< gālātinaḥ 1 >
1 manuṣyēbhyō nahi manuṣyairapi nahi kintu yīśukhrīṣṭēna mr̥tagaṇamadhyāt tasyōtthāpayitrā pitrēśvarēṇa ca prēritō yō'haṁ paulaḥ sō'haṁ
Pavel, apostol (nu de la oameni, nici prin om, ci prin Isus Cristos și Dumnezeu Tatăl, care l-a înviat dintre morți),
2 matsahavarttinō bhrātaraśca vayaṁ gālātīyadēśasthāḥ samitīḥ prati patraṁ likhāmaḥ|
Și toți frații care sunt cu mine, bisericilor Galatiei,
3 pitrēśvarēṇāsmāṁka prabhunā yīśunā khrīṣṭēna ca yuṣmabhyam anugrahaḥ śāntiśca dīyatāṁ|
Har vouă și pace de la Dumnezeu Tatăl și de la Domnul nostru Isus Cristos,
4 asmākaṁ tātēśvarēsyēcchānusārēṇa varttamānāt kutsitasaṁsārād asmān nistārayituṁ yō (aiōn )
Care s-a dat pe sine însuși pentru păcatele noastre, ca să ne elibereze din această lume rea, conform voii lui Dumnezeu și Tatălui nostru; (aiōn )
5 yīśurasmākaṁ pāpahētōrātmōtsargaṁ kr̥tavān sa sarvvadā dhanyō bhūyāt| tathāstu| (aiōn )
A lui fie gloria pentru totdeauna și întotdeauna! Amin. (aiōn )
6 khrīṣṭasyānugrahēṇa yō yuṣmān āhūtavān tasmānnivr̥tya yūyam atitūrṇam anyaṁ susaṁvādam anvavarttata tatrāhaṁ vismayaṁ manyē|
Mă minunez că așa de repede v-ați întors de la cel ce v-a chemat în harul lui Cristos, la o evanghelie diferită,
7 sō'nyasusaṁvādaḥ susaṁvādō nahi kintu kēcit mānavā yuṣmān cañcalīkurvvanti khrīṣṭīyasusaṁvādasya viparyyayaṁ karttuṁ cēṣṭantē ca|
Care nu este una adevărată, ci sunt unii care vă tulbură și voiesc să pervertească evanghelia lui Cristos.
8 yuṣmākaṁ sannidhau yaḥ susaṁvādō'smābhi rghōṣitastasmād anyaḥ susaṁvādō'smākaṁ svargīyadūtānāṁ vā madhyē kēnacid yadi ghōṣyatē tarhi sa śaptō bhavatu|
Dar chiar dacă noi sau un înger din cer vă va predica orice altă evanghelie decât aceea pe care v-am predicat-o noi, să fie blestemat!
9 pūrvvaṁ yadvad akathayāma, idānīmahaṁ punastadvat kathayāmi yūyaṁ yaṁ susaṁvādaṁ gr̥hītavantastasmād anyō yēna kēnacid yuṣmatsannidhau ghōṣyatē sa śaptō bhavatu|
Cum am spus noi mai înainte, așa spun acum din nou: Dacă vă va predica cineva orice altă evanghelie decât aceea pe care ați primit-o, să fie blestemat!
10 sāmprataṁ kamaham anunayāmi? īśvaraṁ kiṁvā mānavān? ahaṁ kiṁ mānuṣēbhyō rōcituṁ yatē? yadyaham idānīmapi mānuṣēbhyō ruruciṣēya tarhi khrīṣṭasya paricārakō na bhavāmi|
Căci acum pe oameni conving, sau pe Dumnezeu? Sau caut să plac oamenilor? Căci dacă aș plăcea încă oamenilor, nu aș fi robul lui Cristos.
11 hē bhrātaraḥ, mayā yaḥ susaṁvādō ghōṣitaḥ sa mānuṣānna labdhastadahaṁ yuṣmān jñāpayāmi|
Dar vă fac cunoscut, fraților, că evanghelia care a fost predicată de mine nu este conform omului,
12 ahaṁ kasmāccit manuṣyāt taṁ na gr̥hītavān na vā śikṣitavān kēvalaṁ yīśōḥ khrīṣṭasya prakāśanādēva|
Fiindcă nici nu am primit-o de la om, nici nu am învățat-o de la om, ci prin revelația lui Isus Cristos.
13 purā yihūdimatācārī yadāham āsaṁ tadā yādr̥śam ācaraṇam akaravam īśvarasya samitiṁ pratyatīvōpadravaṁ kurvvan yādr̥k tāṁ vyanāśayaṁ tadavaśyaṁ śrutaṁ yuṣmābhiḥ|
Fiindcă ați auzit de purtarea mea de odinioară, în iudaism, că persecutam peste măsură biserica lui Dumnezeu și o pustiiam;
14 aparañca pūrvvapuruṣaparamparāgatēṣu vākyēṣvanyāpēkṣātīvāsaktaḥ san ahaṁ yihūdidharmmatē mama samavayaskān bahūn svajātīyān atyaśayi|
Și creșteam în iudaism peste mulți de o vârstă cu mine, din națiunea mea, fiind peste măsură de zelos pentru tradițiile părinților mei.
15 kiñca ya īśvarō mātr̥garbhasthaṁ māṁ pr̥thak kr̥tvā svīyānugrahēṇāhūtavān
Dar când i-a plăcut lui Dumnezeu, care m-a pus deoparte din pântecele mamei mele și m-a chemat prin harul său,
16 sa yadā mayi svaputraṁ prakāśituṁ bhinnadēśīyānāṁ samīpē bhayā taṁ ghōṣayituñcābhyalaṣat tadāhaṁ kravyaśōṇitābhyāṁ saha na mantrayitvā
Pentru a revela pe Fiul său în mine, ca să îl predic printre păgâni, îndată, nu am primit sfat de la carne și sânge,
17 pūrvvaniyuktānāṁ prēritānāṁ samīpaṁ yirūśālamaṁ na gatvāravadēśaṁ gatavān paścāt tatsthānād dammēṣakanagaraṁ parāvr̥tyāgatavān|
Nici nu am urcat la Ierusalim la cei care au fost apostoli înainte de mine, ci m-am dus în Arabia și m-am întors din nou la Damasc.
18 tataḥ paraṁ varṣatrayē vyatītē'haṁ pitaraṁ sambhāṣituṁ yirūśālamaṁ gatvā pañcadaśadināni tēna sārddham atiṣṭhaṁ|
Apoi, după trei ani, am urcat la Ierusalim să îl văd pe Petru și am rămas cu el cincisprezece zile.
19 kintu taṁ prabhō rbhrātaraṁ yākūbañca vinā prēritānāṁ nānyaṁ kamapyapaśyaṁ|
Dar nu am văzut pe un altul dintre apostoli decât pe Iacov, fratele Domnului.
20 yānyētāni vākyāni mayā likhyantē tānyanr̥tāni na santi tad īśvarō jānāti|
Și în cele ce vă scriu, iată, înaintea lui Dumnezeu, nu mint.
21 tataḥ param ahaṁ suriyāṁ kilikiyāñca dēśau gatavān|
După aceea am venit în ținuturile Siriei și Ciliciei;
22 tadānīṁ yihūdādēśasthānāṁ khrīṣṭasya samitīnāṁ lōkāḥ sākṣāt mama paricayamaprāpya kēvalaṁ janaśrutimimāṁ labdhavantaḥ,
Și eram necunoscut la față bisericilor din Iudeea care erau în Cristos.
23 yō janaḥ pūrvvam asmān pratyupadravamakarōt sa tadā yaṁ dharmmamanāśayat tamēvēdānīṁ pracārayatīti|
Ci auzeau numai că: Cel ce ne persecuta odată, acum predică credința pe care odinioară el o pustiia.
24 tasmāt tē māmadhīśvaraṁ dhanyamavadan|
Și glorificau pe Dumnezeu în mine.