< mārkaḥ 15 >

1 atha prabhātē sati pradhānayājakāḥ prāñca upādhyāyāḥ sarvvē mantriṇaśca sabhāṁ kr̥tvā yīśuṁ bandhayitva pīlātākhyasya dēśādhipatēḥ savidhaṁ nītvā samarpayāmāsuḥ|
In takoj zjutraj so imeli visoki duhovniki posvet s starešinami in pisarji ter celotnim vélikim zborom in zvezali Jezusa in ga odvedli proč ter ga izročili Pilatu.
2 tadā pīlātastaṁ pr̥ṣṭavān tvaṁ kiṁ yihūdīyalōkānāṁ rājā? tataḥ sa pratyuktavān satyaṁ vadasi|
In Pilat ga je vprašal: »Ali si ti Kralj Judov?« In odgovoril je ter mu rekel: »Ti praviš to.«
3 aparaṁ pradhānayājakāstasya bahuṣu vākyēṣu dōṣamārōpayāñcakruḥ kintu sa kimapi na pratyuvāca|
In visoki duhovniki so ga obtožili mnogih stvari. Toda nič ni odgovoril.
4 tadānīṁ pīlātastaṁ punaḥ papraccha tvaṁ kiṁ nōttarayasi? paśyaitē tvadviruddhaṁ katiṣu sādhyēṣu sākṣaṁ dadati|
In Pilat ga je ponovno vprašal, rekoč: »Nič ne odgovarjaš? Glej, koliko stvari pričujejo zoper tebe.«
5 kantu yīśustadāpi nōttaraṁ dadau tataḥ pīlāta āścaryyaṁ jagāma|
Vendar Jezus še vedno ni nič odgovoril, tako da se je Pilat čudil.
6 aparañca kārābaddhē kastiṁścit janē tanmahōtsavakālē lōkai ryācitē dēśādhipatistaṁ mōcayati|
Torej na ta praznik jim je izpustil enega jetnika, kateregakoli so želeli.
7 yē ca pūrvvamupaplavamakārṣurupaplavē vadhamapi kr̥tavantastēṣāṁ madhyē tadānōṁ barabbānāmaka ēkō baddha āsīt|
Tam pa je bil nekdo, imenovan Baraba, ki je ležal zvezan s temi, ki so z njim storili upor in ki je v uporu zagrešil umor.
8 atō hētōḥ pūrvvāparīyāṁ rītikathāṁ kathayitvā lōkā uccairuvantaḥ pīlātasya samakṣaṁ nivēdayāmāsuḥ|
In množica je na glas kričala in začela zahtevati, da stori, kakor jim je vedno storil.
9 tadā pīlātastānācakhyau tarhi kiṁ yihūdīyānāṁ rājānaṁ mōcayiṣyāmi? yuṣmābhiḥ kimiṣyatē?
Toda Pilat jim je odgovoril, rekoč: »Hočete, da vam izpustim Kralja Judov?«
10 yataḥ pradhānayājakā īrṣyāta ēva yīśuṁ samārpayanniti sa vivēda|
Kajti vedel je, da so mu ga visoki duhovniki izročili iz zavisti.
11 kintu yathā barabbāṁ mōcayati tathā prārthayituṁ pradhānayājakā lōkān pravarttayāmāsuḥ|
Toda visoki duhovniki so napeljali množico, da naj jim raje izpusti Baraba.
12 atha pīlātaḥ punaḥ pr̥ṣṭavān tarhi yaṁ yihūdīyānāṁ rājēti vadatha tasya kiṁ kariṣyāmi yuṣmābhiḥ kimiṣyatē?
Pilat pa je odgovoril in jim ponovno rekel: »Kaj potem hočete, da naj storim tistemu, ki ga imenujete Kralj Judov?«
13 tadā tē punarapi prōccaiḥ prōcustaṁ kruśē vēdhaya|
In ponovno so zavpili: »Križaj ga.«
14 tasmāt pīlātaḥ kathitavān kutaḥ? sa kiṁ kukarmma kr̥tavān? kintu tē punaśca ruvantō vyājahrustaṁ kruśē vēdhaya|
Potem jim je Pilat rekel: »Zakaj, kakšno zlo je storil?« Oni pa so še bolj silno vpili: »Križaj ga.«
15 tadā pīlātaḥ sarvvāllōkān tōṣayitumicchan barabbāṁ mōcayitvā yīśuṁ kaśābhiḥ prahr̥tya kruśē vēddhuṁ taṁ samarpayāmbabhūva|
In tako jim je Pilat, voljan ustreči množici, izpustil Baraba in ko je prebičal Jezusa, ga je izročil, da bi bil križan.
16 anantaraṁ sainyagaṇō'ṭṭālikām arthād adhipatē rgr̥haṁ yīśuṁ nītvā sēnānivahaṁ samāhuyat|
In vojaki so ga odvedli proč v dvorano, imenovano Praetorium in sklicali vso četo.
17 paścāt tē taṁ dhūmalavarṇavastraṁ paridhāpya kaṇṭakamukuṭaṁ racayitvā śirasi samārōpya
In oblekli so ga s škrlatom in spletli krono iz trnja ter jo nadeli na njegovo glavo
18 hē yihūdīyānāṁ rājan namaskāra ityuktvā taṁ namaskarttāmārēbhirē|
in ga začeli pozdravljati: »Pozdravljen, Kralj Judov!«
19 tasyōttamāṅgē vētrāghātaṁ cakrustadgātrē niṣṭhīvañca nicikṣipuḥ, tathā tasya sammukhē jānupātaṁ praṇōmuḥ
In s trstom so ga udarjali po glavi in pljuvali nanj in ko so upogibali svoja kolena, so ga oboževali.
20 itthamupahasya dhūmravarṇavastram uttāryya tasya vastraṁ taṁ paryyadhāpayan kruśē vēddhuṁ bahirninyuśca|
In ko so ga zasmehovali, so z njega sneli škrlat in nanj nadeli njegova lastna oblačila ter ga odvedli ven, da ga križajo.
21 tataḥ paraṁ sēkandarasya ruphasya ca pitā śimōnnāmā kurīṇīyalōka ēkaḥ kutaścid grāmādētya pathi yāti taṁ tē yīśōḥ kruśaṁ vōḍhuṁ balād dadhnuḥ|
Prisilili pa so nekega Simona Cirenca, Aleksandrovega in Rufovega očeta, ki je šel mimo in prihajal iz dežele, da nese njegov križ.
22 atha gulgaltā arthāt śiraḥkapālanāmakaṁ sthānaṁ yīśumānīya
In privedli so ga na kraj Golgota, kar je prevedeno: ›Kraj lobanje.‹
23 tē gandharasamiśritaṁ drākṣārasaṁ pātuṁ tasmai daduḥ kintu sa na jagrāha|
In dali so mu za piti vina, pomešanega z miro, toda ni ga sprejel.
24 tasmin kruśē viddhē sati tēṣāmēkaikaśaḥ kiṁ prāpsyatīti nirṇayāya
In ko so ga križali, so razdelili njegove obleke in zanje metali žreb, kaj naj bi vsak mož vzel.
25 tasya paridhēyānāṁ vibhāgārthaṁ guṭikāpātaṁ cakruḥ|
In bila je tretja ura, oni pa so ga križali.
26 aparam ēṣa yihūdīyānāṁ rājēti likhitaṁ dōṣapatraṁ tasya śiraūrdvvam ārōpayāñcakruḥ|
In napis njegove obtožbe je bil napisan nad njim: KRALJ JUDOV.
27 tasya vāmadakṣiṇayō rdvau caurau kruśayō rvividhātē|
In z njim so križali dva tatova; enega na njegovi desni roki, drugega pa na njegovi levi.
28 tēnaiva "aparādhijanaiḥ sārddhaṁ sa gaṇitō bhaviṣyati," iti śāstrōktaṁ vacanaṁ siddhamabhūta|
In pismo je bilo izpolnjeno, ki pravi: »In bil je prištet skupaj s prestopniki.«
29 anantaraṁ mārgē yē yē lōkā gamanāgamanē cakrustē sarvva ēva śirāṁsyāndōlya nindantō jagaduḥ, rē mandiranāśaka rē dinatrayamadhyē tannirmmāyaka,
Tisti pa, ki so hodili mimo, so se mu posmehovali in zmajevali s svojimi glavami ter govorili: »Ah, ti, ki uničiš tempelj in ga v treh dneh zgradiš,
30 adhunātmānam avitvā kruśādavarōha|
reši samega sebe in pridi dol s križa.«
31 kiñca pradhānayājakā adhyāpakāśca tadvat tiraskr̥tya parasparaṁ cacakṣirē ēṣa parānāvat kintu svamavituṁ na śaknōti|
Podobno so ga zasmehovali tudi visoki duhovniki in s pisarji med seboj govorili: »Druge je rešil; sebe ne more rešiti.
32 yadīsrāyēlō rājābhiṣiktastrātā bhavati tarhyadhunaina kruśādavarōhatu vayaṁ tad dr̥ṣṭvā viśvasiṣyāmaḥ; kiñca yau lōkau tēna sārddhaṁ kruśē 'vidhyētāṁ tāvapi taṁ nirbhartsayāmāsatuḥ|
Naj se Kristus, Izraelov Kralj, torej spusti s križa, da bomo lahko videli in verovali.« Ta dva, ki sta bila križana z njim, pa sta ga zasramovala.
33 atha dvitīyayāmāt tr̥tīyayāmaṁ yāvat sarvvō dēśaḥ sāndhakārōbhūt|
In ko je prišla šesta ura, je bila tema čez vso deželo do devete ure.
34 tatastr̥tīyapraharē yīśuruccairavadat ēlī ēlī lāmā śivaktanī arthād "hē madīśa madīśa tvaṁ paryyatyākṣīḥ kutō hi māṁ?"
Ob deveti uri pa je Jezus z močnim glasom zavpil, rekoč: »Eloí, Eloí, lemá sabahtáni?« kar je prevedeno: »Moj Bog, moj Bog, zakaj si me zapustil?«
35 tadā samīpasthalōkānāṁ kēcit tadvākyaṁ niśamyācakhyuḥ paśyaiṣa ēliyam āhūyati|
Nekateri izmed teh, ki so stali poleg, pa so, ko so to slišali, rekli: »Glejte, Elija kliče.«
36 tata ēkō janō dhāvitvāgatya spañjē 'mlarasaṁ pūrayitvā taṁ naḍāgrē nidhāya pātuṁ tasmai dattvāvadat tiṣṭha ēliya ēnamavarōhayitum ēti na vēti paśyāmi|
In nekdo je stekel ter celotno gobo napojil s kisom in jo nataknil na trst in mu dal piti, rekoč: »Pustite pri miru; poglejmo, ali bo prišel Elija, da ga sname dol.«
37 atha yīśuruccaiḥ samāhūya prāṇān jahau|
In Jezus je z močnim glasom zavpil in izročil duha.
38 tadā mandirasya javanikōrdvvādadhaḥryyantā vidīrṇā dvikhaṇḍābhūt|
In tempeljsko zagrinjalo se je raztrgalo na dvoje od vrha do tal.
39 kiñca itthamuccairāhūya prāṇān tyajantaṁ taṁ dr̥ṣdvā tadrakṣaṇāya niyuktō yaḥ sēnāpatirāsīt sōvadat narōyam īśvaraputra iti satyam|
Ko je stotnik, ki je stal poleg, njemu nasproti, videl, da je tako zavpil in izročil duha, je rekel: »Resnično, ta človek je bil Božji Sin.«
40 tadānīṁ magdalīnī marisam kaniṣṭhayākūbō yōsēśca mātānyamariyam śālōmī ca yāḥ striyō
Tam so bile tudi ženske, ki so gledale od daleč; med katerimi je bila Marija Magdalena in Marija, mater Jakoba mlajšega in od Jozéja in Salóma
41 gālīlpradēśē yīśuṁ sēvitvā tadanugāminyō jātā imāstadanyāśca yā anēkā nāryō yīśunā sārddhaṁ yirūśālamamāyātāstāśca dūrāt tāni dadr̥śuḥ|
(ki so mu, ko je bil v Galileji, tudi sledile in mu služile) in mnoge druge ženske, ki so z njim prišle gor v Jeruzalem.
42 athāsādanadinasyārthād viśrāmavārāt pūrvvadinasya sāyaṁkāla āgata
In sedaj, ko je prišel večer, ker je bila priprava, to je dan pred šabat,
43 īśvararājyāpēkṣyarimathīyayūṣaphanāmā mānyamantrī samētya pīlātasavidhaṁ nirbhayō gatvā yīśōrdēhaṁ yayācē|
je Jožef iz Arimateje, častitljiv svetovalec, ki je prav tako pričakoval Božje kraljestvo, prišel in pogumno stopil k Pilatu ter prosil za Jezusovo telo.
44 kintu sa idānīṁ mr̥taḥ pīlāta ityasambhavaṁ matvā śatasēnāpatimāhūya sa kadā mr̥ta iti papraccha|
In Pilat se je začudil, da je bil že mrtev; in ko je k sebi poklical stotnika, ga je vprašal ali je bil že nekaj časa mrtev.
45 śatasēmanāpatimukhāt tajjñātvā yūṣaphē yīśōrdēhaṁ dadau|
In ko je od stotnika to izvedel, je telo poklonil Jožefu.
46 paścāt sa sūkṣmaṁ vāsaḥ krītvā yīśōḥ kāyamavarōhya tēna vāsasā vēṣṭāyitvā girau khātaśmaśānē sthāpitavān pāṣāṇaṁ lōṭhayitvā dvāri nidadhē|
In ta je kupil tanko laneno platno in ga snel ter zavil v laneno platno in ga položil v mavzolej, ki je bil izklesan iz skale in k vratom mavzoleja zavalil kamen.
47 kintu yatra sōsthāpyata tata magdalīnī mariyam yōsimātr̥mariyam ca dadr̥śatr̥ḥ|
Marija Magdalena in Marija, Jozéjeva mati, pa sta opazovali, kam je bil položen.

< mārkaḥ 15 >