< mathiḥ 23 >
1 anantaraṁ yīśu rjananivahaṁ śiṣyāṁścāvadat,
อนนฺตรํ ยีศุ รฺชนนิวหํ ศิษฺยำศฺจาวทตฺ,
2 adhyāpakāḥ phirūśinaśca mūsāsanē upaviśanti,
อธฺยาปกา: ผิรูศินศฺจ มูสาสเน อุปวิศนฺติ,
3 atastē yuṣmān yadyat mantum ājñāpayanti, tat manyadhvaṁ pālayadhvañca, kintu tēṣāṁ karmmānurūpaṁ karmma na kurudhvaṁ; yatastēṣāṁ vākyamātraṁ sāraṁ kāryyē kimapi nāsti|
อตเสฺต ยุษฺมานฺ ยทฺยตฺ มนฺตุมฺ อาชฺญาปยนฺติ, ตตฺ มนฺยธฺวํ ปาลยธฺวญฺจ, กินฺตุ เตษำ กรฺมฺมานุรูปํ กรฺมฺม น กุรุธฺวํ; ยตเสฺตษำ วากฺยมาตฺรํ สารํ การฺเยฺย กิมปิ นาสฺติฯ
4 tē durvvahān gurutarān bhārān badvvā manuṣyāṇāṁ skandhēpari samarpayanti, kintu svayamaṅgulyaikayāpi na cālayanti|
เต ทุรฺวฺวหานฺ คุรุตรานฺ ภารานฺ พทฺวฺวา มนุษฺยาณำ สฺกนฺเธปริ สมรฺปยนฺติ, กินฺตุ สฺวยมงฺคุไลฺยกยาปิ น จาลยนฺติฯ
5 kēvalaṁ lōkadarśanāya sarvvakarmmāṇi kurvvanti; phalataḥ paṭṭabandhān prasāryya dhārayanti, svavastrēṣu ca dīrghagranthīn dhārayanti;
เกวลํ โลกทรฺศนาย สรฺวฺวกรฺมฺมาณิ กุรฺวฺวนฺติ; ผลต: ปฏฺฏพนฺธานฺ ปฺรสารฺยฺย ธารยนฺติ, สฺววสฺเตฺรษุ จ ทีรฺฆคฺรนฺถีนฺ ธารยนฺติ;
6 bhōjanabhavana uccasthānaṁ, bhajanabhavanē pradhānamāsanaṁ,
โภชนภวน อุจฺจสฺถานํ, ภชนภวเน ปฺรธานมาสนํ,
7 haṭṭhē namaskāraṁ gururiti sambōdhanañcaitāni sarvvāṇi vāñchanti|
หฏฺเฐ นมสฺการํ คุรุริติ สมฺโพธนญฺไจตานิ สรฺวฺวาณิ วาญฺฉนฺติฯ
8 kintu yūyaṁ gurava iti sambōdhanīyā mā bhavata, yatō yuṣmākam ēkaḥ khrīṣṭaēva guru
กินฺตุ ยูยํ คุรว อิติ สมฺโพธนียา มา ภวต, ยโต ยุษฺมากมฺ เอก: ขฺรีษฺเฏอว คุรุ
9 ryūyaṁ sarvvē mithō bhrātaraśca| punaḥ pr̥thivyāṁ kamapi pitēti mā sambudhyadhvaṁ, yatō yuṣmākamēkaḥ svargasthaēva pitā|
รฺยูยํ สรฺเวฺว มิโถ ภฺราตรศฺจฯ ปุน: ปฺฤถิวฺยำ กมปิ ปิเตติ มา สมฺพุธฺยธฺวํ, ยโต ยุษฺมากเมก: สฺวรฺคสฺเถอว ปิตาฯ
10 yūyaṁ nāyakēti sambhāṣitā mā bhavata, yatō yuṣmākamēkaḥ khrīṣṭaēva nāyakaḥ|
ยูยํ นายเกติ สมฺภาษิตา มา ภวต, ยโต ยุษฺมากเมก: ขฺรีษฺเฏอว นายก: ฯ
11 aparaṁ yuṣmākaṁ madhyē yaḥ pumān śrēṣṭhaḥ sa yuṣmān sēviṣyatē|
อปรํ ยุษฺมากํ มเธฺย ย: ปุมานฺ เศฺรษฺฐ: ส ยุษฺมานฺ เสวิษฺยเตฯ
12 yatō yaḥ svamunnamati, sa nataḥ kariṣyatē; kintu yaḥ kaścit svamavanataṁ karōti, sa unnataḥ kariṣyatē|
ยโต ย: สฺวมุนฺนมติ, ส นต: กริษฺยเต; กินฺตุ ย: กศฺจิตฺ สฺวมวนตํ กโรติ, ส อุนฺนต: กริษฺยเตฯ
13 hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ manujānāṁ samakṣaṁ svargadvāraṁ rundha, yūyaṁ svayaṁ tēna na praviśatha, pravivikṣūnapi vārayatha| vata kapaṭina upādhyāyāḥ phirūśinaśca yūyaṁ chalād dīrghaṁ prārthya vidhavānāṁ sarvvasvaṁ grasatha, yuṣmākaṁ ghōrataradaṇḍō bhaviṣyati|
หนฺต กปฏิน อุปาธฺยายา: ผิรูศินศฺจ, ยูยํ มนุชานำ สมกฺษํ สฺวรฺคทฺวารํ รุนฺธ, ยูยํ สฺวยํ เตน น ปฺรวิศถ, ปฺรวิวิกฺษูนปิ วารยถฯ วต กปฏิน อุปาธฺยายา: ผิรูศินศฺจ ยูยํ ฉลาทฺ ทีรฺฆํ ปฺรารฺถฺย วิธวานำ สรฺวฺวสฺวํ คฺรสถ, ยุษฺมากํ โฆรตรทณฺโฑ ภวิษฺยติฯ
14 hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyamēkaṁ svadharmmāvalambinaṁ karttuṁ sāgaraṁ bhūmaṇḍalañca pradakṣiṇīkurutha,
หนฺต กปฏิน อุปาธฺยายา: ผิรูศินศฺจ, ยูยเมกํ สฺวธรฺมฺมาวลมฺพินํ กรฺตฺตุํ สาครํ ภูมณฺฑลญฺจ ปฺรทกฺษิณีกุรุถ,
15 kañcana prāpya svatō dviguṇanarakabhājanaṁ taṁ kurutha| (Geenna )
กญฺจน ปฺราปฺย สฺวโต ทฺวิคุณนรกภาชนํ ตํ กุรุถฯ (Geenna )
16 vata andhapathadarśakāḥ sarvvē, yūyaṁ vadatha, mandirasya śapathakaraṇāt kimapi na dēyaṁ; kintu mandirasthasuvarṇasya śapathakaraṇād dēyaṁ|
วต อนฺธปถทรฺศกา: สรฺเวฺว, ยูยํ วทถ, มนฺทิรสฺย ศปถกรณาตฺ กิมปิ น เทยํ; กินฺตุ มนฺทิรสฺถสุวรฺณสฺย ศปถกรณาทฺ เทยํฯ
17 hē mūḍhā hē andhāḥ suvarṇaṁ tatsuvarṇapāvakamandiram ētayōrubhayō rmadhyē kiṁ śrēyaḥ?
เห มูฒา เห อนฺธา: สุวรฺณํ ตตฺสุวรฺณปาวกมนฺทิรมฺ เอตโยรุภโย รฺมเธฺย กึ เศฺรย: ?
18 anyacca vadatha, yajñavēdyāḥ śapathakaraṇāt kimapi na dēyaṁ, kintu taduparisthitasya naivēdyasya śapathakaraṇād dēyaṁ|
อนฺยจฺจ วทถ, ยชฺญเวทฺยา: ศปถกรณาตฺ กิมปิ น เทยํ, กินฺตุ ตทุปริสฺถิตสฺย ไนเวทฺยสฺย ศปถกรณาทฺ เทยํฯ
19 hē mūḍhā hē andhāḥ, naivēdyaṁ tannaivēdyapāvakavēdirētayōrubhayō rmadhyē kiṁ śrēyaḥ?
เห มูฒา เห อนฺธา: , ไนเวทฺยํ ตนฺไนเวทฺยปาวกเวทิเรตโยรุภโย รฺมเธฺย กึ เศฺรย: ?
20 ataḥ kēnacid yajñavēdyāḥ śapathē kr̥tē taduparisthasya sarvvasya śapathaḥ kriyatē|
อต: เกนจิทฺ ยชฺญเวทฺยา: ศปเถ กฺฤเต ตทุปริสฺถสฺย สรฺวฺวสฺย ศปถ: กฺริยเตฯ
21 kēnacit mandirasya śapathē kr̥tē mandiratannivāsinōḥ śapathaḥ kriyatē|
เกนจิตฺ มนฺทิรสฺย ศปเถ กฺฤเต มนฺทิรตนฺนิวาสิโน: ศปถ: กฺริยเตฯ
22 kēnacit svargasya śapathē kr̥tē īśvarīyasiṁhāsanataduparyyupaviṣṭayōḥ śapathaḥ kriyatē|
เกนจิตฺ สฺวรฺคสฺย ศปเถ กฺฤเต อีศฺวรียสึหาสนตทุปรฺยฺยุปวิษฺฏโย: ศปถ: กฺริยเตฯ
23 hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ pōdināyāḥ sitacchatrāyā jīrakasya ca daśamāṁśān dattha, kintu vyavasthāyā gurutarān nyāyadayāviśvāsān parityajatha; imē yuṣmābhirācaraṇīyā amī ca na laṁghanīyāḥ|
หนฺต กปฏิน อุปาธฺยายา: ผิรูศินศฺจ, ยูยํ โปทินายา: สิตจฺฉตฺรายา ชีรกสฺย จ ทศมำศานฺ ทตฺถ, กินฺตุ วฺยวสฺถายา คุรุตรานฺ นฺยายทยาวิศฺวาสานฺ ปริตฺยชถ; อิเม ยุษฺมาภิราจรณียา อมี จ น ลํฆนียา: ฯ
24 hē andhapathadarśakā yūyaṁ maśakān apasārayatha, kintu mahāṅgān grasatha|
เห อนฺธปถทรฺศกา ยูยํ มศกานฺ อปสารยถ, กินฺตุ มหางฺคานฺ คฺรสถฯ
25 hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha; kintu tadabhyantaraṁ durātmatayā kaluṣēṇa ca paripūrṇamāstē|
หนฺต กปฏิน อุปาธฺยายา: ผิรูศินศฺจ, ยูยํ ปานปาตฺราณำ โภชนปาตฺราณาญฺจ พหิ: ปริษฺกุรุถ; กินฺตุ ตทภฺยนฺตรํ ทุราตฺมตยา กลุเษณ จ ปริปูรฺณมาเสฺตฯ
26 hē andhāḥ phirūśilōkā ādau pānapātrāṇāṁ bhōjanapātrāṇāñcābhyantaraṁ pariṣkuruta, tēna tēṣāṁ bahirapi pariṣkāriṣyatē|
เห อนฺธา: ผิรูศิโลกา อาเทา ปานปาตฺราณำ โภชนปาตฺราณาญฺจาภฺยนฺตรํ ปริษฺกุรุต, เตน เตษำ พหิรปิ ปริษฺการิษฺยเตฯ
27 hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ śuklīkr̥taśmaśānasvarūpā bhavatha, yathā śmaśānabhavanasya bahiścāru, kintvabhyantaraṁ mr̥talōkānāṁ kīkaśaiḥ sarvvaprakāramalēna ca paripūrṇam;
หนฺต กปฏิน อุปาธฺยายา: ผิรูศินศฺจ, ยูยํ ศุกฺลีกฺฤตศฺมศานสฺวรูปา ภวถ, ยถา ศฺมศานภวนสฺย พหิศฺจารุ, กินฺตฺวภฺยนฺตรํ มฺฤตโลกานำ กีกไศ: สรฺวฺวปฺรการมเลน จ ปริปูรฺณมฺ;
28 tathaiva yūyamapi lōkānāṁ samakṣaṁ bahirdhārmmikāḥ kintvantaḥkaraṇēṣu kēvalakāpaṭyādharmmābhyāṁ paripūrṇāḥ|
ตไถว ยูยมปิ โลกานำ สมกฺษํ พหิรฺธารฺมฺมิกา: กินฺตฺวนฺต: กรเณษุ เกวลกาปฏฺยาธรฺมฺมาภฺยำ ปริปูรฺณา: ฯ
29 hā hā kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ bhaviṣyadvādināṁ śmaśānagēhaṁ nirmmātha, sādhūnāṁ śmaśānanikētanaṁ śōbhayatha
หา หา กปฏิน อุปาธฺยายา: ผิรูศินศฺจ, ยูยํ ภวิษฺยทฺวาทินำ ศฺมศานเคหํ นิรฺมฺมาถ, สาธูนำ ศฺมศานนิเกตนํ โศภยถ
30 vadatha ca yadi vayaṁ svēṣāṁ pūrvvapuruṣāṇāṁ kāla asthāsyāma, tarhi bhaviṣyadvādināṁ śōṇitapātanē tēṣāṁ sahabhāginō nābhaviṣyāma|
วทถ จ ยทิ วยํ เสฺวษำ ปูรฺวฺวปุรุษาณำ กาล อสฺถาสฺยาม, ตรฺหิ ภวิษฺยทฺวาทินำ โศณิตปาตเน เตษำ สหภาคิโน นาภวิษฺยามฯ
31 atō yūyaṁ bhaviṣyadvādighātakānāṁ santānā iti svayamēva svēṣāṁ sākṣyaṁ dattha|
อโต ยูยํ ภวิษฺยทฺวาทิฆาตกานำ สนฺตานา อิติ สฺวยเมว เสฺวษำ สากฺษฺยํ ทตฺถฯ
32 atō yūyaṁ nijapūrvvapuruṣāṇāṁ parimāṇapātraṁ paripūrayata|
อโต ยูยํ นิชปูรฺวฺวปุรุษาณำ ปริมาณปาตฺรํ ปริปูรยตฯ
33 rē bhujagāḥ kr̥ṣṇabhujagavaṁśāḥ, yūyaṁ kathaṁ narakadaṇḍād rakṣiṣyadhvē| (Geenna )
เร ภุชคา: กฺฤษฺณภุชควํศา: , ยูยํ กถํ นรกทณฺฑาทฺ รกฺษิษฺยเธฺวฯ (Geenna )
34 paśyata, yuṣmākamantikam ahaṁ bhaviṣyadvādinō buddhimata upādhyāyāṁśca prēṣayiṣyāmi, kintu tēṣāṁ katipayā yuṣmābhi rghāniṣyantē, kruśē ca ghāniṣyantē, kēcid bhajanabhavanē kaṣābhirāghāniṣyantē, nagarē nagarē tāḍiṣyantē ca;
ปศฺยต, ยุษฺมากมนฺติกมฺ อหํ ภวิษฺยทฺวาทิโน พุทฺธิมต อุปาธฺยายำศฺจ เปฺรษยิษฺยามิ, กินฺตุ เตษำ กติปยา ยุษฺมาภิ รฺฆานิษฺยนฺเต, กฺรุเศ จ ฆานิษฺยนฺเต, เกจิทฺ ภชนภวเน กษาภิราฆานิษฺยนฺเต, นคเร นคเร ตาฑิษฺยนฺเต จ;
35 tēna satpuruṣasya hābilō raktapātamārabhya bērikhiyaḥ putraṁ yaṁ sikhariyaṁ yūyaṁ mandirayajñavēdyō rmadhyē hatavantaḥ, tadīyaśōṇitapātaṁ yāvad asmin dēśē yāvatāṁ sādhupuruṣāṇāṁ śōṇitapātō 'bhavat tat sarvvēṣāmāgasāṁ daṇḍā yuṣmāsu varttiṣyantē|
เตน สตฺปุรุษสฺย หาพิโล รกฺตปาตมารภฺย เพริขิย: ปุตฺรํ ยํ สิขริยํ ยูยํ มนฺทิรยชฺญเวโทฺย รฺมเธฺย หตวนฺต: , ตทียโศณิตปาตํ ยาวทฺ อสฺมินฺ เทเศ ยาวตำ สาธุปุรุษาณำ โศณิตปาโต 'ภวตฺ ตตฺ สรฺเวฺวษามาคสำ ทณฺฑา ยุษฺมาสุ วรฺตฺติษฺยนฺเตฯ
36 ahaṁ yuṣmānta tathyaṁ vadāmi, vidyamānē'smin puruṣē sarvvē varttiṣyantē|
อหํ ยุษฺมานฺต ตถฺยํ วทามิ, วิทฺยมาเน'สฺมินฺ ปุรุเษ สรฺเวฺว วรฺตฺติษฺยนฺเตฯ
37 hē yirūśālam hē yirūśālam nagari tvaṁ bhaviṣyadvādinō hatavatī, tava samīpaṁ prēritāṁśca pāṣāṇairāhatavatī, yathā kukkuṭī śāvakān pakṣādhaḥ saṁgr̥hlāti, tathā tava santānān saṁgrahītuṁ ahaṁ bahuvāram aicchaṁ; kintu tvaṁ na samamanyathāḥ|
เห ยิรูศาลมฺ เห ยิรูศาลมฺ นคริ ตฺวํ ภวิษฺยทฺวาทิโน หตวตี, ตว สมีปํ เปฺรริตำศฺจ ปาษาไณราหตวตี, ยถา กุกฺกุฏี ศาวกานฺ ปกฺษาธ: สํคฺฤหฺลาติ, ตถา ตว สนฺตานานฺ สํคฺรหีตุํ อหํ พหุวารมฺ ไอจฺฉํ; กินฺตุ ตฺวํ น สมมนฺยถา: ฯ
38 paśyata yaṣmākaṁ vāsasthānam ucchinnaṁ tyakṣyatē|
ปศฺยต ยษฺมากํ วาสสฺถานมฺ อุจฺฉินฺนํ ตฺยกฺษฺยเตฯ
39 ahaṁ yuṣmān tathyaṁ vadāmi, yaḥ paramēśvarasya nāmnāgacchati, sa dhanya iti vāṇīṁ yāvanna vadiṣyatha, tāvat māṁ puna rna drakṣyatha|
อหํ ยุษฺมานฺ ตถฺยํ วทามิ, ย: ปรเมศฺวรสฺย นามฺนาคจฺฉติ, ส ธนฺย อิติ วาณีํ ยาวนฺน วทิษฺยถ, ตาวตฺ มำ ปุน รฺน ทฺรกฺษฺยถฯ