Preface
Read
+
Publisher
Nainoia, Inc.
PO Box 462, Bellefonte, PA 16823
(814) 470-8028
Nainoia Inc, Publisher
LinkedIn/NAINOIA-INC
Third Party Publisher Resources
Request Custom Formatted Verses
Please contact us below
Submit your proposed corrections
I understand that the Aionian Bible republishes public domain and Creative Commons Bible texts and that volunteers may be needed to present the original text accurately. I also understand that apocryphal text is removed and most variant verse numbering is mapped to the English standard. I have entered my corrections under the verse(s) below. Proposed corrections to the Sanskrit New Testament, ISO, Mark Chapter 15 https://www.AionianBible.org/Bibles/Sanskrit---ISO-Script/Mark/15 1) atha prabhātē sati pradhānayājakāḥ prāñca upādhyāyāḥ sarvvē mantriṇaśca sabhāṁ kr̥tvā yīśuṁ bandhayitva pīlātākhyasya dēśādhipatēḥ savidhaṁ nītvā samarpayāmāsuḥ| 2) tadā pīlātastaṁ pr̥ṣṭavān tvaṁ kiṁ yihūdīyalōkānāṁ rājā? tataḥ sa pratyuktavān satyaṁ vadasi| 3) aparaṁ pradhānayājakāstasya bahuṣu vākyēṣu dōṣamārōpayāñcakruḥ kintu sa kimapi na pratyuvāca| 4) tadānīṁ pīlātastaṁ punaḥ papraccha tvaṁ kiṁ nōttarayasi? paśyaitē tvadviruddhaṁ katiṣu sādhyēṣu sākṣaṁ dadati| 5) kantu yīśustadāpi nōttaraṁ dadau tataḥ pīlāta āścaryyaṁ jagāma| 6) aparañca kārābaddhē kastiṁścit janē tanmahōtsavakālē lōkai ryācitē dēśādhipatistaṁ mōcayati| 7) yē ca pūrvvamupaplavamakārṣurupaplavē vadhamapi kr̥tavantastēṣāṁ madhyē tadānōṁ barabbānāmaka ēkō baddha āsīt| 8) atō hētōḥ pūrvvāparīyāṁ rītikathāṁ kathayitvā lōkā uccairuvantaḥ pīlātasya samakṣaṁ nivēdayāmāsuḥ| 9) tadā pīlātastānācakhyau tarhi kiṁ yihūdīyānāṁ rājānaṁ mōcayiṣyāmi? yuṣmābhiḥ kimiṣyatē? 10) yataḥ pradhānayājakā īrṣyāta ēva yīśuṁ samārpayanniti sa vivēda| 11) kintu yathā barabbāṁ mōcayati tathā prārthayituṁ pradhānayājakā lōkān pravarttayāmāsuḥ| 12) atha pīlātaḥ punaḥ pr̥ṣṭavān tarhi yaṁ yihūdīyānāṁ rājēti vadatha tasya kiṁ kariṣyāmi yuṣmābhiḥ kimiṣyatē? 13) tadā tē punarapi prōccaiḥ prōcustaṁ kruśē vēdhaya| 14) tasmāt pīlātaḥ kathitavān kutaḥ? sa kiṁ kukarmma kr̥tavān? kintu tē punaśca ruvantō vyājahrustaṁ kruśē vēdhaya| 15) tadā pīlātaḥ sarvvāllōkān tōṣayitumicchan barabbāṁ mōcayitvā yīśuṁ kaśābhiḥ prahr̥tya kruśē vēddhuṁ taṁ samarpayāmbabhūva| 16) anantaraṁ sainyagaṇō'ṭṭālikām arthād adhipatē rgr̥haṁ yīśuṁ nītvā sēnānivahaṁ samāhuyat| 17) paścāt tē taṁ dhūmalavarṇavastraṁ paridhāpya kaṇṭakamukuṭaṁ racayitvā śirasi samārōpya 18) hē yihūdīyānāṁ rājan namaskāra ityuktvā taṁ namaskarttāmārēbhirē| 19) tasyōttamāṅgē vētrāghātaṁ cakrustadgātrē niṣṭhīvañca nicikṣipuḥ, tathā tasya sammukhē jānupātaṁ praṇōmuḥ 20) itthamupahasya dhūmravarṇavastram uttāryya tasya vastraṁ taṁ paryyadhāpayan kruśē vēddhuṁ bahirninyuśca| 21) tataḥ paraṁ sēkandarasya ruphasya ca pitā śimōnnāmā kurīṇīyalōka ēkaḥ kutaścid grāmādētya pathi yāti taṁ tē yīśōḥ kruśaṁ vōḍhuṁ balād dadhnuḥ| 22) atha gulgaltā arthāt śiraḥkapālanāmakaṁ sthānaṁ yīśumānīya 23) tē gandharasamiśritaṁ drākṣārasaṁ pātuṁ tasmai daduḥ kintu sa na jagrāha| 24) tasmin kruśē viddhē sati tēṣāmēkaikaśaḥ kiṁ prāpsyatīti nirṇayāya 25) tasya paridhēyānāṁ vibhāgārthaṁ guṭikāpātaṁ cakruḥ| 26) aparam ēṣa yihūdīyānāṁ rājēti likhitaṁ dōṣapatraṁ tasya śiraūrdvvam ārōpayāñcakruḥ| 27) tasya vāmadakṣiṇayō rdvau caurau kruśayō rvividhātē| 28) tēnaiva "aparādhijanaiḥ sārddhaṁ sa gaṇitō bhaviṣyati," iti śāstrōktaṁ vacanaṁ siddhamabhūta| 29) anantaraṁ mārgē yē yē lōkā gamanāgamanē cakrustē sarvva ēva śirāṁsyāndōlya nindantō jagaduḥ, rē mandiranāśaka rē dinatrayamadhyē tannirmmāyaka, 30) adhunātmānam avitvā kruśādavarōha| 31) kiñca pradhānayājakā adhyāpakāśca tadvat tiraskr̥tya parasparaṁ cacakṣirē ēṣa parānāvat kintu svamavituṁ na śaknōti| 32) yadīsrāyēlō rājābhiṣiktastrātā bhavati tarhyadhunaina kruśādavarōhatu vayaṁ tad dr̥ṣṭvā viśvasiṣyāmaḥ; kiñca yau lōkau tēna sārddhaṁ kruśē 'vidhyētāṁ tāvapi taṁ nirbhartsayāmāsatuḥ| 33) atha dvitīyayāmāt tr̥tīyayāmaṁ yāvat sarvvō dēśaḥ sāndhakārōbhūt| 34) tatastr̥tīyapraharē yīśuruccairavadat ēlī ēlī lāmā śivaktanī arthād "hē madīśa madīśa tvaṁ paryyatyākṣīḥ kutō hi māṁ?" 35) tadā samīpasthalōkānāṁ kēcit tadvākyaṁ niśamyācakhyuḥ paśyaiṣa ēliyam āhūyati| 36) tata ēkō janō dhāvitvāgatya spañjē 'mlarasaṁ pūrayitvā taṁ naḍāgrē nidhāya pātuṁ tasmai dattvāvadat tiṣṭha ēliya ēnamavarōhayitum ēti na vēti paśyāmi| 37) atha yīśuruccaiḥ samāhūya prāṇān jahau| 38) tadā mandirasya javanikōrdvvādadhaḥryyantā vidīrṇā dvikhaṇḍābhūt| 39) kiñca itthamuccairāhūya prāṇān tyajantaṁ taṁ dr̥ṣdvā tadrakṣaṇāya niyuktō yaḥ sēnāpatirāsīt sōvadat narōyam īśvaraputra iti satyam| 40) tadānīṁ magdalīnī marisam kaniṣṭhayākūbō yōsēśca mātānyamariyam śālōmī ca yāḥ striyō 41) gālīlpradēśē yīśuṁ sēvitvā tadanugāminyō jātā imāstadanyāśca yā anēkā nāryō yīśunā sārddhaṁ yirūśālamamāyātāstāśca dūrāt tāni dadr̥śuḥ| 42) athāsādanadinasyārthād viśrāmavārāt pūrvvadinasya sāyaṁkāla āgata 43) īśvararājyāpēkṣyarimathīyayūṣaphanāmā mānyamantrī samētya pīlātasavidhaṁ nirbhayō gatvā yīśōrdēhaṁ yayācē| 44) kintu sa idānīṁ mr̥taḥ pīlāta ityasambhavaṁ matvā śatasēnāpatimāhūya sa kadā mr̥ta iti papraccha| 45) śatasēmanāpatimukhāt tajjñātvā yūṣaphē yīśōrdēhaṁ dadau| 46) paścāt sa sūkṣmaṁ vāsaḥ krītvā yīśōḥ kāyamavarōhya tēna vāsasā vēṣṭāyitvā girau khātaśmaśānē sthāpitavān pāṣāṇaṁ lōṭhayitvā dvāri nidadhē| 47) kintu yatra sōsthāpyata tata magdalīnī mariyam yōsimātr̥mariyam ca dadr̥śatr̥ḥ| Additional comments?
Refresh Captcha
The world's first Holy Bible un-translation!