṁ vidyamāna iva tatkarmmakāriṇo vicāraṁ niścitavān,
اَسْمَتْپْرَبھو رْیِیشُکھْرِیشْٹَسْیَ نامْنا یُشْماکَں مَدِییاتْمَنَشْچَ مِلَنے جاتے سْمَتْپْرَبھو رْیِیشُکھْرِیشْٹَسْیَ شَکْتیح ساہایّینَ 4
asmatprabho ryīśukhrīṣṭasya nāmnā yuṣmākaṁ madīyātmanaśca milane jāte 'smatprabho ryīśukhrīṣṭasya śakteḥ sāhāyyena
سَ نَرَح شَرِیرَناشارْتھَمَسْمابھِح شَیَتانو ہَسْتے سَمَرْپَیِتَوْیَسْتَتوسْماکَں پْرَبھو رْیِیشو رْدِوَسے تَسْیاتْما رَکْشاں گَنْتُں شَکْشْیَتِ۔ 5
sa naraḥ śarīranāśārthamasmābhiḥ śayatāno haste samarpayitavyastato'smākaṁ prabho ryīśo rdivase tasyātmā rakṣāṁ gantuṁ śakṣyati|
یُشْماکَں دَرْپو نَ بھَدْرایَ یُویَں کِمیتَنَّ جانِیتھَ، یَتھا، وِکارَح کرِتْسْنَشَکْتُوناں سْوَلْپَکِنْوینَ جایَتے۔ 6
yuṣmākaṁ darpo na bhadrāya yūyaṁ kimetanna jānītha, yathā, vikāraḥ kṛtsnaśaktūnāṁ svalpakiṇvena jāyate|
یُویَں یَتْ نَوِینَشَکْتُسْوَرُوپا بھَویتَ تَدَرْتھَں پُراتَنَں کِنْوَمْ اَوَمارْجَّتَ یَتو یُشْمابھِح کِنْوَشُونْیَے رْبھَوِتَوْیَں۔ اَپَرَمْ اَسْماکَں نِسْتاروتْسَوِییَمیشَشاوَکو یَح کھْرِیشْٹَح سوسْمَدَرْتھَں بَلِیکرِتو بھَوَتْ۔ 7
yūyaṁ yat navīnaśaktusvarūpā bhaveta tadarthaṁ purātanaṁ kiṇvam avamārjjata yato yuṣmābhiḥ kiṇvaśūnyai rbhavitavyaṁ| aparam asmākaṁ nistārotsavīyameṣaśāvako yaḥ khrīṣṭaḥ so'smadarthaṁ balīkṛto 'bhavat|
اَتَح پُراتَنَکِنْوینارْتھَتو دُشْٹَتاجِگھاںسارُوپینَ کِنْوینَ تَنَّہِ کِنْتُ سارَلْیَسَتْیَتْوَرُوپَیا کِنْوَشُونْیَتَیاسْمابھِرُتْسَوَح کَرْتَّوْیَح۔ 8
ataḥ purātanakiṇvenārthato duṣṭatājighāṁsārūpeṇa kiṇvena tannahi kintu sāralyasatyatvarūpayā kiṇvaśūnyatayāsmābhirutsavaḥ karttavyaḥ|
وْیابھِچارِناں سَںسَرْگو یُشْمابھِ رْوِہاتَوْیَ اِتِ مَیا پَتْرے لِکھِتَں۔ 9
vyābhicāriṇāṁ saṁsargo yuṣmābhi rvihātavya iti mayā patre likhitaṁ|
کِنْتْوَیہِکَلوکاناں مَدھْیے یے وْیَبھِچارِنو لوبھِنَ اُپَدْراوِنو دیوَپُوجَکا وا تیشاں سَںسَرْگَح سَرْوَّتھا وِہاتَوْیَ اِتِ نَہِ، وِہاتَوْیے سَتِ یُشْمابھِ رْجَگَتو نِرْگَنْتَوْیَمیوَ۔ 10
kintvaihikalokānāṁ madhye ye vyabhicāriṇo lobhina upadrāviṇo devapūjakā vā teṣāṁ saṁsargaḥ sarvvathā vihātavya iti nahi, vihātavye sati yuṣmābhi rjagato nirgantavyameva|
کِنْتُ بھْراترِتْوینَ وِکھْیاتَح کَشْچِجَّنو یَدِ وْیَبھِچارِی لوبھِی دیوَپُوجَکو نِنْدَکو مَدْیَپَ اُپَدْراوِی وا بھَویتْ تَرْہِ تادرِشینَ مانَوینَ سَہَ بھوجَنَپانےپِ یُشْمابھِ رْنَ کَرْتَّوْیے اِتْیَدھُنا مَیا لِکھِتَں۔ 11
kintu bhrātṛtvena vikhyātaḥ kaścijjano yadi vyabhicārī lobhī devapūjako nindako madyapa upadrāvī vā bhavet tarhi tādṛśena mānavena saha bhojanapāne'pi yuṣmābhi rna karttavye ityadhunā mayā likhitaṁ|
سَماجَبَہِحسْتھِتاناں لوکاناں وِچارَکَرَنے مَمَ کودھِکارَح؟ کِنْتُ تَدَنْتَرْگَتاناں وِچارَنَں یُشْمابھِح کِں نَ کَرْتَّوْیَں بھَویتْ؟ 12
samājabahiḥsthitānāṁ lokānāṁ vicārakaraṇe mama ko'dhikāraḥ? kintu tadantargatānāṁ vicāraṇaṁ yuṣmābhiḥ kiṁ na karttavyaṁ bhavet?
بَہِحسْتھاناں تُ وِچارَ اِیشْوَرینَ کارِشْیَتے۔ اَتو یُشْمابھِح سَ پاتَکِی سْوَمَدھْیادْ بَہِشْکْرِیَتاں۔ 13
bahiḥsthānāṁ tu vicāra īśvareṇa kāriṣyate| ato yuṣmābhiḥ sa pātakī svamadhyād bahiṣkriyatāṁ|

< ۱ کَرِنْتھِنَح 5 >