< ཡོཧནཿ 9 >

1 ཏཏཿ པརཾ ཡཱིཤུརྒཙྪན྄ མཱརྒམདྷྱེ ཛནྨཱནྡྷཾ ནརམ྄ ཨཔཤྱཏ྄།
tataH paraM yIshurgachChan mArgamadhye janmAndhaM naram apashyat|
2 ཏཏཿ ཤིཥྱཱསྟམ྄ ཨཔྲྀཙྪན྄ ཧེ གུརོ ནརོཡཾ སྭཔཱཔེན ཝཱ སྭཔིཏྲཱཿ པཱཔེནཱནྡྷོ྅ཛཱཡཏ?
tataH shiShyAstam apR^ichChan he guro naroyaM svapApena vA svapitrAH pApenAndho. ajAyata?
3 ཏཏཿ ས པྲཏྱུདིཏཝཱན྄ ཨེཏསྱ ཝཱསྱ པིཏྲོཿ པཱཔཱད྄ ཨེཏཱདྲྀཤོབྷཱུད ཨིཏི ནཧི ཀིནྟྭནེན ཡཐེཤྭརསྱ ཀརྨྨ པྲཀཱཤྱཏེ ཏདྡྷེཏོརེཝ།
tataH sa pratyuditavAn etasya vAsya pitroH pApAd etAdR^ishobhUda iti nahi kintvanena yatheshvarasya karmma prakAshyate taddhetoreva|
4 དིནེ ཏིཥྛཏི མཏྤྲེརཡིཏུཿ ཀརྨྨ མཡཱ ཀརྟྟཝྱཾ ཡདཱ ཀིམཔི ཀརྨྨ ན ཀྲིཡཏེ ཏཱདྲྀཤཱི ནིཤཱགཙྪཏི།
dine tiShThati matprerayituH karmma mayA karttavyaM yadA kimapi karmma na kriyate tAdR^ishI nishAgachChati|
5 ཨཧཾ ཡཱཝཏྐཱལཾ ཛགཏི ཏིཥྛཱམི ཏཱཝཏྐཱལཾ ཛགཏོ ཛྱོཏིཿསྭརཱུཔོསྨི།
ahaM yAvatkAlaM jagati tiShThAmi tAvatkAlaM jagato jyotiHsvarUposmi|
6 ཨིཏྱུཀྟྟཱ བྷཱུམཽ ནིཥྛཱིཝཾ ནིཀྵིཔྱ ཏེན པངྐཾ ཀྲྀཏཝཱན྄
ityukttA bhUmau niShThIvaM nikShipya tena pa NkaM kR^itavAn
7 པཤྩཱཏ྄ ཏཏྤངྐེན ཏསྱཱནྡྷསྱ ནེཏྲེ པྲལིཔྱ ཏམིཏྱཱདིཤཏ྄ གཏྭཱ ཤིལོཧེ ྅རྠཱཏ྄ པྲེརིཏནཱམྣི སརསི སྣཱཧི། ཏཏོནྡྷོ གཏྭཱ ཏཏྲཱསྣཱཏ྄ ཏཏཿ པྲནྣཙཀྵུ རྦྷཱུཏྭཱ ཝྱཱགྷུཊྱཱགཱཏ྄།
pashchAt tatpa Nkena tasyAndhasya netre pralipya tamityAdishat gatvA shilohe. arthAt preritanAmni sarasi snAhi| tatondho gatvA tatrAsnAt tataH prannachakShu rbhUtvA vyAghuTyAgAt|
8 ཨཔརཉྩ སམཱིཔཝཱསིནོ ལོཀཱ ཡེ ཙ ཏཾ པཱུཪྻྭམནྡྷམ྄ ཨཔཤྱན྄ ཏེ བཀྟྟུམ྄ ཨཱརབྷནྟ ཡོནྡྷལོཀོ ཝརྟྨནྱུཔཝིཤྱཱབྷིཀྵཏ ས ཨེཝཱཡཾ ཛནཿ ཀིཾ ན བྷཝཏི?
apara ncha samIpavAsino lokA ye cha taM pUrvvamandham apashyan te bakttum Arabhanta yondhaloko vartmanyupavishyAbhikShata sa evAyaM janaH kiM na bhavati?
9 ཀེཙིདཝདན྄ ས ཨེཝ ཀེཙིདཝོཙན྄ ཏཱདྲྀཤོ བྷཝཏི ཀིནྟུ ས སྭཡམབྲཝཱིཏ྄ ས ཨེཝཱཧཾ བྷཝཱམི།
kechidavadan sa eva kechidavochan tAdR^isho bhavati kintu sa svayamabravIt sa evAhaM bhavAmi|
10 ཨཏཨེཝ ཏེ ྅པྲྀཙྪན྄ ཏྭཾ ཀཐཾ དྲྀཥྚིཾ པཱཔྟཝཱན྄?
ataeva te. apR^ichChan tvaM kathaM dR^iShTiM pAptavAn?
11 ཏཏཿ སོཝདད྄ ཡཱིཤནཱམཀ ཨེཀོ ཛནོ མམ ནཡནེ པངྐེན པྲལིཔྱ ཨིཏྱཱཛྙཱཔཡཏ྄ ཤིལོཧཀཱསཱརཾ གཏྭཱ ཏཏྲ སྣཱཧི། ཏཏསྟཏྲ གཏྭཱ མཡི སྣཱཏེ དྲྀཥྚིམཧཾ ལབྡྷཝཱན྄།
tataH sovadad yIshanAmaka eko jano mama nayane pa Nkena pralipya ityAj nApayat shilohakAsAraM gatvA tatra snAhi| tatastatra gatvA mayi snAte dR^iShTimahaM labdhavAn|
12 ཏདཱ ཏེ ྅ཝདན྄ ས པུམཱན྄ ཀུཏྲ? ཏེནོཀྟྟཾ ནཱཧཾ ཛཱནཱམི།
tadA te. avadan sa pumAn kutra? tenokttaM nAhaM jAnAmi|
13 ཨཔརཾ ཏསྨིན྄ པཱུཪྻྭཱནྡྷེ ཛནེ ཕིརཱུཤིནཱཾ ནིཀཊམ྄ ཨཱནཱིཏེ སཏི ཕིརཱུཤིནོཔི ཏམཔྲྀཙྪན྄ ཀཐཾ དྲྀཥྚིཾ པྲཱཔྟོསི?
aparaM tasmin pUrvvAndhe jane phirUshinAM nikaTam AnIte sati phirUshinopi tamapR^ichChan kathaM dR^iShTiM prAptosi?
14 ཏཏཿ ས ཀཐིཏཝཱན྄ ས པངྐེན མམ ནེཏྲེ ྅ལིམྤཏ྄ པཤྩཱད྄ སྣཱཏྭཱ དྲྀཥྚིམལབྷེ།
tataH sa kathitavAn sa pa Nkena mama netre. alimpat pashchAd snAtvA dR^iShTimalabhe|
15 ཀིནྟུ ཡཱིཤུ ཪྻིཤྲཱམཝཱརེ ཀརྡྡམཾ ཀྲྀཏྭཱ ཏསྱ ནཡནེ པྲསནྣེ྅ཀརོད྄ ཨིཏིཀཱརཎཱཏ྄ ཀཏིཔཡཕིརཱུཤིནོ྅ཝདན྄
kintu yIshu rvishrAmavAre karddamaM kR^itvA tasya nayane prasanne. akarod itikAraNAt katipayaphirUshino. avadan
16 ས པུམཱན྄ ཨཱིཤྭརཱནྣ ཡཏཿ ས ཝིཤྲཱམཝཱརཾ ན མནྱཏེ། ཏཏོནྱེ ཀེཙིཏ྄ པྲཏྱཝདན྄ པཱཔཱི པུམཱན྄ ཀིམ྄ ཨེཏཱདྲྀཤམ྄ ཨཱཤྩཪྻྱཾ ཀརྨྨ ཀརྟྟུཾ ཤཀྣོཏི?
sa pumAn IshvarAnna yataH sa vishrAmavAraM na manyate| tatonye kechit pratyavadan pApI pumAn kim etAdR^isham AshcharyyaM karmma karttuM shaknoti?
17 ཨིཏྠཾ ཏེཥཱཾ པརསྤརཾ བྷིནྣཝཱཀྱཏྭམ྄ ཨབྷཝཏ྄། པཤྩཱཏ྄ ཏེ པུནརཔི ཏཾ པཱུཪྻྭཱནྡྷཾ མཱནུཥམ྄ ཨཔྲཱཀྵུཿ ཡོ ཛནསྟཝ ཙཀྵུཥཱི པྲསནྣེ ཀྲྀཏཝཱན྄ ཏསྨིན྄ ཏྭཾ ཀིཾ ཝདསི? ས ཨུཀྟྟཝཱན྄ ས བྷཝིཤདྭཱདཱི།
itthaM teShAM parasparaM bhinnavAkyatvam abhavat| pashchAt te punarapi taM pUrvvAndhaM mAnuSham aprAkShuH yo janastava chakShuShI prasanne kR^itavAn tasmin tvaM kiM vadasi? sa ukttavAn sa bhavishadvAdI|
18 ས དྲྀཥྚིམ྄ ཨཱཔྟཝཱན྄ ཨིཏི ཡིཧཱུདཱིཡཱསྟསྱ དྲྀཥྚིཾ པྲཱཔྟསྱ ཛནསྱ པིཏྲོ རྨུཁཱད྄ ཨཤྲུཏྭཱ ན པྲཏྱཡན྄།
sa dR^iShTim AptavAn iti yihUdIyAstasya dR^iShTiM prAptasya janasya pitro rmukhAd ashrutvA na pratyayan|
19 ཨཏཨེཝ ཏེ ཏཱཝཔྲྀཙྪན྄ ཡུཝཡོ ཪྻཾ པུཏྲཾ ཛནྨཱནྡྷཾ ཝདཐཿ ས ཀིམཡཾ? ཏརྷཱིདཱནཱིཾ ཀཐཾ དྲཥྚུཾ ཤཀྣོཏི?
ataeva te tAvapR^ichChan yuvayo ryaM putraM janmAndhaM vadathaH sa kimayaM? tarhIdAnIM kathaM draShTuM shaknoti?
20 ཏཏསྟསྱ པིཏརཽ པྲཏྱཝོཙཏཱམ྄ ཨཡམ྄ ཨཱཝཡོཿ པུཏྲ ཨཱ ཛནེརནྡྷཤྩ ཏདཔྱཱཝཱཾ ཛཱནཱིཝཿ
tatastasya pitarau pratyavochatAm ayam AvayoH putra A janerandhashcha tadapyAvAM jAnIvaH
21 ཀིནྟྭདྷུནཱ ཀཐཾ དྲྀཥྚིཾ པྲཱཔྟཝཱན྄ ཏདཱཝཱཾ ན྄ ཛཱནཱིཝཿ ཀོསྱ ཙཀྵུཥཱི པྲསནྣེ ཀྲྀཏཝཱན྄ ཏདཔི ན ཛཱནཱིཝ ཨེཥ ཝཡཿཔྲཱཔྟ ཨེནཾ པྲྀཙྪཏ སྭཀཐཱཾ སྭཡཾ ཝཀྵྱཏི།
kintvadhunA kathaM dR^iShTiM prAptavAn tadAvAM n jAnIvaH kosya chakShuShI prasanne kR^itavAn tadapi na jAnIva eSha vayaHprApta enaM pR^ichChata svakathAM svayaM vakShyati|
22 ཡིཧཱུདཱིཡཱནཱཾ བྷཡཱཏ྄ ཏསྱ པིཏརཽ ཝཱཀྱམིདམ྄ ཨཝདཏཱཾ ཡཏཿ ཀོཔི མནུཥྱོ ཡདི ཡཱིཤུམ྄ ཨབྷིཥིཀྟཾ ཝདཏི ཏརྷི ས བྷཛནགྲྀཧཱད྄ དཱུརཱིཀཱརིཥྱཏེ ཡིཧཱུདཱིཡཱ ཨིཏི མནྟྲཎཱམ྄ ཨཀུཪྻྭན྄
yihUdIyAnAM bhayAt tasya pitarau vAkyamidam avadatAM yataH kopi manuShyo yadi yIshum abhiShiktaM vadati tarhi sa bhajanagR^ihAd dUrIkAriShyate yihUdIyA iti mantraNAm akurvvan
23 ཨཏསྟསྱ པིཏརཽ ཝྱཱཧརཏཱམ྄ ཨེཥ ཝཡཿཔྲཱཔྟ ཨེནཾ པྲྀཙྪཏ།
atastasya pitarau vyAharatAm eSha vayaHprApta enaM pR^ichChata|
24 ཏདཱ ཏེ པུནཤྩ ཏཾ པཱུཪྻྭཱནྡྷམ྄ ཨཱཧཱུཡ ཝྱཱཧརན྄ ཨཱིཤྭརསྱ གུཎཱན྄ ཝད ཨེཥ མནུཥྱཿ པཱཔཱིཏི ཝཡཾ ཛཱནཱིམཿ།
tadA te punashcha taM pUrvvAndham AhUya vyAharan Ishvarasya guNAn vada eSha manuShyaH pApIti vayaM jAnImaH|
25 ཏདཱ ས ཨུཀྟྟཝཱན྄ ས པཱཔཱི ན ཝེཏི ནཱཧཾ ཛཱནེ པཱུཪྻཱམནྡྷ ཨཱསམཧམ྄ ཨདྷུནཱ པཤྱཱམཱིཏི མཱཏྲཾ ཛཱནཱམི།
tadA sa ukttavAn sa pApI na veti nAhaM jAne pUrvAmandha Asamaham adhunA pashyAmIti mAtraM jAnAmi|
26 ཏེ པུནརཔྲྀཙྪན྄ ས ཏྭཱཾ པྲཏི ཀིམཀརོཏ྄? ཀཐཾ ནེཏྲེ པྲསནྣེ ྅ཀརོཏ྄?
te punarapR^ichChan sa tvAM prati kimakarot? kathaM netre prasanne. akarot?
27 ཏཏཿ སོཝཱདཱིད྄ ཨེཀཀྲྀཏྭོཀཐཡཾ ཡཱུཡཾ ན ཤྲྀཎུཐ ཏརྷི ཀུཏཿ པུནཿ ཤྲོཏུམ྄ ཨིཙྪཐ? ཡཱུཡམཔི ཀིཾ ཏསྱ ཤིཥྱཱ བྷཝིཏུམ྄ ཨིཙྪཐ?
tataH sovAdId ekakR^itvokathayaM yUyaM na shR^iNutha tarhi kutaH punaH shrotum ichChatha? yUyamapi kiM tasya shiShyA bhavitum ichChatha?
28 ཏདཱ ཏེ ཏཾ ཏིརསྐྲྀཏྱ ཝྱཱཧརན྄ ཏྭཾ ཏསྱ ཤིཥྱོ ཝཡཾ མཱུསཱཿ ཤིཥྱཱཿ།
tadA te taM tiraskR^itya vyAharan tvaM tasya shiShyo vayaM mUsAH shiShyAH|
29 མཱུསཱཝཀྟྲེཎེཤྭརོ ཛགཱད ཏཛྫཱནཱིམཿ ཀིནྟྭེཥ ཀུཏྲཏྱལོཀ ཨིཏི ན ཛཱནཱིམཿ།
mUsAvaktreNeshvaro jagAda tajjAnImaH kintveSha kutratyaloka iti na jAnImaH|
30 སོཝདད྄ ཨེཥ མམ ལོཙནེ པྲསནྣེ ྅ཀརོཏ྄ ཏཐཱཔི ཀུཏྲཏྱལོཀ ཨིཏི ཡཱུཡཾ ན ཛཱནཱིཐ ཨེཏད྄ ཨཱཤྩཪྻྱཾ བྷཝཏི།
sovadad eSha mama lochane prasanne. akarot tathApi kutratyaloka iti yUyaM na jAnItha etad AshcharyyaM bhavati|
31 ཨཱིཤྭརཿ པཱཔིནཱཾ ཀཐཱཾ ན ཤྲྀཎོཏི ཀིནྟུ ཡོ ཛནསྟསྨིན྄ བྷཀྟིཾ ཀྲྀཏྭཱ ཏདིཥྚཀྲིཡཱཾ ཀརོཏི ཏསྱཻཝ ཀཐཱཾ ཤྲྀཎོཏི ཨེཏད྄ ཝཡཾ ཛཱནཱིམཿ།
IshvaraH pApinAM kathAM na shR^iNoti kintu yo janastasmin bhaktiM kR^itvA tadiShTakriyAM karoti tasyaiva kathAM shR^iNoti etad vayaM jAnImaH|
32 ཀོཔི མནུཥྱོ ཛནྨཱནྡྷཱཡ ཙཀྵུཥཱི ཨདདཱཏ྄ ཛགདཱརམྦྷཱད྄ ཨེཏཱདྲྀཤཱིཾ ཀཐཱཾ ཀོཔི ཀདཱཔི ནཱཤྲྀཎོཏ྄། (aiōn g165)
kopi manuShyo janmAndhAya chakShuShI adadAt jagadArambhAd etAdR^ishIM kathAM kopi kadApi nAshR^iNot| (aiōn g165)
33 ཨསྨཱད྄ ཨེཥ མནུཥྱོ ཡདཱིཤྭརཱནྣཱཛཱཡཏ ཏརྷི ཀིཉྩིདཔཱིདྲྀཤཾ ཀརྨྨ ཀརྟྟུཾ ནཱཤཀྣོཏ྄།
asmAd eSha manuShyo yadIshvarAnnAjAyata tarhi ki nchidapIdR^ishaM karmma karttuM nAshaknot|
34 ཏེ ཝྱཱཧརན྄ ཏྭཾ པཱཔཱད྄ ཨཛཱཡཐཱཿ ཀིམསྨཱན྄ ཏྭཾ ཤིཀྵཡསི? པཤྩཱཏྟེ ཏཾ བཧིརཀུཪྻྭན྄།
te vyAharan tvaM pApAd ajAyathAH kimasmAn tvaM shikShayasi? pashchAtte taM bahirakurvvan|
35 ཏདནནྟརཾ ཡིཧཱུདཱིཡཻཿ ས བཧིརཀྲིཡཏ ཡཱིཤུརིཏི ཝཱརྟྟཱཾ ཤྲུཏྭཱ ཏཾ སཱཀྵཱཏ྄ པྲཱཔྱ པྲྀཥྚཝཱན྄ ཨཱིཤྭརསྱ པུཏྲེ ཏྭཾ ཝིཤྭསིཥི?
tadanantaraM yihUdIyaiH sa bahirakriyata yIshuriti vArttAM shrutvA taM sAkShAt prApya pR^iShTavAn Ishvarasya putre tvaM vishvasiShi?
36 ཏདཱ ས པྲཏྱཝོཙཏ྄ ཧེ པྲབྷོ ས ཀོ ཡཏ྄ ཏསྨིནྣཧཾ ཝིཤྭསིམི?
tadA sa pratyavochat he prabho sa ko yat tasminnahaM vishvasimi?
37 ཏཏོ ཡཱིཤུཿ ཀཐིཏཝཱན྄ ཏྭཾ ཏཾ དྲྀཥྚཝཱན྄ ཏྭཡཱ སཱཀཾ ཡཿ ཀཐཾ ཀཐཡཏི སཨེཝ སཿ།
tato yIshuH kathitavAn tvaM taM dR^iShTavAn tvayA sAkaM yaH kathaM kathayati saeva saH|
38 ཏདཱ ཧེ པྲབྷོ ཝིཤྭསིམཱིཏྱུཀྟྭཱ ས ཏཾ པྲཎཱམཏ྄།
tadA he prabho vishvasimItyuktvA sa taM praNAmat|
39 པཤྩཱད྄ ཡཱིཤུཿ ཀཐིཏཝཱན྄ ནཡནཧཱིནཱ ནཡནཱནི པྲཱཔྣུཝནྟི ནཡནཝནྟཤྩཱནྡྷཱ བྷཝནྟཱིཏྱབྷིཔྲཱཡེཎ ཛགདཱཧམ྄ ཨཱགཙྪམ྄།
pashchAd yIshuH kathitavAn nayanahInA nayanAni prApnuvanti nayanavantashchAndhA bhavantItyabhiprAyeNa jagadAham AgachCham|
40 ཨེཏཏ྄ ཤྲུཏྭཱ ནིཀཊསྠཱཿ ཀཏིཔཡཱཿ ཕིརཱུཤིནོ ཝྱཱཧརན྄ ཝཡམཔི ཀིམནྡྷཱཿ?
etat shrutvA nikaTasthAH katipayAH phirUshino vyAharan vayamapi kimandhAH?
41 ཏདཱ ཡཱིཤུརཝཱདཱིད྄ ཡདྱནྡྷཱ ཨབྷཝཏ ཏརྷི པཱཔཱནི ནཱཏིཥྛན྄ ཀིནྟུ པཤྱཱམཱིཏི ཝཱཀྱཝདནཱད྄ ཡུཥྨཱཀཾ པཱཔཱནི ཏིཥྛནྟི།
tadA yIshuravAdId yadyandhA abhavata tarhi pApAni nAtiShThan kintu pashyAmIti vAkyavadanAd yuShmAkaM pApAni tiShThanti|

< ཡོཧནཿ 9 >