< yākūbaḥ 1 >

1 īśvarasya prabhō ryīśukhrīṣṭasya ca dāsō yākūb vikīrṇībhūtān dvādaśaṁ vaṁśān prati namaskr̥tya patraṁ likhati|
Jakob, služabnik Boga in Gospoda Jezusa Kristusa, dvanajsterim rodovom, ki so razkropljeni naokoli, pozdrav.
2 hē mama bhrātaraḥ, yūyaṁ yadā bahuvidhaparīkṣāṣu nipatata tadā tat pūrṇānandasya kāraṇaṁ manyadhvaṁ|
Moji bratje, kadar zapadate v številne skušnjave, štejte to [za] veliko veselje,
3 yatō yuṣmākaṁ viśvāsasya parīkṣitatvēna dhairyyaṁ sampādyata iti jānītha|
ker veste to, da preizkušenost vaše vere ustvarja potrpežljivost.
4 tacca dhairyyaṁ siddhaphalaṁ bhavatu tēna yūyaṁ siddhāḥ sampūrṇāśca bhaviṣyatha kasyāpi guṇasyābhāvaśca yuṣmākaṁ na bhaviṣyati|
Toda naj ima potrpežljivost svoje popolno delo, da boste lahko popolni in celotni, [da vam] ničesar ne manjka.
5 yuṣmākaṁ kasyāpi jñānābhāvō yadi bhavēt tarhi ya īśvaraḥ saralabhāvēna tiraskārañca vinā sarvvēbhyō dadāti tataḥ sa yācatāṁ tatastasmai dāyiṣyatē|
Če [pa] komu izmed vas manjka modrosti, naj prosi od Boga, ki velikodušno daje vsem ljudem in ne očita; in dana mu bo.
6 kintu sa niḥsandēhaḥ san viśvāsēna yācatāṁ yataḥ sandigdhō mānavō vāyunā cālitasyōtplavamānasya ca samudrataraṅgasya sadr̥śō bhavati|
Toda prosi naj v veri niti malo omahujoč. Kajti kdor omahuje, je podoben morskemu valu, [ki ga] žene veter in ga premetava.
7 tādr̥śō mānavaḥ prabhōḥ kiñcit prāpsyatīti na manyatāṁ|
Kajti tak človek naj ne misli, da bo karkoli prejel od Gospoda.
8 dvimanā lōkaḥ sarvvagatiṣu cañcalō bhavati|
Človek dvojnih misli je nestanoviten na vseh svojih poteh.
9 yō bhrātā namraḥ sa nijōnnatyā ślāghatāṁ|
Naj se brat nizkega položaja veseli v tem, da je povišan;
10 yaśca dhanavān sa nijanamratayā ślāghatāṁyataḥ sa tr̥ṇapuṣpavat kṣayaṁ gamiṣyati|
toda bogat v tem, da je ponižan, ker bo minil kakor cvet na travi.
11 yataḥ satāpēna sūryyēṇōditya tr̥ṇaṁ śōṣyatē tatpuṣpañca bhraśyati tēna tasya rūpasya saundaryyaṁ naśyati tadvad dhanilōkō'pi svīyamūḍhatayā mlāsyati|
Kajti takoj, ko sonce vzide z žgočo vročino, to izsuši travo in njen cvet pade in lepota njenega videza propade; tako bo tudi bogataš zbledel na svojih poteh.
12 yō janaḥ parīkṣāṁ sahatē sa ēva dhanyaḥ, yataḥ parīkṣitatvaṁ prāpya sa prabhunā svaprēmakāribhyaḥ pratijñātaṁ jīvanamukuṭaṁ lapsyatē|
Blagoslovljen je človek, ki preizkušnjo vzdrži; kajti ko je preizkušen, bo prejel krono življenja, ki jo je Gospod obljubil tistim, ki ga ljubijo.
13 īśvarō māṁ parīkṣata iti parīkṣāsamayē kō'pi na vadatu yataḥ pāpāyēśvarasya parīkṣā na bhavati sa ca kamapi na parīkṣatē|
Naj noben človek, ko je skušan, ne reče: »Skušan sem od Boga, « kajti Bog ne more biti skušan z zlom niti sam nikogar ne skuša.
14 kintu yaḥ kaścit svīyamanōvāñchayākr̥ṣyatē lōbhyatē ca tasyaiva parīkṣā bhavati|
Toda vsak je skušan, ko je odtegnjen s svojimi lastnimi poželenji in premamljen.
15 tasmāt sā manōvāñchā sagarbhā bhūtvā duṣkr̥tiṁ prasūtē duṣkr̥tiśca pariṇāmaṁ gatvā mr̥tyuṁ janayati|
Ko je potem poželenje spočeto, rojeva greh. Greh pa, ko je dovršen, rojeva smrt.
16 hē mama priyabhrātaraḥ, yūyaṁ na bhrāmyata|
Ne motite se, moji ljubljeni bratje.
17 yat kiñcid uttamaṁ dānaṁ pūrṇō varaśca tat sarvvam ūrddhvād arthatō yasmin daśāntaraṁ parivarttanajātacchāyā vā nāsti tasmād dīptyākarāt pituravarōhati|
Vsak dober dar in vsako popolno darilo je od zgoraj in prihaja dol od Očeta svetil, s katerim ni nestanovitnosti niti sence obračanja.
18 tasya sr̥ṣṭavastūnāṁ madhyē vayaṁ yat prathamaphalasvarūpā bhavāmastadarthaṁ sa svēcchātaḥ satyamatasya vākyēnāsmān janayāmāsa|
Po svoji lastni volji nas je zaplodil z besedo resnice, da naj bi bili mi nekako prvenci njegovih ustvarjenih bitij.
19 ataēva hē mama priyabhrātaraḥ, yuṣmākam ēkaikō janaḥ śravaṇē tvaritaḥ kathanē dhīraḥ krōdhē'pi dhīrō bhavatu|
Zatorej, moji ljubljeni bratje, naj bo vsak človek hiter za poslušanje, počasen za govorjenje, počasen za bes;
20 yatō mānavasya krōdha īśvarīyadharmmaṁ na sādhayati|
kajti človekov bes ne uresničuje Božje pravičnosti.
21 atō hētō ryūyaṁ sarvvām aśucikriyāṁ duṣṭatābāhulyañca nikṣipya yuṣmanmanasāṁ paritrāṇē samarthaṁ rōpitaṁ vākyaṁ namrabhāvēna gr̥hlīta|
Zatorej dajte proč vso umazanost in odvečno porednost ter s krotkostjo sprejmite vcepljeno besedo, ki je zmožna rešiti vaše duše.
22 aparañca yūyaṁ kēvalam ātmavañcayitārō vākyasya śrōtārō na bhavata kintu vākyasya karmmakāriṇō bhavata|
Toda bodite uresničevalci besede in ne le poslušalci, ki sami sebe varajo.
23 yatō yaḥ kaścid vākyasya karmmakārī na bhūtvā kēvalaṁ tasya śrōtā bhavati sa darpaṇē svīyaśārīrikavadanaṁ nirīkṣamāṇasya manujasya sadr̥śaḥ|
Kajti če je kdorkoli poslušalec besede, ne pa uresničevalec, je podoben človeku, ki svoj naraven obraz ogleduje v zrcalu;
24 ātmākārē dr̥ṣṭē sa prasthāya kīdr̥śa āsīt tat tatkṣaṇād vismarati|
kajti gleda sebe in gre svojo pot ter nemudoma pozabi, kakšne vrste človek je bil.
25 kintu yaḥ kaścit natvā muktēḥ siddhāṁ vyavasthām ālōkya tiṣṭhati sa vismr̥tiyuktaḥ śrōtā na bhūtvā karmmakarttaiva san svakāryyē dhanyō bhaviṣyati|
Toda kdorkoli gleda v popolno postavo svobode in ostaja v njej, ni pozabljiv poslušalec, temveč izvrševalec dela, bo ta človek blagoslovljen v svojem dejanju.
26 anāyattarasanaḥ san yaḥ kaścit svamanō vañcayitvā svaṁ bhaktaṁ manyatē tasya bhakti rmudhā bhavati|
Če je katerikoli človek med vami videti religiozen, pa ne brzda svojega jezika, temveč zavaja svoje lastno srce, je bogoslužje tega človeka prazno.
27 klēśakālē pitr̥hīnānāṁ vidhavānāñca yad avēkṣaṇaṁ saṁsārācca niṣkalaṅkēna yad ātmarakṣaṇaṁ tadēva piturīśvarasya sākṣāt śuci rnirmmalā ca bhaktiḥ|
Čisto in neomadeževano bogoslužje pred Bogom in Očetom je to: »Obiskovati osirotele in vdove v njihovi stiski ter se ohraniti neomadeževanega od sveta.«

< yākūbaḥ 1 >