< 1 pitaraḥ 2 >

1 sarvvān dvēṣān sarvvāṁśca chalān kāpaṭyānīrṣyāḥ samastaglānikathāśca dūrīkr̥tya
Zatorej dajte na stran vso zlobnost in vso zvijačo in hinavščine in nevoščljivosti in vsa hudobna govorjenja,
2 yuṣmābhiḥ paritrāṇāya vr̥ddhiprāptyarthaṁ navajātaśiśubhiriva prakr̥taṁ vāgdugdhaṁ pipāsyatāṁ|
kot novorojeni otročiči si želite pristnega mleka besede, da boste s tem lahko rastli;
3 yataḥ prabhu rmadhura ētasyāsvādaṁ yūyaṁ prāptavantaḥ|
če je tako, ste okusili, da je Gospod milostljiv.
4 aparaṁ mānuṣairavajñātasya kintvīśvarēṇābhirucitasya bahumūlyasya jīvatprastarasyēva tasya prabhōḥ sannidhim āgatā
H kateremu prihajajte kakor k živemu kamnu, zares zavrnjenemu od ljudi, toda od Boga izbranemu in dragocenemu.
5 yūyamapi jīvatprastarā iva nicīyamānā ātmikamandiraṁ khrīṣṭēna yīśunā cēśvaratōṣakāṇām ātmikabalīnāṁ dānārthaṁ pavitrō yājakavargō bhavatha|
Tudi vi ste kot živi kamni, vgrajeni [v] duhovno hišo, sveto duhovništvo, da darujete duhovne žrtve, po Jezusu Kristusu sprejemljive Bogu.
6 yataḥ śāstrē likhitamāstē, yathā, paśya pāṣāṇa ēkō 'sti sīyōni sthāpitō mayā| mukhyakōṇasya yōgyaḥ sa vr̥taścātīva mūlyavān| yō janō viśvasēt tasmin sa lajjāṁ na gamiṣyati|
Zatorej je tudi vsebovano v pismu: »Glej, na Sionu položim glavni vogalni kamen, izvoljen, dragocen, in kdor veruje vanj, ne bo zbegan.«
7 viśvāsināṁ yuṣmākamēva samīpē sa mūlyavān bhavati kintvaviśvāsināṁ kr̥tē nicētr̥bhiravajñātaḥ sa pāṣāṇaḥ kōṇasya bhittimūlaṁ bhūtvā bādhājanakaḥ pāṣāṇaḥ skhalanakārakaśca śailō jātaḥ|
Vam torej, ki verujete, je dragocen; toda tem, ki so neposlušni, je kamen, ki so ga graditelji zavrnili, ta isti postal glava vogalu
8 tē cāviśvāsād vākyēna skhalanti skhalanē ca niyuktāḥ santi|
in kamen spotike in skala pohujšanja, celó tem, ki se spotikajo ob besedo, ki so neposlušni; za kar so bili tudi določeni.
9 kintu yūyaṁ yēnāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucitō vaṁśō rājakīyō yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|
Toda vi ste izbran rod, kraljevo duhovništvo, svet narod, posebni ljudje; da naj bi naznanjali hvale tistega, ki vas je iz teme poklical v svojo čudovito svetlobo;
10 pūrvvaṁ yūyaṁ tasya prajā nābhavata kintvidānīm īśvarasya prajā ādhvē| pūrvvam ananukampitā abhavata kintvidānīm anukampitā ādhvē|
ki v preteklem času niste bili ljudstvo, toda sedaj ste Božje ljudstvo; ki niste dosegli usmiljenja, toda sedaj ste usmiljenje dosegli.
11 hē priyatamāḥ, yūyaṁ pravāsinō vidēśinaśca lōkā iva manasaḥ prātikūlyēna yōdhibhyaḥ śārīrikasukhābhilāṣēbhyō nivarttadhvam ityahaṁ vinayē|
Srčno ljubljeni, rotim vas kot tujce in romarje; vzdržite se pred mesenimi poželenji, ki se bojujejo zoper dušo;
12 dēvapūjakānāṁ madhyē yuṣmākam ācāra ēvam uttamō bhavatu yathā tē yuṣmān duṣkarmmakārilōkāniva puna rna nindantaḥ kr̥pādr̥ṣṭidinē svacakṣurgōcarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|
imejte svoje vedênje iskreno med pogani, da bodo, medtem ko govorijo proti vam kot hudodelcem, lahko po vaših dobrih delih, ki jih bodo gledali, na dan obiskanja proslavili Boga.
13 tatō hētō ryūyaṁ prabhōranurōdhāt mānavasr̥ṣṭānāṁ kartr̥tvapadānāṁ vaśībhavata viśēṣatō bhūpālasya yataḥ sa śrēṣṭhaḥ,
Zaradi Gospoda se podredite vsaki človeški odredbi; bodisi je to kralj, kot najvišji,
14 dēśādhyakṣāṇāñca yatastē duṣkarmmakāriṇāṁ daṇḍadānārthaṁ satkarmmakāriṇāṁ praśaṁsārthañca tēna prēritāḥ|
bodisi voditeljem, kot tistim, ki so po njem poslani za kaznovanje hudodelcev in za hvalo teh, ki delajo dobro.
15 itthaṁ nirbbōdhamānuṣāṇām ajñānatvaṁ yat sadācāribhi ryuṣmābhi rniruttarīkriyatē tad īśvarasyābhimataṁ|
Kajti taka je Božja volja, da boste s počenjanjem dobrega lahko utišali nevednost nespametnih ljudi.
16 yūyaṁ svādhīnā ivācarata tathāpi duṣṭatāyā vēṣasvarūpāṁ svādhīnatāṁ dhārayanta iva nahi kintvīśvarasya dāsā iva|
Kot svobodni, pa svoje svobode ne uporabljajte za ogrinjalo zlonamernosti, temveč kakor Božji služabniki.
17 sarvvān samādriyadhvaṁ bhrātr̥vargē prīyadhvam īśvarād bibhīta bhūpālaṁ sammanyadhvaṁ|
Spoštujte vse ljudi. Ljubite bratstvo. Bojte se Boga. Spoštujte kralja.
18 hē dāsāḥ yūyaṁ sampūrṇādarēṇa prabhūnāṁ vaśyā bhavata kēvalaṁ bhadrāṇāṁ dayālūnāñca nahi kintvanr̥jūnāmapi|
Služabniki, z vsem strahom bodite podrejeni svojim gospodarjem; ne samo dobrim in blagim, temveč tudi osornim.
19 yatō 'nyāyēna duḥkhabhōgakāla īśvaracintayā yat klēśasahanaṁ tadēva priyaṁ|
Kajti vredno hvale je to, če človek, ki krivično trpi zaradi zavedanja pred Bogom, prenaša žalost.
20 pāpaṁ kr̥tvā yuṣmākaṁ capēṭāghātasahanēna kā praśaṁsā? kintu sadācāraṁ kr̥tvā yuṣmākaṁ yad duḥkhasahanaṁ tadēvēśvarasya priyaṁ|
Kajti kakšna čast je to, če boste, ko ste oklofutani zaradi svojih napak, to potrpežljivo prestali? Toda ko delate dobro in zaradi tega trpite, če to potrpežljivo prestanete, je to sprejemljivo pri Bogu.
21 tadarthamēva yūyam āhūtā yataḥ khrīṣṭō'pi yuṣmannimittaṁ duḥkhaṁ bhuktvā yūyaṁ yat tasya padacihnai rvrajēta tadarthaṁ dr̥ṣṭāntamēkaṁ darśitavān|
Kajti celó k temu ste bili poklicani, ker je tudi Kristus trpel za nas in nam pustil zgled, da naj bi vi sledili njegovim stopinjam;
22 sa kimapi pāpaṁ na kr̥tavān tasya vadanē kāpi chalasya kathā nāsīt|
ki ni storil greha niti v njegovih ustih ni bilo najti zvijače;
23 ninditō 'pi san sa pratinindāṁ na kr̥tavān duḥkhaṁ sahamānō 'pi na bhartsitavān kintu yathārthavicārayituḥ samīpē svaṁ samarpitavān|
ki ni ponovno zasramoval, ko je bil zasramovan; ko je trpel, ni grozil; temveč je sebe izročil njemu, ki sodi pravično;
24 vayaṁ yat pāpēbhyō nivr̥tya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīrēṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|
ki je sam, v svojem lastnem telesu, naše grehe ponesel na les, da naj bi mi, mrtvi grehom, lahko živeli v pravičnosti; s čigar udarci z bičem ste bili ozdravljeni.
25 yataḥ pūrvvaṁ yūyaṁ bhramaṇakārimēṣā ivādhvaṁ kintvadhunā yuṣmākam ātmanāṁ pālakasyādhyakṣasya ca samīpaṁ pratyāvarttitāḥ|
Kajti bili ste kakor ovce, ki so zašle, toda sedaj ste vrnjeni k Pastirju in duhovnemu Nadzorniku svojih duš.

< 1 pitaraḥ 2 >