< ཡོཧནཿ 8 >
1 པྲཏྱཱུཥེ ཡཱིཤུཿ པནརྨནྡིརམ྄ ཨཱགཙྪཏ྄
pratyUShe yIshuH panarmandiram AgachChat
2 ཏཏཿ སཪྻྭེཥུ ལོཀེཥུ ཏསྱ སམཱིཔ ཨཱགཏེཥུ ས ཨུཔཝིཤྱ ཏཱན྄ ཨུཔདེཥྚུམ྄ ཨཱརབྷཏ།
tataH sarvveShu lokeShu tasya samIpa AgateShu sa upavishya tAn upadeShTum Arabhata|
3 ཏདཱ ཨདྷྱཱཔཀཱཿ ཕིརཱུཤིནཉྩ ཝྱབྷིཙཱརཀརྨྨཎི དྷྲྀཏཾ སྟྲིཡམེཀཱམ྄ ཨཱནིཡ སཪྻྭེཥཱཾ མདྷྱེ སྠཱཔཡིཏྭཱ ཝྱཱཧརན྄
tadA adhyApakAH phirUshina ncha vyabhichArakarmmaNi dhR^itaM striyamekAm Aniya sarvveShAM madhye sthApayitvA vyAharan
4 ཧེ གུརོ ཡོཥིཏམ྄ ཨིམཱཾ ཝྱབྷིཙཱརཀརྨྨ ཀུཪྻྭཱཎཱཾ ལོཀཱ དྷྲྀཏཝནྟཿ།
he guro yoShitam imAM vyabhichArakarmma kurvvANAM lokA dhR^itavantaH|
5 ཨེཏཱདྲྀཤལོཀཱཿ པཱཥཱཎཱགྷཱཏེན ཧནྟཝྱཱ ཨིཏི ཝིདྷིརྨཱུསཱཝྱཝསྠཱགྲནྠེ ལིཁིཏོསྟི ཀིནྟུ བྷཝཱན྄ ཀིམཱདིཤཏི?
etAdR^ishalokAH pAShANAghAtena hantavyA iti vidhirmUsAvyavasthAgranthe likhitosti kintu bhavAn kimAdishati?
6 ཏེ ཏམཔཝདིཏུཾ པརཱིཀྵཱབྷིཔྲཱཡེཎ ཝཱཀྱམིདམ྄ ཨཔྲྀཙྪན྄ ཀིནྟུ ས པྲཧྭཱིབྷཱུཡ བྷཱུམཱཝངྒལྱཱ ལེཁིཏུམ྄ ཨཱརབྷཏ།
te tamapavadituM parIkShAbhiprAyeNa vAkyamidam apR^ichChan kintu sa prahvIbhUya bhUmAva NgalyA lekhitum Arabhata|
7 ཏཏསྟཻཿ པུནཿ པུནཿ པྲྀཥྚ ཨུཏྠཱཡ ཀཐིཏཝཱན྄ ཡུཥྨཱཀཾ མདྷྱེ ཡོ ཛནོ ནིརཔརཱདྷཱི སཨེཝ པྲཐམམ྄ ཨེནཱཾ པཱཥཱཎེནཱཧནྟུ།
tatastaiH punaH punaH pR^iShTa utthAya kathitavAn yuShmAkaM madhye yo jano niraparAdhI saeva prathamam enAM pAShANenAhantu|
8 པཤྩཱཏ྄ ས པུནཤྩ པྲཧྭཱིབྷཱུཡ བྷཱུམཽ ལེཁིཏུམ྄ ཨཱརབྷཏ།
pashchAt sa punashcha prahvIbhUya bhUmau lekhitum Arabhata|
9 ཏཱཾ ཀཐཾ ཤྲུཏྭཱ ཏེ སྭསྭམནསི པྲབོདྷཾ པྲཱཔྱ ཛྱེཥྛཱནུཀྲམཾ ཨེཀཻཀཤཿ སཪྻྭེ བཧིརགཙྪན྄ ཏཏོ ཡཱིཤུརེཀཱཀཱི ཏཡཀྟྟོབྷཝཏ྄ མདྷྱསྠཱནེ དཎྜཱཡམཱནཱ སཱ ཡོཥཱ ཙ སྠིཏཱ།
tAM kathaM shrutvA te svasvamanasi prabodhaM prApya jyeShThAnukramaM ekaikashaH sarvve bahiragachChan tato yIshurekAkI tayakttobhavat madhyasthAne daNDAyamAnA sA yoShA cha sthitA|
10 ཏཏྤཤྩཱད྄ ཡཱིཤུརུཏྠཱཡ ཏཱཾ ཝནིཏཱཾ ཝིནཱ ཀམཔྱཔརཾ ན ཝིལོཀྱ པྲྀཥྚཝཱན྄ ཧེ ཝཱམེ ཏཝཱཔཝཱདཀཱཿ ཀུཏྲ? ཀོཔི ཏྭཱཾ ཀིཾ ན དཎྜཡཏི?
tatpashchAd yIshurutthAya tAM vanitAM vinA kamapyaparaM na vilokya pR^iShTavAn he vAme tavApavAdakAH kutra? kopi tvAM kiM na daNDayati?
11 སཱཝདཏ྄ ཧེ མཧེཙྪ ཀོཔི ན ཏདཱ ཡཱིཤུརཝོཙཏ྄ ནཱཧམཔི དཎྜཡཱམི ཡཱཧི པུནཿ པཱཔཾ མཱཀཱརྵཱིཿ།
sAvadat he mahechCha kopi na tadA yIshuravochat nAhamapi daNDayAmi yAhi punaH pApaM mAkArShIH|
12 ཏཏོ ཡཱིཤུཿ པུནརཔི ལོཀེབྷྱ ཨིཏྠཾ ཀཐཡིཏུམ྄ ཨཱརབྷཏ ཛགཏོཧཾ ཛྱོཏིཿསྭརཱུཔོ ཡཿ ཀཤྩིན྄ མཏྤཤྩཱད གཙྪཏི ས ཏིམིརེ ན བྷྲམིཏྭཱ ཛཱིཝནརཱུཔཱཾ དཱིཔྟིཾ པྲཱཔྶྱཏི།
tato yIshuH punarapi lokebhya itthaM kathayitum Arabhata jagatohaM jyotiHsvarUpo yaH kashchin matpashchAda gachChati sa timire na bhramitvA jIvanarUpAM dIptiM prApsyati|
13 ཏཏཿ ཕིརཱུཤིནོ྅ཝཱདིཥུསྟྭཾ སྭཱརྠེ སྭཡཾ སཱཀྵྱཾ དདཱསི ཏསྨཱཏ྄ ཏཝ སཱཀྵྱཾ གྲཱཧྱཾ ན བྷཝཏི།
tataH phirUshino. avAdiShustvaM svArthe svayaM sAkShyaM dadAsi tasmAt tava sAkShyaM grAhyaM na bhavati|
14 ཏདཱ ཡཱིཤུཿ པྲཏྱུདིཏཝཱན྄ ཡདྱཔི སྭཱརྠེ྅ཧཾ སྭཡཾ སཱཀྵྱཾ དདཱམི ཏཐཱཔི མཏ྄ སཱཀྵྱཾ གྲཱཧྱཾ ཡསྨཱད྄ ཨཧཾ ཀུཏ ཨཱགཏོསྨི ཀྭ ཡཱམི ཙ ཏདཧཾ ཛཱནཱམི ཀིནྟུ ཀུཏ ཨཱགཏོསྨི ཀུཏྲ གཙྪཱམི ཙ ཏད྄ ཡཱུཡཾ ན ཛཱནཱིཐ།
tadA yIshuH pratyuditavAn yadyapi svArthe. ahaM svayaM sAkShyaM dadAmi tathApi mat sAkShyaM grAhyaM yasmAd ahaM kuta Agatosmi kva yAmi cha tadahaM jAnAmi kintu kuta Agatosmi kutra gachChAmi cha tad yUyaM na jAnItha|
15 ཡཱུཡཾ ལཽཀིཀཾ ཝིཙཱརཡཐ ནཱཧཾ ཀིམཔི ཝིཙཱརཡཱམི།
yUyaM laukikaM vichArayatha nAhaM kimapi vichArayAmi|
16 ཀིནྟུ ཡདི ཝིཙཱརཡཱམི ཏརྷི མམ ཝིཙཱརོ གྲཧཱིཏཝྱོ ཡཏོཧམ྄ ཨེཀཱཀཱི ནཱསྨི པྲེརཡིཏཱ པིཏཱ མཡཱ སཧ ཝིདྱཏེ།
kintu yadi vichArayAmi tarhi mama vichAro grahItavyo yatoham ekAkI nAsmi prerayitA pitA mayA saha vidyate|
17 དྭཡོ རྫནཡོཿ སཱཀྵྱཾ གྲཧཎཱིཡཾ བྷཝཏཱིཏི ཡུཥྨཱཀཾ ཝྱཝསྠཱགྲནྠེ ལིཁིཏམསྟི།
dvayo rjanayoH sAkShyaM grahaNIyaM bhavatIti yuShmAkaM vyavasthAgranthe likhitamasti|
18 ཨཧཾ སྭཱརྠེ སྭཡཾ སཱཀྵིཏྭཾ དདཱམི ཡཤྩ མམ ཏཱཏོ མཱཾ པྲེརིཏཝཱན྄ སོཔི མདརྠེ སཱཀྵྱཾ དདཱཏི།
ahaM svArthe svayaM sAkShitvaM dadAmi yashcha mama tAto mAM preritavAn sopi madarthe sAkShyaM dadAti|
19 ཏདཱ ཏེ྅པྲྀཙྪན྄ ཏཝ ཏཱཏཿ ཀུཏྲ? ཏཏོ ཡཱིཤུཿ པྲཏྱཝཱདཱིད྄ ཡཱུཡཾ མཱཾ ན ཛཱནཱིཐ མཏྤིཏརཉྩ ན ཛཱནཱིཐ ཡདི མཱམ྄ ཨཀྵཱསྱཏ ཏརྷི མམ ཏཱཏམཔྱཀྵཱསྱཏ།
tadA te. apR^ichChan tava tAtaH kutra? tato yIshuH pratyavAdId yUyaM mAM na jAnItha matpitara ncha na jAnItha yadi mAm akShAsyata tarhi mama tAtamapyakShAsyata|
20 ཡཱིཤུ རྨནྡིར ཨུཔདིཤྱ བྷཎྜཱགཱརེ ཀཐཱ ཨེཏཱ ཨཀཐཡཏ྄ ཏཐཱཔི ཏཾ པྲཏི ཀོཔི ཀརཾ ནོདཏོལཡཏ྄།
yIshu rmandira upadishya bhaNDAgAre kathA etA akathayat tathApi taM prati kopi karaM nodatolayat|
21 ཏཏཿ པརཾ ཡཱིཤུཿ པུནརུདིཏཝཱན྄ ཨདྷུནཱཧཾ གཙྪཱམི ཡཱུཡཾ མཱཾ གཝེཥཡིཥྱཐ ཀིནྟུ ནིཛཻཿ པཱཔཻ རྨརིཥྱཐ ཡཏ྄ སྠཱནམ྄ ཨཧཾ ཡཱསྱཱམི ཏཏ྄ སྠཱནམ྄ ཡཱུཡཾ ཡཱཏུཾ ན ཤཀྵྱཐ།
tataH paraM yIshuH punaruditavAn adhunAhaM gachChAmi yUyaM mAM gaveShayiShyatha kintu nijaiH pApai rmariShyatha yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na shakShyatha|
22 ཏདཱ ཡིཧཱུདཱིཡཱཿ པྲཱཝོཙན྄ ཀིམཡམ྄ ཨཱཏྨགྷཱཏཾ ཀརིཥྱཏི? ཡཏོ ཡཏ྄ སྠཱནམ྄ ཨཧཾ ཡཱསྱཱམི ཏཏ྄ སྠཱནམ྄ ཡཱུཡཾ ཡཱཏུཾ ན ཤཀྵྱཐ ཨིཏི ཝཱཀྱཾ བྲཝཱིཏི།
tadA yihUdIyAH prAvochan kimayam AtmaghAtaM kariShyati? yato yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na shakShyatha iti vAkyaM bravIti|
23 ཏཏོ ཡཱིཤུསྟེབྷྱཿ ཀཐིཏཝཱན྄ ཡཱུཡམ྄ ཨདྷཿསྠཱནཱིཡཱ ལོཀཱ ཨཧམ྄ ཨཱུརྡྭྭསྠཱནཱིཡཿ ཡཱུཡམ྄ ཨེཏཛྫགཏྶམྦནྡྷཱིཡཱ ཨཧམ྄ ཨེཏཛྫགཏྶམྦནྡྷཱིཡོ ན།
tato yIshustebhyaH kathitavAn yUyam adhaHsthAnIyA lokA aham UrdvvasthAnIyaH yUyam etajjagatsambandhIyA aham etajjagatsambandhIyo na|
24 ཏསྨཱཏ྄ ཀཐིཏཝཱན྄ ཡཱུཡཾ ནིཛཻཿ པཱཔཻ རྨརིཥྱཐ ཡཏོཧཾ ས པུམཱན྄ ཨིཏི ཡདི ན ཝིཤྭསིཐ ཏརྷི ནིཛཻཿ པཱཔཻ རྨརིཥྱཐ།
tasmAt kathitavAn yUyaM nijaiH pApai rmariShyatha yatohaM sa pumAn iti yadi na vishvasitha tarhi nijaiH pApai rmariShyatha|
25 ཏདཱ ཏེ ྅པྲྀཙྪན྄ ཀསྟྭཾ? ཏཏོ ཡཱིཤུཿ ཀཐིཏཝཱན྄ ཡུཥྨཱཀཾ སནྣིདྷཽ ཡསྱ པྲསྟཱཝམ྄ ཨཱ པྲཐམཱཏ྄ ཀརོམི སཨེཝ པུརུཥོཧཾ།
tadA te. apR^ichChan kastvaM? tato yIshuH kathitavAn yuShmAkaM sannidhau yasya prastAvam A prathamAt karomi saeva puruShohaM|
26 ཡུཥྨཱསུ མཡཱ བཧུཝཱཀྱཾ ཝཀྟྟཝྱཾ ཝིཙཱརཡིཏཝྱཉྩ ཀིནྟུ མཏྤྲེརཡིཏཱ སཏྱཝཱདཱི ཏསྱ སམཱིཔེ ཡདཧཾ ཤྲུཏཝཱན྄ ཏདེཝ ཛགཏེ ཀཐཡཱམི།
yuShmAsu mayA bahuvAkyaM vakttavyaM vichArayitavya ncha kintu matprerayitA satyavAdI tasya samIpe yadahaM shrutavAn tadeva jagate kathayAmi|
27 ཀིནྟུ ས ཛནཀེ ཝཱཀྱམིདཾ པྲོཀྟྟཝཱན྄ ཨིཏི ཏེ ནཱབུདྷྱནྟ།
kintu sa janake vAkyamidaM prokttavAn iti te nAbudhyanta|
28 ཏཏོ ཡཱིཤུརཀཐཡད྄ ཡདཱ མནུཥྱཔུཏྲམ྄ ཨཱུརྡྭྭ ཨུཏྠཱཔཡིཥྱཐ ཏདཱཧཾ ས པུམཱན྄ ཀེཝལཿ སྭཡཾ ཀིམཔི ཀརྨྨ ན ཀརོམི ཀིནྟུ ཏཱཏོ ཡཐཱ ཤིཀྵཡཏི ཏདནུསཱརེཎ ཝཱཀྱམིདཾ ཝདཱམཱིཏི ཙ ཡཱུཡཾ ཛྙཱཏུཾ ཤཀྵྱཐ།
tato yIshurakathayad yadA manuShyaputram Urdvva utthApayiShyatha tadAhaM sa pumAn kevalaH svayaM kimapi karmma na karomi kintu tAto yathA shikShayati tadanusAreNa vAkyamidaM vadAmIti cha yUyaM j nAtuM shakShyatha|
29 མཏྤྲེརཡིཏཱ པིཏཱ མཱམ྄ ཨེཀཱཀིནཾ ན ཏྱཛཏི ས མཡཱ སཱརྡྡྷཾ ཏིཥྛཏི ཡཏོཧཾ ཏདབྷིམཏཾ ཀརྨྨ སདཱ ཀརོམི།
matprerayitA pitA mAm ekAkinaM na tyajati sa mayA sArddhaM tiShThati yatohaM tadabhimataM karmma sadA karomi|
30 ཏདཱ ཏསྱཻཏཱནི ཝཱཀྱཱནི ཤྲུཏྭཱ བཧུཝསྟཱསྨིན྄ ཝྱཤྭསན྄།
tadA tasyaitAni vAkyAni shrutvA bahuvastAsmin vyashvasan|
31 ཡེ ཡིཧཱུདཱིཡཱ ཝྱཤྭསན྄ ཡཱིཤུསྟེབྷྱོ྅ཀཐཡཏ྄
ye yihUdIyA vyashvasan yIshustebhyo. akathayat
32 མམ ཝཱཀྱེ ཡདི ཡཱུཡམ྄ ཨཱསྠཱཾ ཀུརུཐ ཏརྷི མམ ཤིཥྱཱ བྷཱུཏྭཱ སཏྱཏྭཾ ཛྙཱསྱཐ ཏཏཿ སཏྱཏཡཱ ཡུཥྨཱཀཾ མོཀྵོ བྷཝིཥྱཏི།
mama vAkye yadi yUyam AsthAM kurutha tarhi mama shiShyA bhUtvA satyatvaM j nAsyatha tataH satyatayA yuShmAkaM mokSho bhaviShyati|
33 ཏདཱ ཏེ པྲཏྱཝཱདིཥུཿ ཝཡམ྄ ཨིབྲཱཧཱིམོ ཝཾཤཿ ཀདཱཔི ཀསྱཱཔི དཱསཱ ན ཛཱཏཱསྟརྷི ཡུཥྨཱཀཾ མུཀྟྟི རྦྷཝིཥྱཏཱིཏི ཝཱཀྱཾ ཀཐཾ བྲཝཱིཥི?
tadA te pratyavAdiShuH vayam ibrAhImo vaMshaH kadApi kasyApi dAsA na jAtAstarhi yuShmAkaM muktti rbhaviShyatIti vAkyaM kathaM bravIShi?
34 ཏདཱ ཡཱིཤུཿ པྲཏྱཝདད྄ ཡུཥྨཱནཧཾ ཡཐཱརྠཏརཾ ཝདཱམི ཡཿ པཱཔཾ ཀརོཏི ས པཱཔསྱ དཱསཿ།
tadA yIshuH pratyavadad yuShmAnahaM yathArthataraM vadAmi yaH pApaM karoti sa pApasya dAsaH|
35 དཱསཤྩ ནིརནྟརཾ ནིཝེཤནེ ན ཏིཥྛཏི ཀིནྟུ པུཏྲོ ནིརནྟརཾ ཏིཥྛཏི། (aiōn )
dAsashcha nirantaraM niveshane na tiShThati kintu putro nirantaraM tiShThati| (aiōn )
36 ཨཏཿ པུཏྲོ ཡདི ཡུཥྨཱན྄ མོཙཡཏི ཏརྷི ནིཏཱནྟམེཝ མུཀྟྟཱ བྷཝིཥྱཐ།
ataH putro yadi yuShmAn mochayati tarhi nitAntameva mukttA bhaviShyatha|
37 ཡུཡམ྄ ཨིབྲཱཧཱིམོ ཝཾཤ ཨིཏྱཧཾ ཛཱནཱམི ཀིནྟུ མམ ཀཐཱ ཡུཥྨཱཀམ྄ ཨནྟཿཀརཎེཥུ སྠཱནཾ ན པྲཱཔྣུཝནྟི ཏསྨཱདྡྷེཏོ རྨཱཾ ཧནྟུམ྄ ཨཱིཧདྷྭེ།
yuyam ibrAhImo vaMsha ityahaM jAnAmi kintu mama kathA yuShmAkam antaHkaraNeShu sthAnaM na prApnuvanti tasmAddheto rmAM hantum Ihadhve|
38 ཨཧཾ སྭཔིཏུཿ སམཱིཔེ ཡདཔཤྱཾ ཏདེཝ ཀཐཡཱམི ཏཐཱ ཡཱུཡམཔི སྭཔིཏུཿ སམཱིཔེ ཡདཔཤྱཏ ཏདེཝ ཀུརུདྷྭེ།
ahaM svapituH samIpe yadapashyaM tadeva kathayAmi tathA yUyamapi svapituH samIpe yadapashyata tadeva kurudhve|
39 ཏདཱ ཏེ པྲཏྱཝོཙན྄ ཨིབྲཱཧཱིམ྄ ཨསྨཱཀཾ པིཏཱ ཏཏོ ཡཱིཤུརཀཐཡད྄ ཡདི ཡཱུཡམ྄ ཨིབྲཱཧཱིམཿ སནྟཱནཱ ཨབྷཝིཥྱཏ ཏརྷི ཨིབྲཱཧཱིམ ཨཱཙཱརཎཝད྄ ཨཱཙརིཥྱཏ།
tadA te pratyavochan ibrAhIm asmAkaM pitA tato yIshurakathayad yadi yUyam ibrAhImaH santAnA abhaviShyata tarhi ibrAhIma AchAraNavad AchariShyata|
40 ཨཱིཤྭརསྱ མུཁཱཏ྄ སཏྱཾ ཝཱཀྱཾ ཤྲུཏྭཱ ཡུཥྨཱན྄ ཛྙཱཔཡཱམི ཡོཧཾ ཏཾ མཱཾ ཧནྟུཾ ཙེཥྚདྷྭེ ཨིབྲཱཧཱིམ྄ ཨེཏཱདྲྀཤཾ ཀརྨྨ ན ཙཀཱར།
Ishvarasya mukhAt satyaM vAkyaM shrutvA yuShmAn j nApayAmi yohaM taM mAM hantuM cheShTadhve ibrAhIm etAdR^ishaM karmma na chakAra|
41 ཡཱུཡཾ སྭསྭཔིཏུཿ ཀརྨྨཱཎི ཀུརུཐ ཏདཱ ཏཻརུཀྟྟཾ ན ཝཡཾ ཛཱརཛཱཏཱ ཨསྨཱཀམ྄ ཨེཀཨེཝ པིཏཱསྟི ས ཨེཝེཤྭརཿ
yUyaM svasvapituH karmmANi kurutha tadA tairukttaM na vayaM jArajAtA asmAkam ekaeva pitAsti sa eveshvaraH
42 ཏཏོ ཡཱིཤུནཱ ཀཐིཏམ྄ ཨཱིཤྭརོ ཡདི ཡུཥྨཱཀཾ ཏཱཏོབྷཝིཥྱཏ྄ ཏརྷི ཡཱུཡཾ མཡི པྲེམཱཀརིཥྱཏ ཡཏོཧམ྄ ཨཱིཤྭརཱནྣིརྒཏྱཱགཏོསྨི སྭཏོ ནཱགཏོཧཾ ས མཱཾ པྲཱཧིཎོཏ྄།
tato yIshunA kathitam Ishvaro yadi yuShmAkaM tAtobhaviShyat tarhi yUyaM mayi premAkariShyata yatoham IshvarAnnirgatyAgatosmi svato nAgatohaM sa mAM prAhiNot|
43 ཡཱུཡཾ མམ ཝཱཀྱམིདཾ ན བུདྷྱདྷྭེ ཀུཏཿ? ཡཏོ ཡཱུཡཾ མམོཔདེཤཾ སོཌྷུཾ ན ཤཀྣུཐ།
yUyaM mama vAkyamidaM na budhyadhve kutaH? yato yUyaM mamopadeshaM soDhuM na shaknutha|
44 ཡཱུཡཾ ཤཻཏཱན྄ པིཏུཿ སནྟཱནཱ ཨེཏསྨཱད྄ ཡུཥྨཱཀཾ པིཏུརབྷིལཱཥཾ པཱུརཡཐ ས ཨཱ པྲཐམཱཏ྄ ནརགྷཱཏཱི ཏདནྟཿ སཏྱཏྭསྱ ལེཤོཔི ནཱསྟི ཀཱརཎཱདཏཿ ས སཏྱཏཱཡཱཾ ནཱཏིཥྛཏ྄ ས ཡདཱ མྲྀཥཱ ཀཐཡཏི ཏདཱ ནིཛསྭབྷཱཝཱནུསཱརེཎཻཝ ཀཐཡཏི ཡཏོ ས མྲྀཥཱབྷཱཥཱི མྲྀཥོཏྤཱདཀཤྩ།
yUyaM shaitAn pituH santAnA etasmAd yuShmAkaM piturabhilAShaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya leshopi nAsti kAraNAdataH sa satyatAyAM nAtiShThat sa yadA mR^iShA kathayati tadA nijasvabhAvAnusAreNaiva kathayati yato sa mR^iShAbhAShI mR^iShotpAdakashcha|
45 ཨཧཾ ཏཐྱཝཱཀྱཾ ཝདཱམི ཀཱརཎཱདསྨཱད྄ ཡཱུཡཾ མཱཾ ན པྲཏཱིཐ།
ahaM tathyavAkyaM vadAmi kAraNAdasmAd yUyaM mAM na pratItha|
46 མཡི པཱཔམསྟཱིཏི པྲམཱཎཾ ཡུཥྨཱཀཾ ཀོ དཱཏུཾ ཤཀྣོཏི? ཡདྱཧཾ ཏཐྱཝཱཀྱཾ ཝདཱམི ཏརྷི ཀུཏོ མཱཾ ན པྲཏིཐ?
mayi pApamastIti pramANaM yuShmAkaM ko dAtuM shaknoti? yadyahaM tathyavAkyaM vadAmi tarhi kuto mAM na pratitha?
47 ཡཿ ཀཤྩན ཨཱིཤྭརཱིཡོ ལོཀཿ ས ཨཱིཤྭརཱིཡཀཐཱཡཱཾ མནོ ནིདྷཏྟེ ཡཱུཡམ྄ ཨཱིཤྭརཱིཡལོཀཱ ན བྷཝཐ ཏནྣིདཱནཱཏ྄ ཏཏྲ ན མནཱཾསི ནིདྷདྭེ།
yaH kashchana IshvarIyo lokaH sa IshvarIyakathAyAM mano nidhatte yUyam IshvarIyalokA na bhavatha tannidAnAt tatra na manAMsi nidhadve|
48 ཏདཱ ཡིཧཱུདཱིཡཱཿ པྲཏྱཝཱདིཥུཿ ཏྭམེཀཿ ཤོམིརོཎཱིཡོ བྷཱུཏགྲསྟཤྩ ཝཡཾ ཀིམིདཾ བྷདྲཾ ནཱཝཱདིཥྨ?
tadA yihUdIyAH pratyavAdiShuH tvamekaH shomiroNIyo bhUtagrastashcha vayaM kimidaM bhadraM nAvAdiShma?
49 ཏཏོ ཡཱིཤུཿ པྲཏྱཝཱདཱིཏ྄ ནཱཧཾ བྷཱུཏགྲསྟཿ ཀིནྟུ ནིཛཏཱཏཾ སམྨནྱེ ཏསྨཱད྄ ཡཱུཡཾ མཱམ྄ ཨཔམནྱདྷྭེ།
tato yIshuH pratyavAdIt nAhaM bhUtagrastaH kintu nijatAtaM sammanye tasmAd yUyaM mAm apamanyadhve|
50 ཨཧཾ སྭསུཁྱཱཏིཾ ན ཙེཥྚེ ཀིནྟུ ཙེཥྚིཏཱ ཝིཙཱརཡིཏཱ ཙཱཔར ཨེཀ ཨཱསྟེ།
ahaM svasukhyAtiM na cheShTe kintu cheShTitA vichArayitA chApara eka Aste|
51 ཨཧཾ ཡུཥྨབྷྱམ྄ ཨཏཱིཝ ཡཐཱརྠཾ ཀཐཡཱམི ཡོ ནརོ མདཱིཡཾ ཝཱཙཾ མནྱཏེ ས ཀདཱཙན ནིདྷནཾ ན དྲཀྵྱཏི། (aiōn )
ahaM yuShmabhyam atIva yathArthaM kathayAmi yo naro madIyaM vAchaM manyate sa kadAchana nidhanaM na drakShyati| (aiōn )
52 ཡིཧཱུདཱིཡཱསྟམཝདན྄ ཏྭཾ བྷཱུཏགྲསྟ ཨིཏཱིདཱནཱིམ྄ ཨཝཻཥྨ། ཨིབྲཱཧཱིམ྄ བྷཝིཥྱདྭཱདིནཉྩ སཪྻྭེ མྲྀཏཱཿ ཀིནྟུ ཏྭཾ བྷཱཥསེ ཡོ ནརོ མམ བྷཱརཏཱིཾ གྲྀཧླཱཏི ས ཛཱཏུ ནིདྷཱནཱསྭཱདཾ ན ལཔྶྱཏེ། (aiōn )
yihUdIyAstamavadan tvaM bhUtagrasta itIdAnIm avaiShma| ibrAhIm bhaviShyadvAdina ncha sarvve mR^itAH kintu tvaM bhAShase yo naro mama bhAratIM gR^ihlAti sa jAtu nidhAnAsvAdaM na lapsyate| (aiōn )
53 ཏརྷི ཏྭཾ ཀིམ྄ ཨསྨཱཀཾ པཱུཪྻྭཔུརུཥཱད྄ ཨིབྲཱཧཱིམོཔི མཧཱན྄? ཡསྨཱཏ྄ སོཔི མྲྀཏཿ བྷཝིཥྱདྭཱདིནོཔི མྲྀཏཱཿ ཏྭཾ སྭཾ ཀཾ པུམཱཾསཾ མནུཥེ?
tarhi tvaM kim asmAkaM pUrvvapuruShAd ibrAhImopi mahAn? yasmAt sopi mR^itaH bhaviShyadvAdinopi mR^itAH tvaM svaM kaM pumAMsaM manuShe?
54 ཡཱིཤུཿ པྲཏྱཝོཙད྄ ཡདྱཧཾ སྭཾ སྭཡཾ སམྨནྱེ ཏརྷི མམ ཏཏ྄ སམྨནནཾ ཀིམཔི ན ཀིནྟུ མམ ཏཱཏོ ཡཾ ཡཱུཡཾ སྭཱིཡམ྄ ཨཱིཤྭརཾ བྷཱཥདྷྭེ སཨེཝ མཱཾ སམྨནུཏེ།
yIshuH pratyavochad yadyahaM svaM svayaM sammanye tarhi mama tat sammananaM kimapi na kintu mama tAto yaM yUyaM svIyam IshvaraM bhAShadhve saeva mAM sammanute|
55 ཡཱུཡཾ ཏཾ ནཱཝགཙྪཐ ཀིནྟྭཧཾ ཏམཝགཙྪཱམི ཏཾ ནཱཝགཙྪཱམཱིཏི ཝཱཀྱཾ ཡདི ཝདཱམི ཏརྷི ཡཱུཡམིཝ མྲྀཥཱབྷཱཥཱི བྷཝཱམི ཀིནྟྭཧཾ ཏམཝགཙྪཱམི ཏདཱཀྵཱམཔི གྲྀཧླཱམི།
yUyaM taM nAvagachChatha kintvahaM tamavagachChAmi taM nAvagachChAmIti vAkyaM yadi vadAmi tarhi yUyamiva mR^iShAbhAShI bhavAmi kintvahaM tamavagachChAmi tadAkShAmapi gR^ihlAmi|
56 ཡུཥྨཱཀཾ པཱུཪྻྭཔུརུཥ ཨིབྲཱཧཱིམ྄ མམ སམཡཾ དྲཥྚུམ྄ ཨཏཱིཝཱཝཱཉྪཏ྄ ཏནྣིརཱིཀྵྱཱནནྡཙྩ།
yuShmAkaM pUrvvapuruSha ibrAhIm mama samayaM draShTum atIvAvA nChat tannirIkShyAnandachcha|
57 ཏདཱ ཡིཧཱུདཱིཡཱ ཨཔྲྀཙྪན྄ ཏཝ ཝཡཿ པཉྩཱཤདྭཏྶརཱ ན ཏྭཾ ཀིམ྄ ཨིབྲཱཧཱིམམ྄ ཨདྲཱཀྵཱིཿ?
tadA yihUdIyA apR^ichChan tava vayaH pa nchAshadvatsarA na tvaM kim ibrAhImam adrAkShIH?
58 ཡཱིཤུཿ པྲཏྱཝཱདཱིད྄ ཡུཥྨཱནཧཾ ཡཐཱརྠཏརཾ ཝདཱམི ཨིབྲཱཧཱིམོ ཛནྨནཿ པཱུཪྻྭཀཱལམཱརབྷྱཱཧཾ ཝིདྱེ།
yIshuH pratyavAdId yuShmAnahaM yathArthataraM vadAmi ibrAhImo janmanaH pUrvvakAlamArabhyAhaM vidye|
59 ཏདཱ ཏེ པཱཥཱཎཱན྄ ཨུཏྟོལྱ ཏམཱཧནྟུམ྄ ཨུདཡཙྪན྄ ཀིནྟུ ཡཱིཤུ རྒུཔྟོ མནྟིརཱད྄ བཧིརྒཏྱ ཏེཥཱཾ མདྷྱེན པྲསྠིཏཝཱན྄།
tadA te pAShANAn uttolya tamAhantum udayachChan kintu yIshu rgupto mantirAd bahirgatya teShAM madhyena prasthitavAn|