< ۱ کَرِنْتھِنَح 5 >
اَپَرَں یُشْماکَں مَدھْیے وْیَبھِچارو وِدْیَتے سَ چَ وْیَبھِچارَسْتادرِشو یَدْ دیوَپُوجَکاناں مَدھْیےپِ تَتُّلْیو نَ وِدْیَتے پھَلَتو یُشْماکَمیکو جَنو وِماترِگَمَنَں کرِرُتَ اِتِ وارْتّا سَرْوَّتْرَ وْیاپْتا۔ | 1 |
aparaṁ yuṣmākaṁ madhye vyabhicāro vidyate sa ca vyabhicārastādṛśo yad devapūjakānāṁ madhye'pi tattulyo na vidyate phalato yuṣmākameko jano vimātṛgamanaṁ kṛruta iti vārttā sarvvatra vyāptā|
تَتھاچَ یُویَں دَرْپَدھْماتا آدھْبے، تَتْ کَرْمَّ یینَ کرِتَں سَ یَتھا یُشْمَنْمَدھْیادْ دُورِیکْرِیَتے تَتھا شوکو یُشْمابھِ رْنَ کْرِیَتے کِمْ ایتَتْ؟ | 2 |
tathāca yūyaṁ darpadhmātā ādhbe, tat karmma yena kṛtaṁ sa yathā yuṣmanmadhyād dūrīkriyate tathā śoko yuṣmābhi rna kriyate kim etat?
اَوِدْیَمانے مَدِییَشَرِیرے مَماتْما یُشْمَنْمَدھْیے وِدْیَتے اَتوہَں وِدْیَمانَ اِوَ تَتْکَرْمَّکارِنو وِچارَں نِشْچِتَوانْ، | 3 |
avidyamāne madīyaśarīre mamātmā yuṣmanmadhye vidyate ato'haṁ vidyamāna iva tatkarmmakāriṇo vicāraṁ niścitavān,
اَسْمَتْپْرَبھو رْیِیشُکھْرِیشْٹَسْیَ نامْنا یُشْماکَں مَدِییاتْمَنَشْچَ مِلَنے جاتے سْمَتْپْرَبھو رْیِیشُکھْرِیشْٹَسْیَ شَکْتیح ساہایّینَ | 4 |
asmatprabho ryīśukhrīṣṭasya nāmnā yuṣmākaṁ madīyātmanaśca milane jāte 'smatprabho ryīśukhrīṣṭasya śakteḥ sāhāyyena
سَ نَرَح شَرِیرَناشارْتھَمَسْمابھِح شَیَتانو ہَسْتے سَمَرْپَیِتَوْیَسْتَتوسْماکَں پْرَبھو رْیِیشو رْدِوَسے تَسْیاتْما رَکْشاں گَنْتُں شَکْشْیَتِ۔ | 5 |
sa naraḥ śarīranāśārthamasmābhiḥ śayatāno haste samarpayitavyastato'smākaṁ prabho ryīśo rdivase tasyātmā rakṣāṁ gantuṁ śakṣyati|
یُشْماکَں دَرْپو نَ بھَدْرایَ یُویَں کِمیتَنَّ جانِیتھَ، یَتھا، وِکارَح کرِتْسْنَشَکْتُوناں سْوَلْپَکِنْوینَ جایَتے۔ | 6 |
yuṣmākaṁ darpo na bhadrāya yūyaṁ kimetanna jānītha, yathā, vikāraḥ kṛtsnaśaktūnāṁ svalpakiṇvena jāyate|
یُویَں یَتْ نَوِینَشَکْتُسْوَرُوپا بھَویتَ تَدَرْتھَں پُراتَنَں کِنْوَمْ اَوَمارْجَّتَ یَتو یُشْمابھِح کِنْوَشُونْیَے رْبھَوِتَوْیَں۔ اَپَرَمْ اَسْماکَں نِسْتاروتْسَوِییَمیشَشاوَکو یَح کھْرِیشْٹَح سوسْمَدَرْتھَں بَلِیکرِتو بھَوَتْ۔ | 7 |
yūyaṁ yat navīnaśaktusvarūpā bhaveta tadarthaṁ purātanaṁ kiṇvam avamārjjata yato yuṣmābhiḥ kiṇvaśūnyai rbhavitavyaṁ| aparam asmākaṁ nistārotsavīyameṣaśāvako yaḥ khrīṣṭaḥ so'smadarthaṁ balīkṛto 'bhavat|
اَتَح پُراتَنَکِنْوینارْتھَتو دُشْٹَتاجِگھاںسارُوپینَ کِنْوینَ تَنَّہِ کِنْتُ سارَلْیَسَتْیَتْوَرُوپَیا کِنْوَشُونْیَتَیاسْمابھِرُتْسَوَح کَرْتَّوْیَح۔ | 8 |
ataḥ purātanakiṇvenārthato duṣṭatājighāṁsārūpeṇa kiṇvena tannahi kintu sāralyasatyatvarūpayā kiṇvaśūnyatayāsmābhirutsavaḥ karttavyaḥ|
وْیابھِچارِناں سَںسَرْگو یُشْمابھِ رْوِہاتَوْیَ اِتِ مَیا پَتْرے لِکھِتَں۔ | 9 |
vyābhicāriṇāṁ saṁsargo yuṣmābhi rvihātavya iti mayā patre likhitaṁ|
کِنْتْوَیہِکَلوکاناں مَدھْیے یے وْیَبھِچارِنو لوبھِنَ اُپَدْراوِنو دیوَپُوجَکا وا تیشاں سَںسَرْگَح سَرْوَّتھا وِہاتَوْیَ اِتِ نَہِ، وِہاتَوْیے سَتِ یُشْمابھِ رْجَگَتو نِرْگَنْتَوْیَمیوَ۔ | 10 |
kintvaihikalokānāṁ madhye ye vyabhicāriṇo lobhina upadrāviṇo devapūjakā vā teṣāṁ saṁsargaḥ sarvvathā vihātavya iti nahi, vihātavye sati yuṣmābhi rjagato nirgantavyameva|
کِنْتُ بھْراترِتْوینَ وِکھْیاتَح کَشْچِجَّنو یَدِ وْیَبھِچارِی لوبھِی دیوَپُوجَکو نِنْدَکو مَدْیَپَ اُپَدْراوِی وا بھَویتْ تَرْہِ تادرِشینَ مانَوینَ سَہَ بھوجَنَپانےپِ یُشْمابھِ رْنَ کَرْتَّوْیے اِتْیَدھُنا مَیا لِکھِتَں۔ | 11 |
kintu bhrātṛtvena vikhyātaḥ kaścijjano yadi vyabhicārī lobhī devapūjako nindako madyapa upadrāvī vā bhavet tarhi tādṛśena mānavena saha bhojanapāne'pi yuṣmābhi rna karttavye ityadhunā mayā likhitaṁ|
سَماجَبَہِحسْتھِتاناں لوکاناں وِچارَکَرَنے مَمَ کودھِکارَح؟ کِنْتُ تَدَنْتَرْگَتاناں وِچارَنَں یُشْمابھِح کِں نَ کَرْتَّوْیَں بھَویتْ؟ | 12 |
samājabahiḥsthitānāṁ lokānāṁ vicārakaraṇe mama ko'dhikāraḥ? kintu tadantargatānāṁ vicāraṇaṁ yuṣmābhiḥ kiṁ na karttavyaṁ bhavet?
بَہِحسْتھاناں تُ وِچارَ اِیشْوَرینَ کارِشْیَتے۔ اَتو یُشْمابھِح سَ پاتَکِی سْوَمَدھْیادْ بَہِشْکْرِیَتاں۔ | 13 |
bahiḥsthānāṁ tu vicāra īśvareṇa kāriṣyate| ato yuṣmābhiḥ sa pātakī svamadhyād bahiṣkriyatāṁ|