< prēritāḥ 19 >
1 karinthanagara āpallasaḥ sthitikālē paula uttarapradēśairāgacchan iphiṣanagaram upasthitavān| tatra katipayaśiṣyān sākṣat prāpya tān apr̥cchat,
১কৰিন্থনগৰ আপল্লসঃ স্থিতিকালে পৌল উত্তৰপ্ৰদেশৈৰাগচ্ছন্ ইফিষনগৰম্ উপস্থিতৱান্| তত্ৰ কতিপযশিষ্যান্ সাক্ষৎ প্ৰাপ্য তান্ অপৃচ্ছৎ,
2 yūyaṁ viśvasya pavitramātmānaṁ prāptā na vā? tatastē pratyavadan pavitra ātmā dīyatē ityasmābhiḥ śrutamapi nahi|
২যূযং ৱিশ্ৱস্য পৱিত্ৰমাত্মানং প্ৰাপ্তা ন ৱা? ততস্তে প্ৰত্যৱদন্ পৱিত্ৰ আত্মা দীযতে ইত্যস্মাভিঃ শ্ৰুতমপি নহি|
3 tadā sā'vadat tarhi yūyaṁ kēna majjitā abhavata? tē'kathayan yōhanō majjanēna|
৩তদা সাঽৱদৎ তৰ্হি যূযং কেন মজ্জিতা অভৱত? তেঽকথযন্ যোহনো মজ্জনেন|
4 tadā paula uktavān itaḥ paraṁ ya upasthāsyati tasmin arthata yīśukhrīṣṭē viśvasitavyamityuktvā yōhan manaḥparivarttanasūcakēna majjanēna jalē lōkān amajjayat|
৪তদা পৌল উক্তৱান্ ইতঃ পৰং য উপস্থাস্যতি তস্মিন্ অৰ্থত যীশুখ্ৰীষ্টে ৱিশ্ৱসিতৱ্যমিত্যুক্ত্ৱা যোহন্ মনঃপৰিৱৰ্ত্তনসূচকেন মজ্জনেন জলে লোকান্ অমজ্জযৎ|
5 tādr̥śīṁ kathāṁ śrutvā tē prabhō ryīśukhrīṣṭasya nāmnā majjitā abhavan|
৫তাদৃশীং কথাং শ্ৰুৎৱা তে প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য নাম্না মজ্জিতা অভৱন্|
6 tataḥ paulēna tēṣāṁ gātrēṣu karē'rpitē tēṣāmupari pavitra ātmāvarūḍhavān, tasmāt tē nānādēśīyā bhāṣā bhaviṣyatkathāśca kathitavantaḥ|
৬ততঃ পৌলেন তেষাং গাত্ৰেষু কৰেঽৰ্পিতে তেষামুপৰি পৱিত্ৰ আত্মাৱৰূঢৱান্, তস্মাৎ তে নানাদেশীযা ভাষা ভৱিষ্যৎকথাশ্চ কথিতৱন্তঃ|
7 tē prāyēṇa dvādaśajanā āsan|
৭তে প্ৰাযেণ দ্ৱাদশজনা আসন্|
8 paulō bhajanabhavanaṁ gatvā prāyēṇa māsatrayam īśvarasya rājyasya vicāraṁ kr̥tvā lōkān pravartya sāhasēna kathāmakathayat|
৮পৌলো ভজনভৱনং গৎৱা প্ৰাযেণ মাসত্ৰযম্ ঈশ্ৱৰস্য ৰাজ্যস্য ৱিচাৰং কৃৎৱা লোকান্ প্ৰৱৰ্ত্য সাহসেন কথামকথযৎ|
9 kintu kaṭhināntaḥkaraṇatvāt kiyantō janā na viśvasya sarvvēṣāṁ samakṣam ētatpathasya nindāṁ karttuṁ pravr̥ttāḥ, ataḥ paulastēṣāṁ samīpāt prasthāya śiṣyagaṇaṁ pr̥thakkr̥tvā pratyahaṁ turānnanāmnaḥ kasyacit janasya pāṭhaśālāyāṁ vicāraṁ kr̥tavān|
৯কিন্তু কঠিনান্তঃকৰণৎৱাৎ কিযন্তো জনা ন ৱিশ্ৱস্য সৰ্ৱ্ৱেষাং সমক্ষম্ এতৎপথস্য নিন্দাং কৰ্ত্তুং প্ৰৱৃত্তাঃ, অতঃ পৌলস্তেষাং সমীপাৎ প্ৰস্থায শিষ্যগণং পৃথক্কৃৎৱা প্ৰত্যহং তুৰান্ননাম্নঃ কস্যচিৎ জনস্য পাঠশালাযাং ৱিচাৰং কৃতৱান্|
10 itthaṁ vatsaradvayaṁ gataṁ tasmād āśiyādēśanivāsinaḥ sarvvē yihūdīyā anyadēśīyalōkāśca prabhō ryīśōḥ kathām aśrauṣan|
১০ইত্থং ৱৎসৰদ্ৱযং গতং তস্মাদ্ আশিযাদেশনিৱাসিনঃ সৰ্ৱ্ৱে যিহূদীযা অন্যদেশীযলোকাশ্চ প্ৰভো ৰ্যীশোঃ কথাম্ অশ্ৰৌষন্|
11 paulēna ca īśvara ētādr̥śānyadbhutāni karmmāṇi kr̥tavān
১১পৌলেন চ ঈশ্ৱৰ এতাদৃশান্যদ্ভুতানি কৰ্ম্মাণি কৃতৱান্
12 yat paridhēyē gātramārjanavastrē vā tasya dēhāt pīḍitalōkānām samīpam ānītē tē nirāmayā jātā apavitrā bhūtāśca tēbhyō bahirgatavantaḥ|
১২যৎ পৰিধেযে গাত্ৰমাৰ্জনৱস্ত্ৰে ৱা তস্য দেহাৎ পীডিতলোকানাম্ সমীপম্ আনীতে তে নিৰামযা জাতা অপৱিত্ৰা ভূতাশ্চ তেভ্যো বহিৰ্গতৱন্তঃ|
13 tadā dēśāṭanakāriṇaḥ kiyantō yihūdīyā bhūtāpasāriṇō bhūtagrastanōkānāṁ sannidhau prabhē ryīśō rnāma japtvā vākyamidam avadan, yasya kathāṁ paulaḥ pracārayati tasya yīśō rnāmnā yuṣmān ājñāpayāmaḥ|
১৩তদা দেশাটনকাৰিণঃ কিযন্তো যিহূদীযা ভূতাপসাৰিণো ভূতগ্ৰস্তনোকানাং সন্নিধৌ প্ৰভে ৰ্যীশো ৰ্নাম জপ্ত্ৱা ৱাক্যমিদম্ অৱদন্, যস্য কথাং পৌলঃ প্ৰচাৰযতি তস্য যীশো ৰ্নাম্না যুষ্মান্ আজ্ঞাপযামঃ|
14 skivanāmnō yihūdīyānāṁ pradhānayājakasya saptabhiḥ puttaistathā kr̥tē sati
১৪স্কিৱনাম্নো যিহূদীযানাং প্ৰধানযাজকস্য সপ্তভিঃ পুত্তৈস্তথা কৃতে সতি
15 kaścid apavitrō bhūtaḥ pratyuditavān, yīśuṁ jānāmi paulañca paricinōmi kintu kē yūyaṁ?
১৫কশ্চিদ্ অপৱিত্ৰো ভূতঃ প্ৰত্যুদিতৱান্, যীশুং জানামি পৌলঞ্চ পৰিচিনোমি কিন্তু কে যূযং?
16 ityuktvā sōpavitrabhūtagrastō manuṣyō lamphaṁ kr̥tvā tēṣāmupari patitvā balēna tān jitavān, tasmāttē nagnāḥ kṣatāṅgāśca santastasmād gēhāt palāyanta|
১৬ইত্যুক্ত্ৱা সোপৱিত্ৰভূতগ্ৰস্তো মনুষ্যো লম্ফং কৃৎৱা তেষামুপৰি পতিৎৱা বলেন তান্ জিতৱান্, তস্মাত্তে নগ্নাঃ ক্ষতাঙ্গাশ্চ সন্তস্তস্মাদ্ গেহাৎ পলাযন্ত|
17 sā vāg iphiṣanagaranivāsinasaṁ sarvvēṣāṁ yihūdīyānāṁ bhinnadēśīyānāṁ lōkānāñca śravōgōcarībhūtā; tataḥ sarvvē bhayaṁ gatāḥ prabhō ryīśō rnāmnō yaśō 'varddhata|
১৭সা ৱাগ্ ইফিষনগৰনিৱাসিনসং সৰ্ৱ্ৱেষাং যিহূদীযানাং ভিন্নদেশীযানাং লোকানাঞ্চ শ্ৰৱোগোচৰীভূতা; ততঃ সৰ্ৱ্ৱে ভযং গতাঃ প্ৰভো ৰ্যীশো ৰ্নাম্নো যশো ঽৱৰ্দ্ধত|
18 yēṣāmanēkēṣāṁ lōkānāṁ pratītirajāyata ta āgatya svaiḥ kr̥tāḥ kriyāḥ prakāśarūpēṇāṅgīkr̥tavantaḥ|
১৮যেষামনেকেষাং লোকানাং প্ৰতীতিৰজাযত ত আগত্য স্ৱৈঃ কৃতাঃ ক্ৰিযাঃ প্ৰকাশৰূপেণাঙ্গীকৃতৱন্তঃ|
19 bahavō māyākarmmakāriṇaḥ svasvagranthān ānīya rāśīkr̥tya sarvvēṣāṁ samakṣam adāhayan, tatō gaṇanāṁ kr̥tvābudhyanta pañcāyutarūpyamudrāmūlyapustakāni dagdhāni|
১৯বহৱো মাযাকৰ্ম্মকাৰিণঃ স্ৱস্ৱগ্ৰন্থান্ আনীয ৰাশীকৃত্য সৰ্ৱ্ৱেষাং সমক্ষম্ অদাহযন্, ততো গণনাং কৃৎৱাবুধ্যন্ত পঞ্চাযুতৰূপ্যমুদ্ৰামূল্যপুস্তকানি দগ্ধানি|
20 itthaṁ prabhōḥ kathā sarvvadēśaṁ vyāpya prabalā jātā|
২০ইত্থং প্ৰভোঃ কথা সৰ্ৱ্ৱদেশং ৱ্যাপ্য প্ৰবলা জাতা|
21 sarvvēṣvētēṣu karmmasu sampannēṣu satsu paulō mākidaniyākhāyādēśābhyāṁ yirūśālamaṁ gantuṁ matiṁ kr̥tvā kathitavān tatsthānaṁ yātrāyāṁ kr̥tāyāṁ satyāṁ mayā rōmānagaraṁ draṣṭavyaṁ|
২১সৰ্ৱ্ৱেষ্ৱেতেষু কৰ্ম্মসু সম্পন্নেষু সৎসু পৌলো মাকিদনিযাখাযাদেশাভ্যাং যিৰূশালমং গন্তুং মতিং কৃৎৱা কথিতৱান্ তৎস্থানং যাত্ৰাযাং কৃতাযাং সত্যাং মযা ৰোমানগৰং দ্ৰষ্টৱ্যং|
22 svānugatalōkānāṁ tīmathiyērāstau dvau janau mākidaniyādēśaṁ prati prahitya svayam āśiyādēśē katipayadināni sthitavān|
২২স্ৱানুগতলোকানাং তীমথিযেৰাস্তৌ দ্ৱৌ জনৌ মাকিদনিযাদেশং প্ৰতি প্ৰহিত্য স্ৱযম্ আশিযাদেশে কতিপযদিনানি স্থিতৱান্|
23 kintu tasmin samayē matē'smin kalahō jātaḥ|
২৩কিন্তু তস্মিন্ সমযে মতেঽস্মিন্ কলহো জাতঃ|
24 tatkāraṇamidaṁ, arttimīdēvyā rūpyamandiranirmmāṇēna sarvvēṣāṁ śilpināṁ yathēṣṭalābham ajanayat yō dīmītriyanāmā nāḍīndhamaḥ
২৪তৎকাৰণমিদং, অৰ্ত্তিমীদেৱ্যা ৰূপ্যমন্দিৰনিৰ্ম্মাণেন সৰ্ৱ্ৱেষাং শিল্পিনাং যথেষ্টলাভম্ অজনযৎ যো দীমীত্ৰিযনামা নাডীন্ধমঃ
25 sa tān tatkarmmajīvinaḥ sarvvalōkāṁśca samāhūya bhāṣitavān hē mahēcchā ētēna mandiranirmmāṇēnāsmākaṁ jīvikā bhavati, ētad yūyaṁ vittha;
২৫স তান্ তৎকৰ্ম্মজীৱিনঃ সৰ্ৱ্ৱলোকাংশ্চ সমাহূয ভাষিতৱান্ হে মহেচ্ছা এতেন মন্দিৰনিৰ্ম্মাণেনাস্মাকং জীৱিকা ভৱতি, এতদ্ যূযং ৱিত্থ;
26 kintu hastanirmmitēśvarā īśvarā nahi paulanāmnā kēnacijjanēna kathāmimāṁ vyāhr̥tya kēvalēphiṣanagarē nahi prāyēṇa sarvvasmin āśiyādēśē pravr̥ttiṁ grāhayitvā bahulōkānāṁ śēmuṣī parāvarttitā, ētad yuṣmābhi rdr̥śyatē śrūyatē ca|
২৬কিন্তু হস্তনিৰ্ম্মিতেশ্ৱৰা ঈশ্ৱৰা নহি পৌলনাম্না কেনচিজ্জনেন কথামিমাং ৱ্যাহৃত্য কেৱলেফিষনগৰে নহি প্ৰাযেণ সৰ্ৱ্ৱস্মিন্ আশিযাদেশে প্ৰৱৃত্তিং গ্ৰাহযিৎৱা বহুলোকানাং শেমুষী পৰাৱৰ্ত্তিতা, এতদ্ যুষ্মাভি ৰ্দৃশ্যতে শ্ৰূযতে চ|
27 tēnāsmākaṁ vāṇijyasya sarvvathā hānēḥ sambhavanaṁ kēvalamiti nahi, āśiyādēśasthai rvā sarvvajagatsthai rlōkaiḥ pūjyā yārtimī mahādēvī tasyā mandirasyāvajñānasya tasyā aiśvaryyasya nāśasya ca sambhāvanā vidyatē|
২৭তেনাস্মাকং ৱাণিজ্যস্য সৰ্ৱ্ৱথা হানেঃ সম্ভৱনং কেৱলমিতি নহি, আশিযাদেশস্থৈ ৰ্ৱা সৰ্ৱ্ৱজগৎস্থৈ ৰ্লোকৈঃ পূজ্যা যাৰ্তিমী মহাদেৱী তস্যা মন্দিৰস্যাৱজ্ঞানস্য তস্যা ঐশ্ৱৰ্য্যস্য নাশস্য চ সম্ভাৱনা ৱিদ্যতে|
28 ētādr̥śīṁ kathāṁ śrutvā tē mahākrōdhānvitāḥ santa uccaiḥkāraṁ kathitavanta iphiṣīyānām arttimī dēvī mahatī bhavati|
২৮এতাদৃশীং কথাং শ্ৰুৎৱা তে মহাক্ৰোধান্ৱিতাঃ সন্ত উচ্চৈঃকাৰং কথিতৱন্ত ইফিষীযানাম্ অৰ্ত্তিমী দেৱী মহতী ভৱতি|
29 tataḥ sarvvanagaraṁ kalahēna paripūrṇamabhavat, tataḥ paraṁ tē mākidanīyagāyāristārkhanāmānau paulasya dvau sahacarau dhr̥tvaikacittā raṅgabhūmiṁ javēna dhāvitavantaḥ|
২৯ততঃ সৰ্ৱ্ৱনগৰং কলহেন পৰিপূৰ্ণমভৱৎ, ততঃ পৰং তে মাকিদনীযগাযাৰিস্তাৰ্খনামানৌ পৌলস্য দ্ৱৌ সহচৰৌ ধৃৎৱৈকচিত্তা ৰঙ্গভূমিং জৱেন ধাৱিতৱন্তঃ|
30 tataḥ paulō lōkānāṁ sannidhiṁ yātum udyatavān kintu śiṣyagaṇastaṁ vāritavān|
৩০ততঃ পৌলো লোকানাং সন্নিধিং যাতুম্ উদ্যতৱান্ কিন্তু শিষ্যগণস্তং ৱাৰিতৱান্|
31 paulasyatmīyā āśiyādēśasthāḥ katipayāḥ pradhānalōkāstasya samīpaṁ naramēkaṁ prēṣya tvaṁ raṅgabhūmiṁ māgā iti nyavēdayan|
৩১পৌলস্যত্মীযা আশিযাদেশস্থাঃ কতিপযাঃ প্ৰধানলোকাস্তস্য সমীপং নৰমেকং প্ৰেষ্য ৎৱং ৰঙ্গভূমিং মাগা ইতি ন্যৱেদযন্|
32 tatō nānālōkānāṁ nānākathākathanāt sabhā vyākulā jātā kiṁ kāraṇād ētāvatī janatābhavat ētad adhikai rlōkai rnājñāyi|
৩২ততো নানালোকানাং নানাকথাকথনাৎ সভা ৱ্যাকুলা জাতা কিং কাৰণাদ্ এতাৱতী জনতাভৱৎ এতদ্ অধিকৈ ৰ্লোকৈ ৰ্নাজ্ঞাযি|
33 tataḥ paraṁ janatāmadhyād yihūdīyairbahiṣkr̥taḥ sikandarō hastēna saṅkētaṁ kr̥tvā lōkēbhya uttaraṁ dātumudyatavān,
৩৩ততঃ পৰং জনতামধ্যাদ্ যিহূদীযৈৰ্বহিষ্কৃতঃ সিকন্দৰো হস্তেন সঙ্কেতং কৃৎৱা লোকেভ্য উত্তৰং দাতুমুদ্যতৱান্,
34 kintu sa yihūdīyalōka iti niścitē sati iphiṣīyānām arttimī dēvī mahatīti vākyaṁ prāyēṇa pañca daṇḍān yāvad ēkasvarēṇa lōkanivahaiḥ prōktaṁ|
৩৪কিন্তু স যিহূদীযলোক ইতি নিশ্চিতে সতি ইফিষীযানাম্ অৰ্ত্তিমী দেৱী মহতীতি ৱাক্যং প্ৰাযেণ পঞ্চ দণ্ডান্ যাৱদ্ একস্ৱৰেণ লোকনিৱহৈঃ প্ৰোক্তং|
35 tatō nagarādhipatistān sthirān kr̥tvā kathitavān hē iphiṣāyāḥ sarvvē lōkā ākarṇayata, artimīmahādēvyā mahādēvāt patitāyāstatpratimāyāśca pūjanama iphiṣanagarasthāḥ sarvvē lōkāḥ kurvvanti, ētat kē na jānanti?
৩৫ততো নগৰাধিপতিস্তান্ স্থিৰান্ কৃৎৱা কথিতৱান্ হে ইফিষাযাঃ সৰ্ৱ্ৱে লোকা আকৰ্ণযত, অৰ্তিমীমহাদেৱ্যা মহাদেৱাৎ পতিতাযাস্তৎপ্ৰতিমাযাশ্চ পূজনম ইফিষনগৰস্থাঃ সৰ্ৱ্ৱে লোকাঃ কুৰ্ৱ্ৱন্তি, এতৎ কে ন জানন্তি?
36 tasmād ētatpratikūlaṁ kēpi kathayituṁ na śaknuvanti, iti jñātvā yuṣmābhiḥ susthiratvēna sthātavyam avivicya kimapi karmma na karttavyañca|
৩৬তস্মাদ্ এতৎপ্ৰতিকূলং কেপি কথযিতুং ন শক্নুৱন্তি, ইতি জ্ঞাৎৱা যুষ্মাভিঃ সুস্থিৰৎৱেন স্থাতৱ্যম্ অৱিৱিচ্য কিমপি কৰ্ম্ম ন কৰ্ত্তৱ্যঞ্চ|
37 yān ētān manuṣyān yūyamatra samānayata tē mandiradravyāpahārakā yuṣmākaṁ dēvyā nindakāśca na bhavanti|
৩৭যান্ এতান্ মনুষ্যান্ যূযমত্ৰ সমানযত তে মন্দিৰদ্ৰৱ্যাপহাৰকা যুষ্মাকং দেৱ্যা নিন্দকাশ্চ ন ভৱন্তি|
38 yadi kañcana prati dīmītriyasya tasya sahāyānāñca kācid āpatti rvidyatē tarhi pratinidhilōkā vicārasthānañca santi, tē tat sthānaṁ gatvā uttarapratyuttarē kurvvantu|
৩৮যদি কঞ্চন প্ৰতি দীমীত্ৰিযস্য তস্য সহাযানাঞ্চ কাচিদ্ আপত্তি ৰ্ৱিদ্যতে তৰ্হি প্ৰতিনিধিলোকা ৱিচাৰস্থানঞ্চ সন্তি, তে তৎ স্থানং গৎৱা উত্তৰপ্ৰত্যুত্তৰে কুৰ্ৱ্ৱন্তু|
39 kintu yuṣmākaṁ kācidaparā kathā yadi tiṣṭhati tarhi niyamitāyāṁ sabhāyāṁ tasyā niṣpatti rbhaviṣyati|
৩৯কিন্তু যুষ্মাকং কাচিদপৰা কথা যদি তিষ্ঠতি তৰ্হি নিযমিতাযাং সভাযাং তস্যা নিষ্পত্তি ৰ্ভৱিষ্যতি|
40 kintvētasya virōdhasyōttaraṁ yēna dātuṁ śaknum ētādr̥śasya kasyacit kāraṇasyābhāvād adyatanaghaṭanāhētō rājadrōhiṇāmivāsmākam abhiyōgō bhaviṣyatīti śaṅkā vidyatē|
৪০কিন্ত্ৱেতস্য ৱিৰোধস্যোত্তৰং যেন দাতুং শক্নুম্ এতাদৃশস্য কস্যচিৎ কাৰণস্যাভাৱাদ্ অদ্যতনঘটনাহেতো ৰাজদ্ৰোহিণামিৱাস্মাকম্ অভিযোগো ভৱিষ্যতীতি শঙ্কা ৱিদ্যতে|
41 iti kathayitvā sa sabhāsthalōkān visr̥ṣṭavān|
৪১ইতি কথযিৎৱা স সভাস্থলোকান্ ৱিসৃষ্টৱান্|