< gālātinaḥ 4 >

1 ahaṁ vadāmi sampadadhikārī yāvad bālastiṣṭhati tāvat sarvvasvasyādhipatiḥ sannapi sa dāsāt kēnāpi viṣayēṇa na viśiṣyatē
Dar spun: Cât timp moștenitorul este copil, nu diferă cu nimic de rob, măcar că este domn al tuturor,
2 kintu pitrā nirūpitaṁ samayaṁ yāvat pālakānāṁ dhanādhyakṣāṇāñca nighnastiṣṭhati|
Ci este sub tutori și administratori, până la timpul stabilit de tată.
3 tadvad vayamapi bālyakālē dāsā iva saṁsārasyākṣaramālāyā adhīnā āsmahē|
Așa și noi, când eram copii, eram în robie sub principiile elementare ale lumii.
4 anantaraṁ samayē sampūrṇatāṁ gatavati vyavasthādhīnānāṁ mōcanārtham
Dar când a venit plinătatea timpului, Dumnezeu a trimis pe Fiul său, venit din femeie, venit sub lege,
5 asmākaṁ putratvaprāptyarthañcēśvaraḥ striyā jātaṁ vyavasthāyā adhinībhūtañca svaputraṁ prēṣitavān|
Să răscumpere pe cei ce erau sub lege, ca să primim adopția fiilor.
6 yūyaṁ santānā abhavata tatkāraṇād īśvaraḥ svaputrasyātmānāṁ yuṣmākam antaḥkaraṇāni prahitavān sa cātmā pitaḥ pitarityāhvānaṁ kārayati|
Și pentru că sunteți fii, Dumnezeu a trimis Duhul Fiului său în inimile voastre, care strigă: Abba, Tată!
7 ata idānīṁ yūyaṁ na dāsāḥ kintuḥ santānā ēva tasmāt santānatvācca khrīṣṭēnēśvarīyasampadadhikāriṇō'pyādhvē|
De aceea nu mai ești rob, ci fiu; iar dacă ești fiu, ești și moștenitor al lui Dumnezeu prin Cristos.
8 aparañca pūrvvaṁ yūyam īśvaraṁ na jñātvā yē svabhāvatō'nīśvarāstēṣāṁ dāsatvē'tiṣṭhata|
Atunci însă, când nu cunoșteați pe Dumnezeu, ați servit celor ce prin natură nu sunt dumnezei.
9 idānīm īśvaraṁ jñātvā yadi vēśvarēṇa jñātā yūyaṁ kathaṁ punastāni viphalāni tucchāni cākṣarāṇi prati parāvarttituṁ śaknutha? yūyaṁ kiṁ punastēṣāṁ dāsā bhavitumicchatha?
Dar acum, după ce ați cunoscut pe Dumnezeu, sau mai degrabă, fiind cunoscuți de Dumnezeu, cum vă întoarceți din nou la slabele și sărăcăcioasele principii elementare, cărora doriți din nou să le fiți robi în robie?
10 yūyaṁ divasān māsān tithīn saṁvatsarāṁśca sammanyadhvē|
Voi țineți zile și luni și timpuri și ani.
11 yuṣmadarthaṁ mayā yaḥ pariśramō'kāri sa viphalō jāta iti yuṣmānadhyahaṁ bibhēmi|
Mă tem pentru voi, ca nu cumva să fi muncit în zadar pentru voi.
12 hē bhrātaraḥ, ahaṁ yādr̥śō'smi yūyamapi tādr̥śā bhavatēti prārthayē yatō'hamapi yuṣmattulyō'bhavaṁ yuṣmābhi rmama kimapi nāparāddhaṁ|
Fraților, vă implor, fiți ca mine, pentru că eu sunt ca voi; nu m-ați nedreptățit cu nimic.
13 pūrvvamahaṁ kalēvarasya daurbbalyēna yuṣmān susaṁvādam ajñāpayamiti yūyaṁ jānītha|
Dar știți cum prin neputința cărnii v-am predicat evanghelia la început.
14 tadānīṁ mama parīkṣakaṁ śārīraklēśaṁ dr̥ṣṭvā yūyaṁ mām avajñāya r̥tīyitavantastannahi kintvīśvarasya dūtamiva sākṣāt khrīṣṭa yīśumiva vā māṁ gr̥hītavantaḥ|
Și nu ați disprețuit, nici nu ați respins ispita mea care era în carnea mea, ci m-ați primit ca pe un înger al lui Dumnezeu, ca pe Cristos Isus.
15 atastadānīṁ yuṣmākaṁ yā dhanyatābhavat sā kka gatā? tadānīṁ yūyaṁ yadi svēṣāṁ nayanānyutpāṭya mahyaṁ dātum aśakṣyata tarhi tadapyakariṣyatēti pramāṇam ahaṁ dadāmi|
Unde este, așadar, binecuvântarea despre care ați vorbit? Fiindcă vă aduc mărturie, că, dacă ar fi fost posibil, v-ați fi scos propriii ochi și mi i-ați fi dat.
16 sāmpratamahaṁ satyavāditvāt kiṁ yuṣmākaṁ ripu rjātō'smi?
Am devenit atunci dușmanul vostru, pentru că vă spun adevărul?
17 tē yuṣmatkr̥tē sparddhantē kintu sā sparddhā kutsitā yatō yūyaṁ tānadhi yat sparddhadhvaṁ tadarthaṁ tē yuṣmān pr̥thak karttum icchanti|
Ei cu zel vă influențează, dar nu spre bine; da, ei voiesc să vă excludă, ca la rândul vostru să îi influențați cu zel.
18 kēvalaṁ yuṣmatsamīpē mamōpasthitisamayē tannahi, kintu sarvvadaiva bhadramadhi sparddhanaṁ bhadraṁ|
Dar totdeauna este bine să fiți influențați cu zel în ce este bine și nu doar când sunt prezent cu voi.
19 hē mama bālakāḥ, yuṣmadanta ryāvat khrīṣṭō mūrtimān na bhavati tāvad yuṣmatkāraṇāt punaḥ prasavavēdanēva mama vēdanā jāyatē|
Copilașii mei, pentru care din nou simt durerile nașterii până când Cristos este format în voi,
20 ahamidānīṁ yuṣmākaṁ sannidhiṁ gatvā svarāntarēṇa yuṣmān sambhāṣituṁ kāmayē yatō yuṣmānadhi vyākulō'smi|
Doresc să fiu prezent acum cu voi și să îmi schimb tonul vocii, pentru că sunt nedumerit cu privire la voi.
21 hē vyavasthādhīnatākāṅkṣiṇaḥ yūyaṁ kiṁ vyavasthāyā vacanaṁ na gr̥hlītha?
Spuneți-mi, voi, care doriți să fiți sub lege, nu auziți legea?
22 tanmāṁ vadata| likhitamāstē, ibrāhīmō dvau putrāvāsātē tayōrēkō dāsyāṁ dvitīyaśca patnyāṁ jātaḥ|
Fiindcă este scris că Avraam a avut doi fii, unul din femeia roabă și celălalt din femeia liberă.
23 tayō ryō dāsyāṁ jātaḥ sa śārīrikaniyamēna jajñē yaśca patnyāṁ jātaḥ sa pratijñayā jajñē|
Dar cel din femeia roabă a fost născut conform cărnii, iar cel din femeia liberă, prin promisiune.
24 idamākhyānaṁ dr̥ṣṭantasvarūpaṁ| tē dvē yōṣitāvīśvarīyasandhī tayōrēkā sīnayaparvvatād utpannā dāsajanayitrī ca sā tu hājirā|
Lucrurile acestea sunt o alegorie, fiindcă acestea sunt cele două legăminte, unul, de la muntele Sinai, care naște pentru robie și care este Agar.
25 yasmād hājirāśabdēnāravadēśasthasīnayaparvvatō bōdhyatē, sā ca varttamānāyā yirūśālampuryyāḥ sadr̥śī| yataḥ svabālaiḥ sahitā sā dāsatva āstē|
Fiindcă această Agar este muntele Sinai în Arabia și corespunde Ierusalimului de acum și este în robie cu copiii săi.
26 kintu svargīyā yirūśālampurī patnī sarvvēṣām asmākaṁ mātā cāstē|
Dar Ierusalimul cel de sus este liber, cel ce este mama noastră a tuturor.
27 yādr̥śaṁ likhitam āstē, "vandhyē santānahīnē tvaṁ svaraṁ jayajayaṁ kuru| aprasūtē tvayōllāsō jayāśabdaśca gīyatāṁ| yata ēva sanāthāyā yōṣitaḥ santatē rgaṇāt| anāthā yā bhavēnnārī tadapatyāni bhūriśaḥ||"
Fiindcă este scris: Bucură-te, stearpo, care nu naști. Izbucnește și strigă tu care nu ești în durerile nașterii, pentru că cea pustiită are mai mulți copii decât cea care are soț.
28 hē bhrātr̥gaṇa, imhāk iva vayaṁ pratijñayā jātāḥ santānāḥ|
Iar noi, fraților, suntem copiii promisiunii așa cum a fost Isaac.
29 kintu tadānīṁ śārīrikaniyamēna jātaḥ putrō yadvad ātmikaniyamēna jātaṁ putram upādravat tathādhunāpi|
Dar așa cum atunci, cel ce fusese născut conform cărnii persecuta pe cel născut conform Duhului, tot așa [și] acum.
30 kintu śāstrē kiṁ likhitaṁ? "tvam imāṁ dāsīṁ tasyāḥ putrañcāpasāraya yata ēṣa dāsīputraḥ patnīputrēṇa samaṁ nōttarādhikārī bhaviyyatīti|"
Totuși ce spune scriptura? Alungă femeia roabă și pe fiul ei, pentru că fiul femeii roabe nicidecum nu va fi moștenitor cu fiul femeii libere.
31 ataēva hē bhrātaraḥ, vayaṁ dāsyāḥ santānā na bhūtvā pātnyāḥ santānā bhavāmaḥ|
Așa că, fraților, nu suntem copii ai femeii roabe, ci ai femeii libere.

< gālātinaḥ 4 >