< 2 karinthinaḥ 1 >
1 īśvarasyēcchayā yīśukhrīṣṭasya prēritaḥ paulastimathirbhrātā ca dvāvētau karinthanagarasthāyai īśvarīyasamitaya ākhāyādēśasthēbhyaḥ sarvvēbhyaḥ pavitralōkēbhyaśca patraṁ likhataḥ|
Pavel, apostol al lui Isus Cristos prin voia lui Dumnezeu, și fratele Timotei, bisericii lui Dumnezeu care este în Corint, cu toți sfinții care sunt în toată Ahaia;
2 asmākaṁ tātasyēśvarasya prabhōryīśukhrīṣṭasya cānugrahaḥ śāntiśca yuṣmāsu varttatāṁ|
Har vouă și pace de la Dumnezeu Tatăl nostru și de la Domnul Isus Cristos.
3 kr̥pāluḥ pitā sarvvasāntvanākārīśvaraśca yō'smatprabhōryīśukhrīṣṭasya tāta īśvaraḥ sa dhanyō bhavatu|
Binecuvântat fie Dumnezeu, adică Tatăl Domnului nostru Isus Cristos, Tatăl îndurărilor și Dumnezeul întregii mângâieri,
4 yatō vayam īśvarāt sāntvanāṁ prāpya tayā sāntvanayā yat sarvvavidhakliṣṭān lōkān sāntvayituṁ śaknuyāma tadarthaṁ sō'smākaṁ sarvvaklēśasamayē'smān sāntvayati|
Care ne mângâie în tot necazul nostru, ca noi să fim în stare să mângâiem pe cei care sunt în orice necaz, prin mângâierea cu care noi înșine suntem mângâiați de Dumnezeu.
5 yataḥ khrīṣṭasya klēśā yadvad bāhulyēnāsmāsu varttantē tadvad vayaṁ khrīṣṭēna bahusāntvanāḍhyā api bhavāmaḥ|
Pentru că așa cum suferințele lui Cristos abundă în noi, tot astfel și mângâierea noastră abundă prin Cristos.
6 vayaṁ yadi kliśyāmahē tarhi yuṣmākaṁ sāntvanāparitrāṇayōḥ kr̥tē kliśyāmahē yatō'smābhi ryādr̥śāni duḥkhāni sahyantē yuṣmākaṁ tādr̥śaduḥkhānāṁ sahanēna tau sādhayiṣyētē ityasmin yuṣmānadhi mama dr̥ḍhā pratyāśā bhavati|
Și dacă suntem chinuiți este pentru mângâierea și salvarea voastră, care este lucrătoare în răbdarea acelorași suferințe pe care și noi le suferim; iar dacă suntem mângâiați, este pentru mângâierea și salvarea voastră.
7 yadi vā vayaṁ sāntvanāṁ labhāmahē tarhi yuṣmākaṁ sāntvanāparitrāṇayōḥ kr̥tē tāmapi labhāmahē| yatō yūyaṁ yādr̥g duḥkhānāṁ bhāginō'bhavata tādr̥k sāntvanāyā api bhāginō bhaviṣyathēti vayaṁ jānīmaḥ|
Și speranța noastră despre voi este neclintită, știind că așa cum sunteți părtași ai suferințelor, tot așa [veți fi] și ai mângâierii.
8 hē bhrātaraḥ, āśiyādēśē yaḥ klēśō'smān ākrāmyat taṁ yūyaṁ yad anavagatāstiṣṭhata tanmayā bhadraṁ na manyatē| tēnātiśaktiklēśēna vayamatīva pīḍitāstasmāt jīvanarakṣaṇē nirupāyā jātāśca,
Fiindcă nu vă voim neștiutori, fraților, despre necazul care a venit peste noi în Asia, că am fost apăsați peste măsură, peste puterea noastră, încât am pierdut chiar speranța de viață;
9 atō vayaṁ svēṣu na viśvasya mr̥talōkānām utthāpayitarīśvarē yad viśvāsaṁ kurmmastadartham asmābhiḥ prāṇadaṇḍō bhōktavya iti svamanasi niścitaṁ|
Dar aveam sentința morții în noi înșine, ca să nu ne încredem în noi înșine, ci în Dumnezeu care învie morții;
10 ētādr̥śabhayaṅkarāt mr̥tyō ryō 'smān atrāyatēdānīmapi trāyatē sa itaḥ paramapyasmān trāsyatē 'smākam ētādr̥śī pratyāśā vidyatē|
Care ne-a scăpat dintr-o moarte atât de mare și ne scapă; în care ne încredem că ne va și scăpa;
11 ētadarthamasmatkr̥tē prārthanayā vayaṁ yuṣmābhirupakarttavyāstathā kr̥tē bahubhi ryācitō yō'nugrahō'smāsu varttiṣyatē tatkr̥tē bahubhirīśvarasya dhanyavādō'pi kāriṣyatē|
Și voi, ajutând împreună prin rugăciune pentru noi, ca pentru darul dăruit nouă prin multe persoane, mulțumiri să fie aduse de mulți pentru noi.
12 aparañca saṁsāramadhyē viśēṣatō yuṣmanmadhyē vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugrahēṇākuṭilatām īśvarīyasāralyañcācaritavantō'trāsmākaṁ manō yat pramāṇaṁ dadāti tēna vayaṁ ślāghāmahē|
Fiindcă bucuria noastră este aceasta: mărturia conștiinței noastre, că am avut comportarea noastră în lume, și mai abundent față de voi, în simplitate și sinceritate dumnezeiască, nu cu înțelepciune carnală, ci prin harul lui Dumnezeu.
13 yuṣmābhi ryad yat paṭhyatē gr̥hyatē ca tadanyat kimapi yuṣmabhyam asmābhi rna likhyatē taccāntaṁ yāvad yuṣmābhi rgrahīṣyata ityasmākam āśā|
Fiindcă nu vă scriem altele decât ce citiți sau recunoașteți; și mă încred că veți recunoaște chiar până la sfârșit,
14 yūyamitaḥ pūrvvamapyasmān aṁśatō gr̥hītavantaḥ, yataḥ prabhō ryīśukhrīṣṭasya dinē yadvad yuṣmāsvasmākaṁ ślāghā tadvad asmāsu yuṣmākamapi ślāghā bhaviṣyati|
Așa cum ne-ați și recunoscut în parte, că suntem bucuria voastră, chiar așa cum și voi sunteți a noastră, în ziua Domnului Isus.
15 aparaṁ yūyaṁ yad dvitīyaṁ varaṁ labhadhvē tadarthamitaḥ pūrvvaṁ tayā pratyāśayā yuṣmatsamīpaṁ gamiṣyāmi
Și în această încredere voiam să vin înainte la voi, ca să aveți un al doilea beneficiu.
16 yuṣmaddēśēna mākidaniyādēśaṁ vrajitvā punastasmāt mākidaniyādēśāt yuṣmatsamīpam ētya yuṣmābhi ryihūdādēśaṁ prēṣayiṣyē cēti mama vāñchāsīt|
Și să trec pe la voi spre Macedonia, și apoi să vin din nou din Macedonia la voi și să fiu condus de voi spre Iudeea.
17 ētādr̥śī mantraṇā mayā kiṁ cāñcalyēna kr̥tā? yad yad ahaṁ mantrayē tat kiṁ viṣayilōka̮iva mantrayāṇa ādau svīkr̥tya paścād asvīkurvvē?
De aceea când voiam astfel, m-am purtat ușuratic? Sau cele ce le vreau, le vreau conform cărnii? Pentru ca la mine da să fie da, și nu să fie nu.
18 yuṣmān prati mayā kathitāni vākyānyagrē svīkr̥tāni śēṣē'svīkr̥tāni nābhavan ētēnēśvarasya viśvastatā prakāśatē|
Dar așa cum Dumnezeu este adevărat, cuvântul nostru către voi nu a fost da și nu.
19 mayā silvānēna timathinā cēśvarasya putrō yō yīśukhrīṣṭō yuṣmanmadhyē ghōṣitaḥ sa tēna svīkr̥taḥ punarasvīkr̥taśca tannahi kintu sa tasya svīkārasvarūpaēva|
Fiindcă Fiul lui Dumnezeu, Isus Cristos, cel predicat printre voi de noi, adică prin mine și Silvan și Timotei, nu a fost da și nu, ci în el a fost da.
20 īśvarasya mahimā yad asmābhiḥ prakāśēta tadartham īśvarēṇa yad yat pratijñātaṁ tatsarvvaṁ khrīṣṭēna svīkr̥taṁ satyībhūtañca|
Fiindcă toate promisiunile lui Dumnezeu în el sunt Da, și în el Amin, spre gloria lui Dumnezeu prin noi.
21 yuṣmān asmāṁścābhiṣicya yaḥ khrīṣṭē sthāsnūn karōti sa īśvara ēva|
Și cel ce ne întemeiază împreună cu voi în Cristos și ne-a uns este Dumnezeu;
22 sa cāsmān mudrāṅkitān akārṣīt satyāṅkārasya paṇakharūpam ātmānaṁ asmākam antaḥkaraṇēṣu nirakṣipacca|
Care ne-a și sigilat și a dat arvuna Duhului în inimile noastre.
23 aparaṁ yuṣmāsu karuṇāṁ kurvvan aham ētāvatkālaṁ yāvat karinthanagaraṁ na gatavān iti satyamētasmin īśvaraṁ sākṣiṇaṁ kr̥tvā mayā svaprāṇānāṁ śapathaḥ kriyatē|
Mai mult, eu invoc pe Dumnezeu ca martor peste sufletul meu, că pentru a vă cruța nu am venit până acum în Corint.
24 vayaṁ yuṣmākaṁ viśvāsasya niyantārō na bhavāmaḥ kintu yuṣmākam ānandasya sahāyā bhavāmaḥ, yasmād viśvāsē yuṣmākaṁ sthiti rbhavati|
Nu că domnim peste credința voastră, ci suntem ajutoare la bucuria voastră, fiindcă voi prin credință stați în picioare.