< mathiḥ 24 >

1 anantaraṁ yīśu ryadā mandirād bahi rgacchati, tadānīṁ śiṣyāstaṁ mandiranirmmāṇaṁ darśayitumāgatāḥ|
อนนฺตรํ ยีศุ รฺยทา มนฺทิราทฺ พหิ รฺคจฺฉติ, ตทานีํ ศิษฺยาสฺตํ มนฺทิรนิรฺมฺมาณํ ทรฺศยิตุมาคตา: ฯ
2 tatō yīśustānuvāca, yūyaṁ kimētāni na paśyatha? yuṣmānahaṁ satyaṁ vadāmi, ētannicayanasya pāṣāṇaikamapyanyapāṣāṇēpari na sthāsyati sarvvāṇi bhūmisāt kāriṣyantē|
ตโต ยีศุสฺตานุวาจ, ยูยํ กิเมตานิ น ปศฺยถ? ยุษฺมานหํ สตฺยํ วทามิ, เอตนฺนิจยนสฺย ปาษาไณกมปฺยนฺยปาษาเณปริ น สฺถาสฺยติ สรฺวฺวาณิ ภูมิสาตฺ การิษฺยนฺเตฯ
3 anantaraṁ tasmin jaitunaparvvatōpari samupaviṣṭē śiṣyāstasya samīpamāgatya guptaṁ papracchuḥ, ētā ghaṭanāḥ kadā bhaviṣyanti? bhavata āgamanasya yugāntasya ca kiṁ lakṣma? tadasmān vadatu| (aiōn g165)
อนนฺตรํ ตสฺมินฺ ไชตุนปรฺวฺวโตปริ สมุปวิษฺเฏ ศิษฺยาสฺตสฺย สมีปมาคตฺย คุปฺตํ ปปฺรจฺฉุ: , เอตา ฆฏนา: กทา ภวิษฺยนฺติ? ภวต อาคมนสฺย ยุคานฺตสฺย จ กึ ลกฺษฺม? ตทสฺมานฺ วทตุฯ (aiōn g165)
4 tadānīṁ yīśustānavōcat, avadhadvvaṁ, kōpi yuṣmān na bhramayēt|
ตทานีํ ยีศุสฺตานโวจตฺ, อวธทฺวฺวํ, โกปิ ยุษฺมานฺ น ภฺรมเยตฺฯ
5 bahavō mama nāma gr̥hlanta āgamiṣyanti, khrīṣṭō'hamēvēti vācaṁ vadantō bahūn bhramayiṣyanti|
พหโว มม นาม คฺฤหฺลนฺต อาคมิษฺยนฺติ, ขฺรีษฺโฏ'หเมเวติ วาจํ วทนฺโต พหูนฺ ภฺรมยิษฺยนฺติฯ
6 yūyañca saṁgrāmasya raṇasya cāḍambaraṁ śrōṣyatha, avadhadvvaṁ tēna cañcalā mā bhavata, ētānyavaśyaṁ ghaṭiṣyantē, kintu tadā yugāntō nahi|
ยูยญฺจ สํคฺรามสฺย รณสฺย จาฑมฺพรํ โศฺรษฺยถ, อวธทฺวฺวํ เตน จญฺจลา มา ภวต, เอตานฺยวศฺยํ ฆฏิษฺยนฺเต, กินฺตุ ตทา ยุคานฺโต นหิฯ
7 aparaṁ dēśasya vipakṣō dēśō rājyasya vipakṣō rājyaṁ bhaviṣyati, sthānē sthānē ca durbhikṣaṁ mahāmārī bhūkampaśca bhaviṣyanti,
อปรํ เทศสฺย วิปกฺโษ เทโศ ราชฺยสฺย วิปกฺโษ ราชฺยํ ภวิษฺยติ, สฺถาเน สฺถาเน จ ทุรฺภิกฺษํ มหามารี ภูกมฺปศฺจ ภวิษฺยนฺติ,
8 ētāni duḥkhōpakramāḥ|
เอตานิ ทุ: โขปกฺรมา: ฯ
9 tadānīṁ lōkā duḥkhaṁ bhōjayituṁ yuṣmān parakarēṣu samarpayiṣyanti haniṣyanti ca, tathā mama nāmakāraṇād yūyaṁ sarvvadēśīyamanujānāṁ samīpē ghr̥ṇārhā bhaviṣyatha|
ตทานีํ โลกา ทุ: ขํ โภชยิตุํ ยุษฺมานฺ ปรกเรษุ สมรฺปยิษฺยนฺติ หนิษฺยนฺติ จ, ตถา มม นามการณาทฺ ยูยํ สรฺวฺวเทศียมนุชานำ สมีเป ฆฺฤณารฺหา ภวิษฺยถฯ
10 bahuṣu vighnaṁ prāptavatsu parasparam r̥tīyāṁ kr̥tavatsu ca ēkō'paraṁ parakarēṣu samarpayiṣyati|
พหุษุ วิฆฺนํ ปฺราปฺตวตฺสุ ปรสฺปรมฺ ฤตียำ กฺฤตวตฺสุ จ เอโก'ปรํ ปรกเรษุ สมรฺปยิษฺยติฯ
11 tathā bahavō mr̥ṣābhaviṣyadvādina upasthāya bahūn bhramayiṣyanti|
ตถา พหโว มฺฤษาภวิษฺยทฺวาทิน อุปสฺถาย พหูนฺ ภฺรมยิษฺยนฺติฯ
12 duṣkarmmaṇāṁ bāhulyāñca bahūnāṁ prēma śītalaṁ bhaviṣyati|
ทุษฺกรฺมฺมณำ พาหุลฺยาญฺจ พหูนำ เปฺรม ศีตลํ ภวิษฺยติฯ
13 kintu yaḥ kaścit śēṣaṁ yāvad dhairyyamāśrayatē, saēva paritrāyiṣyatē|
กินฺตุ ย: กศฺจิตฺ เศษํ ยาวทฺ ไธรฺยฺยมาศฺรยเต, เสอว ปริตฺรายิษฺยเตฯ
14 aparaṁ sarvvadēśīyalōkān pratimākṣī bhavituṁ rājasya śubhasamācāraḥ sarvvajagati pracāriṣyatē, ētādr̥śi sati yugānta upasthāsyati|
อปรํ สรฺวฺวเทศียโลกานฺ ปฺรติมากฺษี ภวิตุํ ราชสฺย ศุภสมาจาร: สรฺวฺวชคติ ปฺรจาริษฺยเต, เอตาทฺฤศิ สติ ยุคานฺต อุปสฺถาสฺยติฯ
15 atō yat sarvvanāśakr̥dghr̥ṇārhaṁ vastu dāniyēlbhaviṣyadvadinā prōktaṁ tad yadā puṇyasthānē sthāpitaṁ drakṣyatha, (yaḥ paṭhati, sa budhyatāṁ)
อโต ยตฺ สรฺวฺวนาศกฺฤทฺฆฺฤณารฺหํ วสฺตุ ทานิเยลฺภวิษฺยทฺวทินา โปฺรกฺตํ ตทฺ ยทา ปุณฺยสฺถาเน สฺถาปิตํ ทฺรกฺษฺยถ, (ย: ปฐติ, ส พุธฺยตำ)
16 tadānīṁ yē yihūdīyadēśē tiṣṭhanti, tē parvvatēṣu palāyantāṁ|
ตทานีํ เย ยิหูทียเทเศ ติษฺฐนฺติ, เต ปรฺวฺวเตษุ ปลายนฺตำฯ
17 yaḥ kaścid gr̥hapr̥ṣṭhē tiṣṭhati, sa gr̥hāt kimapi vastvānētum adhē nāvarōhēt|
ย: กศฺจิทฺ คฺฤหปฺฤษฺเฐ ติษฺฐติ, ส คฺฤหาตฺ กิมปิ วสฺตฺวาเนตุมฺ อเธ นาวโรเหตฺฯ
18 yaśca kṣētrē tiṣṭhati, sōpi vastramānētuṁ parāvr̥tya na yāyāt|
ยศฺจ เกฺษเตฺร ติษฺฐติ, โสปิ วสฺตฺรมาเนตุํ ปราวฺฤตฺย น ยายาตฺฯ
19 tadānīṁ garbhiṇīstanyapāyayitrīṇāṁ durgati rbhaviṣyati|
ตทานีํ ครฺภิณีสฺตนฺยปายยิตฺรีณำ ทุรฺคติ รฺภวิษฺยติฯ
20 atō yaṣmākaṁ palāyanaṁ śītakālē viśrāmavārē vā yanna bhavēt, tadarthaṁ prārthayadhvam|
อโต ยษฺมากํ ปลายนํ ศีตกาเล วิศฺรามวาเร วา ยนฺน ภเวตฺ, ตทรฺถํ ปฺรารฺถยธฺวมฺฯ
21 ā jagadārambhād ētatkālaparyyanantaṁ yādr̥śaḥ kadāpi nābhavat na ca bhaviṣyati tādr̥śō mahāklēśastadānīm upasthāsyati|
อา ชคทารมฺภาทฺ เอตตฺกาลปรฺยฺยนนฺตํ ยาทฺฤศ: กทาปิ นาภวตฺ น จ ภวิษฺยติ ตาทฺฤโศ มหาเกฺลศสฺตทานีมฺ อุปสฺถาสฺยติฯ
22 tasya klēśasya samayō yadi hsvō na kriyēta, tarhi kasyāpi prāṇinō rakṣaṇaṁ bhavituṁ na śaknuyāt, kintu manōnītamanujānāṁ kr̥tē sa kālō hsvīkariṣyatē|
ตสฺย เกฺลศสฺย สมโย ยทิ หฺโสฺว น กฺริเยต, ตรฺหิ กสฺยาปิ ปฺราณิโน รกฺษณํ ภวิตุํ น ศกฺนุยาตฺ, กินฺตุ มโนนีตมนุชานำ กฺฤเต ส กาโล หฺสฺวีกริษฺยเตฯ
23 aparañca paśyata, khrīṣṭō'tra vidyatē, vā tatra vidyatē, tadānīṁ yadī kaścid yuṣmāna iti vākyaṁ vadati, tathāpi tat na pratīt|
อปรญฺจ ปศฺยต, ขฺรีษฺโฏ'ตฺร วิทฺยเต, วา ตตฺร วิทฺยเต, ตทานีํ ยที กศฺจิทฺ ยุษฺมาน อิติ วากฺยํ วทติ, ตถาปิ ตตฺ น ปฺรตีตฺฯ
24 yatō bhāktakhrīṣṭā bhāktabhaviṣyadvādinaśca upasthāya yāni mahanti lakṣmāṇi citrakarmmāṇi ca prakāśayiṣyanti, tai ryadi sambhavēt tarhi manōnītamānavā api bhrāmiṣyantē|
ยโต ภากฺตขฺรีษฺฏา ภากฺตภวิษฺยทฺวาทินศฺจ อุปสฺถาย ยานิ มหนฺติ ลกฺษฺมาณิ จิตฺรกรฺมฺมาณิ จ ปฺรกาศยิษฺยนฺติ, ไต รฺยทิ สมฺภเวตฺ ตรฺหิ มโนนีตมานวา อปิ ภฺรามิษฺยนฺเตฯ
25 paśyata, ghaṭanātaḥ pūrvvaṁ yuṣmān vārttām avādiṣam|
ปศฺยต, ฆฏนาต: ปูรฺวฺวํ ยุษฺมานฺ วารฺตฺตามฺ อวาทิษมฺฯ
26 ataḥ paśyata, sa prāntarē vidyata iti vākyē kēnacit kathitēpi bahi rmā gacchata, vā paśyata, sōntaḥpurē vidyatē, ētadvākya uktēpi mā pratīta|
อต: ปศฺยต, ส ปฺรานฺตเร วิทฺยต อิติ วาเกฺย เกนจิตฺ กถิเตปิ พหิ รฺมา คจฺฉต, วา ปศฺยต, โสนฺต: ปุเร วิทฺยเต, เอตทฺวากฺย อุกฺเตปิ มา ปฺรตีตฯ
27 yatō yathā vidyut pūrvvadiśō nirgatya paścimadiśaṁ yāvat prakāśatē, tathā mānuṣaputrasyāpyāgamanaṁ bhaviṣyati|
ยโต ยถา วิทฺยุตฺ ปูรฺวฺวทิโศ นิรฺคตฺย ปศฺจิมทิศํ ยาวตฺ ปฺรกาศเต, ตถา มานุษปุตฺรสฺยาปฺยาคมนํ ภวิษฺยติฯ
28 yatra śavastiṣṭhati, tatrēva gr̥dhrā milanti|
ยตฺร ศวสฺติษฺฐติ, ตเตฺรว คฺฤธฺรา มิลนฺติฯ
29 aparaṁ tasya klēśasamayasyāvyavahitaparatra sūryyasya tējō lōpsyatē, candramā jyōsnāṁ na kariṣyati, nabhasō nakṣatrāṇi patiṣyanti, gagaṇīyā grahāśca vicaliṣyanti|
อปรํ ตสฺย เกฺลศสมยสฺยาวฺยวหิตปรตฺร สูรฺยฺยสฺย เตโช โลปฺสฺยเต, จนฺทฺรมา โชฺยสฺนำ น กริษฺยติ, นภโส นกฺษตฺราณิ ปติษฺยนฺติ, คคณียา คฺรหาศฺจ วิจลิษฺยนฺติฯ
30 tadānīm ākāśamadhyē manujasutasya lakṣma darśiṣyatē, tatō nijaparākramēṇa mahātējasā ca mēghārūḍhaṁ manujasutaṁ nabhasāgacchantaṁ vilōkya pr̥thivyāḥ sarvvavaṁśīyā vilapiṣyanti|
ตทานีมฺ อากาศมเธฺย มนุชสุตสฺย ลกฺษฺม ทรฺศิษฺยเต, ตโต นิชปรากฺรเมณ มหาเตชสา จ เมฆารูฒํ มนุชสุตํ นภสาคจฺฉนฺตํ วิโลกฺย ปฺฤถิวฺยา: สรฺวฺววํศียา วิลปิษฺยนฺติฯ
31 tadānīṁ sa mahāśabdāyamānatūryyā vādakān nijadūtān prahēṣyati, tē vyōmna ēkasīmātō'parasīmāṁ yāvat caturdiśastasya manōnītajanān ānīya mēlayiṣyanti|
ตทานีํ ส มหาศพฺทายมานตูรฺยฺยา วาทกานฺ นิชทูตานฺ ปฺรเหษฺยติ, เต โวฺยมฺน เอกสีมาโต'ปรสีมำ ยาวตฺ จตุรฺทิศสฺตสฺย มโนนีตชนานฺ อานีย เมลยิษฺยนฺติฯ
32 uḍumbarapādapasya dr̥ṣṭāntaṁ śikṣadhvaṁ; yadā tasya navīnāḥ śākhā jāyantē, pallavādiśca nirgacchati, tadā nidāghakālaḥ savidhō bhavatīti yūyaṁ jānītha;
อุฑุมฺพรปาทปสฺย ทฺฤษฺฏานฺตํ ศิกฺษธฺวํ; ยทา ตสฺย นวีนา: ศาขา ชายนฺเต, ปลฺลวาทิศฺจ นิรฺคจฺฉติ, ตทา นิทาฆกาล: สวิโธ ภวตีติ ยูยํ ชานีถ;
33 tadvad ētā ghaṭanā dr̥ṣṭvā sa samayō dvāra upāsthād iti jānīta|
ตทฺวทฺ เอตา ฆฏนา ทฺฤษฺฏฺวา ส สมโย ทฺวาร อุปาสฺถาทฺ อิติ ชานีตฯ
34 yuṣmānahaṁ tathyaṁ vadāmi, idānīntanajanānāṁ gamanāt pūrvvamēva tāni sarvvāṇi ghaṭiṣyantē|
ยุษฺมานหํ ตถฺยํ วทามิ, อิทานีนฺตนชนานำ คมนาตฺ ปูรฺวฺวเมว ตานิ สรฺวฺวาณิ ฆฏิษฺยนฺเตฯ
35 nabhōmēdinyō rluptayōrapi mama vāk kadāpi na lōpsyatē|
นโภเมทิโนฺย รฺลุปฺตโยรปิ มม วากฺ กทาปิ น โลปฺสฺยเตฯ
36 aparaṁ mama tātaṁ vinā mānuṣaḥ svargasthō dūtō vā kōpi taddinaṁ taddaṇḍañca na jñāpayati|
อปรํ มม ตาตํ วินา มานุษ: สฺวรฺคโสฺถ ทูโต วา โกปิ ตทฺทินํ ตทฺทณฺฑญฺจ น ชฺญาปยติฯ
37 aparaṁ nōhē vidyamānē yādr̥śamabhavat tādr̥śaṁ manujasutasyāgamanakālēpi bhaviṣyati|
อปรํ โนเห วิทฺยมาเน ยาทฺฤศมภวตฺ ตาทฺฤศํ มนุชสุตสฺยาคมนกาเลปิ ภวิษฺยติฯ
38 phalatō jalāplāvanāt pūrvvaṁ yaddinaṁ yāvat nōhaḥ pōtaṁ nārōhat, tāvatkālaṁ yathā manuṣyā bhōjanē pānē vivahanē vivāhanē ca pravr̥ttā āsan;
ผลโต ชลาปฺลาวนาตฺ ปูรฺวฺวํ ยทฺทินํ ยาวตฺ โนห: โปตํ นาโรหตฺ, ตาวตฺกาลํ ยถา มนุษฺยา โภชเน ปาเน วิวหเน วิวาหเน จ ปฺรวฺฤตฺตา อาสนฺ;
39 aparam āplāvitōyamāgatya yāvat sakalamanujān plāvayitvā nānayat, tāvat tē yathā na vidāmāsuḥ, tathā manujasutāgamanēpi bhaviṣyati|
อปรมฺ อาปฺลาวิโตยมาคตฺย ยาวตฺ สกลมนุชานฺ ปฺลาวยิตฺวา นานยตฺ, ตาวตฺ เต ยถา น วิทามาสุ: , ตถา มนุชสุตาคมเนปิ ภวิษฺยติฯ
40 tadā kṣētrasthitayōrdvayōrēkō dhāriṣyatē, aparastyājiṣyatē|
ตทา เกฺษตฺรสฺถิตโยรฺทฺวโยเรโก ธาริษฺยเต, อปรสฺตฺยาชิษฺยเตฯ
41 tathā pēṣaṇyā piṁṣatyōrubhayō ryōṣitōrēkā dhāriṣyatē'parā tyājiṣyatē|
ตถา เปษณฺยา ปึษโตฺยรุภโย โรฺยษิโตเรกา ธาริษฺยเต'ปรา ตฺยาชิษฺยเตฯ
42 yuṣmākaṁ prabhuḥ kasmin daṇḍa āgamiṣyati, tad yuṣmābhi rnāvagamyatē, tasmāt jāgrataḥ santastiṣṭhata|
ยุษฺมากํ ปฺรภุ: กสฺมินฺ ทณฺฑ อาคมิษฺยติ, ตทฺ ยุษฺมาภิ รฺนาวคมฺยเต, ตสฺมาตฺ ชาคฺรต: สนฺตสฺติษฺฐตฯ
43 kutra yāmē stēna āgamiṣyatīti cēd gr̥hasthō jñātum aśakṣyat, tarhi jāgaritvā taṁ sandhiṁ karttitum avārayiṣyat tad jānīta|
กุตฺร ยาเม เสฺตน อาคมิษฺยตีติ เจทฺ คฺฤหโสฺถ ชฺญาตุมฺ อศกฺษฺยตฺ, ตรฺหิ ชาคริตฺวา ตํ สนฺธึ กรฺตฺติตุมฺ อวารยิษฺยตฺ ตทฺ ชานีตฯ
44 yuṣmābhiravadhīyatāṁ, yatō yuṣmābhi ryatra na budhyatē, tatraiva daṇḍē manujasuta āyāsyati|
ยุษฺมาภิรวธียตำ, ยโต ยุษฺมาภิ รฺยตฺร น พุธฺยเต, ตไตฺรว ทณฺเฑ มนุชสุต อายาสฺยติฯ
45 prabhu rnijaparivārān yathākālaṁ bhōjayituṁ yaṁ dāsam adhyakṣīkr̥tya sthāpayati, tādr̥śō viśvāsyō dhīmān dāsaḥ kaḥ?
ปฺรภุ รฺนิชปริวารานฺ ยถากาลํ โภชยิตุํ ยํ ทาสมฺ อธฺยกฺษีกฺฤตฺย สฺถาปยติ, ตาทฺฤโศ วิศฺวาโสฺย ธีมานฺ ทาส: ก:?
46 prabhurāgatya yaṁ dāsaṁ tathācarantaṁ vīkṣatē, saēva dhanyaḥ|
ปฺรภุราคตฺย ยํ ทาสํ ตถาจรนฺตํ วีกฺษเต, เสอว ธนฺย: ฯ
47 yuṣmānahaṁ satyaṁ vadāmi, sa taṁ nijasarvvasvasyādhipaṁ kariṣyati|
ยุษฺมานหํ สตฺยํ วทามิ, ส ตํ นิชสรฺวฺวสฺวสฺยาธิปํ กริษฺยติฯ
48 kintu prabhurāgantuṁ vilambata iti manasi cintayitvā yō duṣṭō dāsō
กินฺตุ ปฺรภุราคนฺตุํ วิลมฺพต อิติ มนสิ จินฺตยิตฺวา โย ทุษฺโฏ ทาโส
49 'paradāsān praharttuṁ mattānāṁ saṅgē bhōktuṁ pātuñca pravarttatē,
'ปรทาสานฺ ปฺรหรฺตฺตุํ มตฺตานำ สงฺเค โภกฺตุํ ปาตุญฺจ ปฺรวรฺตฺตเต,
50 sa dāsō yadā nāpēkṣatē, yañca daṇḍaṁ na jānāti, tatkālaēva tatprabhurupasthāsyati|
ส ทาโส ยทา นาเปกฺษเต, ยญฺจ ทณฺฑํ น ชานาติ, ตตฺกาเลอว ตตฺปฺรภุรุปสฺถาสฺยติฯ
51 tadā taṁ daṇḍayitvā yatra sthānē rōdanaṁ dantagharṣaṇañcāsātē, tatra kapaṭibhiḥ sākaṁ taddaśāṁ nirūpayiṣyati|
ตทา ตํ ทณฺฑยิตฺวา ยตฺร สฺถาเน โรทนํ ทนฺตฆรฺษณญฺจาสาเต, ตตฺร กปฏิภิ: สากํ ตทฺทศำ นิรูปยิษฺยติฯ

< mathiḥ 24 >