< 1 pitaraḥ 1 >
1 panta-gālātiyā-kappadakiyā-āśiyā-bithuniyādēśēṣu pravāsinō yē vikīrṇalōkāḥ
Peter, apostol Jezusa Kristusa, tujcem, razpršenim vsepovsod po Pontu, Galatiji, Kapadokiji, Aziji in Bitiniji,
2 piturīśvarasya pūrvvanirṇayād ātmanaḥ pāvanēna yīśukhrīṣṭasyājñāgrahaṇāya śōṇitaprōkṣaṇāya cābhirucitāstān prati yīśukhrīṣṭasya prēritaḥ pitaraḥ patraṁ likhati| yuṣmān prati bāhulyēna śāntiranugrahaśca bhūyāstāṁ|
izvoljenim glede na vnaprejšnje védenje Boga Očeta, s posvečenjem Duha, k poslušnosti in škropljenju s krvjo Jezusa Kristusa: ›Milost vam in mir naj se pomnožita.‹
3 asmākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō dhanyaḥ, yataḥ sa svakīyabahukr̥pātō mr̥tagaṇamadhyād yīśukhrīṣṭasyōtthānēna jīvanapratyāśārtham arthatō
Blagoslovljen bodi Bog in Oče našega Gospoda Jezusa Kristusa, ki nas je glede na svoje obilno usmiljenje, z vstajenjem Jezusa Kristusa od mrtvih, ponovno rodil v živo upanje,
4 'kṣayaniṣkalaṅkāmlānasampattiprāptyartham asmān puna rjanayāmāsa| sā sampattiḥ svargē 'smākaṁ kr̥tē sañcitā tiṣṭhati,
k dediščini, netrohneči in neomadeževani in ki ne propada, prihranjeni v nebesih za vas,
5 yūyañcēśvarasya śaktitaḥ śēṣakālē prakāśyaparitrāṇārthaṁ viśvāsēna rakṣyadhvē|
ki ste varovani z Božjo močjo po veri v rešitev duš, ki je pripravljena, da se razodene v poslednjem času.
6 tasmād yūyaṁ yadyapyānandēna praphullā bhavatha tathāpi sāmprataṁ prayōjanahētōḥ kiyatkālaparyyantaṁ nānāvidhaparīkṣābhiḥ kliśyadhvē|
V kateri se silno veselite, čeprav ste sedaj za nekaj časa, če je potrebno, v potrtosti po mnogovrstnih preizkušnjah,
7 yatō vahninā yasya parīkṣā bhavati tasmāt naśvarasuvarṇādapi bahumūlyaṁ yuṣmākaṁ viśvāsarūpaṁ yat parīkṣitaṁ svarṇaṁ tēna yīśukhrīṣṭasyāgamanasamayē praśaṁsāyāḥ samādarasya gauravasya ca yōgyatā prāptavyā|
da bo preizkušenost vaše vere, ki je veliko bolj dragocena kakor zlato, ki izgineva, čeprav je to preizkušeno z ognjem, lahko najdena v hvalo, čast in slavo, ob pojavitvi Jezusa Kristusa.
8 yūyaṁ taṁ khrīṣṭam adr̥ṣṭvāpi tasmin prīyadhvē sāmprataṁ taṁ na paśyantō'pi tasmin viśvasantō 'nirvvacanīyēna prabhāvayuktēna cānandēna praphullā bhavatha,
Katerega niste videli, vi ljubite; v katerega, čeprav ga sedaj ne vidite, vendar verujete [in] se veselite z nepopisno radostjo in polni slave,
9 svaviśvāsasya pariṇāmarūpam ātmanāṁ paritrāṇaṁ labhadhvē ca|
ko prejemate konec svoje vere, celó rešitev svojih duš.
10 yuṣmāsu yō 'nugrahō varttatē tadviṣayē ya īśvarīyavākyaṁ kathitavantastē bhaviṣyadvādinastasya paritrāṇasyānvēṣaṇam anusandhānañca kr̥tavantaḥ|
O tej rešitvi duš so poizvedovali in marljivo preiskovali preroki, ki so prerokovali o milosti, ki naj bi prišla k vam.
11 viśēṣatastēṣāmantarvvāsī yaḥ khrīṣṭasyātmā khrīṣṭē varttiṣyamāṇāni duḥkhāni tadanugāmiprabhāvañca pūrvvaṁ prākāśayat tēna kaḥ kīdr̥śō vā samayō niradiśyataitasyānusandhānaṁ kr̥tavantaḥ|
In preiskovali so kaj ali na kakšno vrsto časa je kazal Kristusov Duh, ki je bil v njih, ko je vnaprej pričeval o Kristusovem trpljenju in slavi, ki naj bi sledila.
12 tatastai rviṣayaistē yanna svān kintvasmān upakurvvantyētat tēṣāṁ nikaṭē prākāśyata| yāṁśca tān viṣayān divyadūtā apyavanataśirasō nirīkṣitum abhilaṣanti tē viṣayāḥ sāmprataṁ svargāt prēṣitasya pavitrasyātmanaḥ sahāyyād yuṣmatsamīpē susaṁvādapracārayitr̥bhiḥ prākāśyanta|
Katerim je bilo razodeto, da ne njim, temveč so besede služile nam, sedaj pa so sporočene vam, po teh, ki so vam s Svetim Duhom, poslanim iz nebes, oznanili evangelij; v katere stvari želijo pogledati angeli.
13 ataēva yūyaṁ manaḥkaṭibandhanaṁ kr̥tvā prabuddhāḥ santō yīśukhrīṣṭasya prakāśasamayē yuṣmāsu varttiṣyamānasyānugrahasya sampūrṇāṁ pratyāśāṁ kuruta|
Zatorej opašite ledja svojega uma, bodite trezni in do konca upajte na milost, ki bo privedena k vam ob razodetju Jezusa Kristusa;
14 aparaṁ pūrvvīyājñānatāvasthāyāḥ kutsitābhilāṣāṇāṁ yōgyam ācāraṁ na kurvvantō yuṣmadāhvānakārī yathā pavitrō 'sti
kot poslušni otroci se ne prilagajajte glede na prejšnja poželenja, v svoji nevednosti,
15 yūyamapyājñāgrāhisantānā iva sarvvasmin ācārē tādr̥k pavitrā bhavata|
temveč kakor je svet on, ki vas je poklical, tako bodite sveti vi, v vseh vrstah vedênja,
16 yatō likhitam āstē, yūyaṁ pavitrāstiṣṭhata yasmādahaṁ pavitraḥ|
ker je pisano: »Bodite sveti, kajti jaz sem svet.«
17 aparañca yō vināpakṣapātam ēkaikamānuṣasya karmmānusārād vicāraṁ karōti sa yadi yuṣmābhistāta ākhyāyatē tarhi svapravāsasya kālō yuṣmābhi rbhītyā yāpyatāṁ|
In če kličete k Očetu, ki sodi brez oziranja na osebe, glede na delo vsakega človeka, preživite čas svojega začasnega bivanja tukaj v strahu,
18 yūyaṁ nirarthakāt paitr̥kācārāt kṣayaṇīyai rūpyasuvarṇādibhi rmuktiṁ na prāpya
ker veste, da iz vašega praznega vedênja, prejetega po izročilu od vaših očetov, niste bili odkupljeni s trohljivimi stvarmi, kot sta srebro in zlato,
19 niṣkalaṅkanirmmalamēṣaśāvakasyēva khrīṣṭasya bahumūlyēna rudhirēṇa muktiṁ prāptavanta iti jānītha|
temveč z dragoceno Kristusovo krvjo, kakor od jagnjeta brez pomanjkljivosti in brez madeža;
20 sa jagatō bhittimūlasthāpanāt pūrvvaṁ niyuktaḥ kintu caramadinēṣu yuṣmadarthaṁ prakāśitō 'bhavat|
ki je bil resnično vnaprej določen, pred ustanovitvijo sveta, toda v teh poslednjih časih je bil razodet za vas,
21 yatastēnaiva mr̥tagaṇāt tasyōtthāpayitari tasmai gauravadātari cēśvarē viśvasitha tasmād īśvarē yuṣmākaṁ viśvāsaḥ pratyāśā cāstē|
ki po njem verujete v Boga, ki ga je obudil od mrtvih in mu izročil slavo; da bo vaša vera in upanje lahko v Bogu.
22 yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātr̥prēmnē pāvitamanasō bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prēma kuruta|
Ker ste svoje duše, v pokorščini resnici skozi Duha, očistili v nehlinjeno bratoljúbje, glejte, da goreče, s čistim srcem, ljubíte drug drugega,
23 yasmād yūyaṁ kṣayaṇīyavīryyāt nahi kintvakṣayaṇīyavīryyād īśvarasya jīvanadāyakēna nityasthāyinā vākyēna punarjanma gr̥hītavantaḥ| (aiōn )
ker ste ponovno rojeni, ne iz trohljivega semena, temveč iz netrohljivega, po Božji besedi, ki živi in ostaja na veke. (aiōn )
24 sarvvaprāṇī tr̥ṇaistulyastattējastr̥ṇapuṣpavat| tr̥ṇāni pariśuṣyati puṣpāṇi nipatanti ca|
Kajti vse meso je kot trava in vsa človeška slava kakor cvet trave. Trava ovene in njen cvet pade proč,
25 kintu vākyaṁ parēśasyānantakālaṁ vitiṣṭhatē| tadēva ca vākyaṁ susaṁvādēna yuṣmākam antikē prakāśitaṁ| (aiōn )
toda Gospodova beseda vztraja za vedno. In to je beseda, ki vam je oznanjena po evangeliju. (aiōn )