< prēritāḥ 23 >

1 sabhāsadlōkān prati paulō'nanyadr̥ṣṭyā paśyan akathayat, hē bhrātr̥gaṇā adya yāvat saralēna sarvvāntaḥkaraṇēnēśvarasya sākṣād ācarāmi|
সভাসদ্লোকান্ প্ৰতি পৌলোঽনন্যদৃষ্ট্যা পশ্যন্ অকথযৎ, হে ভ্ৰাতৃগণা অদ্য যাৱৎ সৰলেন সৰ্ৱ্ৱান্তঃকৰণেনেশ্ৱৰস্য সাক্ষাদ্ আচৰামি|
2 anēna hanānīyanāmā mahāyājakastaṁ kapōlē capēṭēnāhantuṁ samīpasthalōkān ādiṣṭavān|
অনেন হনানীযনামা মহাযাজকস্তং কপোলে চপেটেনাহন্তুং সমীপস্থলোকান্ আদিষ্টৱান্|
3 tadā paulastamavadat, hē bahiṣpariṣkr̥ta, īśvarastvāṁ praharttum udyatōsti, yatō vyavasthānusārēṇa vicārayitum upaviśya vyavasthāṁ laṅghitvā māṁ praharttum ājñāpayasi|
তদা পৌলস্তমৱদৎ, হে বহিষ্পৰিষ্কৃত, ঈশ্ৱৰস্ত্ৱাং প্ৰহৰ্ত্তুম্ উদ্যতোস্তি, যতো ৱ্যৱস্থানুসাৰেণ ৱিচাৰযিতুম্ উপৱিশ্য ৱ্যৱস্থাং লঙ্ঘিৎৱা মাং প্ৰহৰ্ত্তুম্ আজ্ঞাপযসি|
4 tatō nikaṭasthā lōkā akathayan, tvaṁ kim īśvarasya mahāyājakaṁ nindasi?
ততো নিকটস্থা লোকা অকথযন্, ৎৱং কিম্ ঈশ্ৱৰস্য মহাযাজকং নিন্দসি?
5 tataḥ paulaḥ pratibhāṣitavān hē bhrātr̥gaṇa mahāyājaka ēṣa iti na buddhaṁ mayā tadanyacca svalōkānām adhipatiṁ prati durvvākyaṁ mā kathaya, ētādr̥śī lipirasti|
ততঃ পৌলঃ প্ৰতিভাষিতৱান্ হে ভ্ৰাতৃগণ মহাযাজক এষ ইতি ন বুদ্ধং মযা তদন্যচ্চ স্ৱলোকানাম্ অধিপতিং প্ৰতি দুৰ্ৱ্ৱাক্যং মা কথয, এতাদৃশী লিপিৰস্তি|
6 anantaraṁ paulastēṣām arddhaṁ sidūkilōkā arddhaṁ phirūśilōkā iti dr̥ṣṭvā prōccaiḥ sabhāsthalōkān avadat hē bhrātr̥gaṇa ahaṁ phirūśimatāvalambī phirūśinaḥ satnānaśca, mr̥talōkānām utthānē pratyāśākaraṇād ahamapavāditōsmi|
অনন্তৰং পৌলস্তেষাম্ অৰ্দ্ধং সিদূকিলোকা অৰ্দ্ধং ফিৰূশিলোকা ইতি দৃষ্ট্ৱা প্ৰোচ্চৈঃ সভাস্থলোকান্ অৱদৎ হে ভ্ৰাতৃগণ অহং ফিৰূশিমতাৱলম্বী ফিৰূশিনঃ সত্নানশ্চ, মৃতলোকানাম্ উত্থানে প্ৰত্যাশাকৰণাদ্ অহমপৱাদিতোস্মি|
7 iti kathāyāṁ kathitāyāṁ phirūśisidūkinōḥ parasparaṁ bhinnavākyatvāt sabhāyā madhyē dvau saṁghau jātau|
ইতি কথাযাং কথিতাযাং ফিৰূশিসিদূকিনোঃ পৰস্পৰং ভিন্নৱাক্যৎৱাৎ সভাযা মধ্যে দ্ৱৌ সংঘৌ জাতৌ|
8 yataḥ sidūkilōkā utthānaṁ svargīyadūtā ātmānaśca sarvvēṣām ētēṣāṁ kamapi na manyantē, kintu phirūśinaḥ sarvvam aṅgīkurvvanti|
যতঃ সিদূকিলোকা উত্থানং স্ৱৰ্গীযদূতা আত্মানশ্চ সৰ্ৱ্ৱেষাম্ এতেষাং কমপি ন মন্যন্তে, কিন্তু ফিৰূশিনঃ সৰ্ৱ্ৱম্ অঙ্গীকুৰ্ৱ্ৱন্তি|
9 tataḥ parasparam atiśayakōlāhalē samupasthitē phirūśināṁ pakṣīyāḥ sabhāsthā adhyāpakāḥ pratipakṣā uttiṣṭhantō 'kathayan, ētasya mānavasya kamapi dōṣaṁ na paśyāmaḥ; yadi kaścid ātmā vā kaścid dūta ēnaṁ pratyādiśat tarhi vayam īśvarasya prātikūlyēna na yōtsyāmaḥ|
ততঃ পৰস্পৰম্ অতিশযকোলাহলে সমুপস্থিতে ফিৰূশিনাং পক্ষীযাঃ সভাস্থা অধ্যাপকাঃ প্ৰতিপক্ষা উত্তিষ্ঠন্তো ঽকথযন্, এতস্য মানৱস্য কমপি দোষং ন পশ্যামঃ; যদি কশ্চিদ্ আত্মা ৱা কশ্চিদ্ দূত এনং প্ৰত্যাদিশৎ তৰ্হি ৱযম্ ঈশ্ৱৰস্য প্ৰাতিকূল্যেন ন যোৎস্যামঃ|
10 tasmād atīva bhinnavākyatvē sati tē paulaṁ khaṇḍaṁ khaṇḍaṁ kariṣyantītyāśaṅkayā sahasrasēnāpatiḥ sēnāgaṇaṁ tatsthānaṁ yātuṁ sabhātō balāt paulaṁ dhr̥tvā durgaṁ nētañcājñāpayat|
১০তস্মাদ্ অতীৱ ভিন্নৱাক্যৎৱে সতি তে পৌলং খণ্ডং খণ্ডং কৰিষ্যন্তীত্যাশঙ্কযা সহস্ৰসেনাপতিঃ সেনাগণং তৎস্থানং যাতুং সভাতো বলাৎ পৌলং ধৃৎৱা দুৰ্গং নেতঞ্চাজ্ঞাপযৎ|
11 rātrō prabhustasya samīpē tiṣṭhan kathitavān hē paula nirbhayō bhava yathā yirūśālamnagarē mayi sākṣyaṁ dattavān tathā rōmānagarēpi tvayā dātavyam|
১১ৰাত্ৰো প্ৰভুস্তস্য সমীপে তিষ্ঠন্ কথিতৱান্ হে পৌল নিৰ্ভযো ভৱ যথা যিৰূশালম্নগৰে মযি সাক্ষ্যং দত্তৱান্ তথা ৰোমানগৰেপি ৎৱযা দাতৱ্যম্|
12 dinē samupasthitē sati kiyantō yihūdīyalōkā ēkamantraṇāḥ santaḥ paulaṁ na hatvā bhōjanapānē kariṣyāma iti śapathēna svān abadhnan|
১২দিনে সমুপস্থিতে সতি কিযন্তো যিহূদীযলোকা একমন্ত্ৰণাঃ সন্তঃ পৌলং ন হৎৱা ভোজনপানে কৰিষ্যাম ইতি শপথেন স্ৱান্ অবধ্নন্|
13 catvāriṁśajjanēbhyō'dhikā lōkā iti paṇam akurvvan|
১৩চৎৱাৰিংশজ্জনেভ্যোঽধিকা লোকা ইতি পণম্ অকুৰ্ৱ্ৱন্|
14 tē mahāyājakānāṁ prācīnalōkānāñca samīpaṁ gatvā kathayan, vayaṁ paulaṁ na hatvā kimapi na bhōkṣyāmahē dr̥ḍhēnānēna śapathēna baddhvā abhavāma|
১৪তে মহাযাজকানাং প্ৰাচীনলোকানাঞ্চ সমীপং গৎৱা কথযন্, ৱযং পৌলং ন হৎৱা কিমপি ন ভোক্ষ্যামহে দৃঢেনানেন শপথেন বদ্ধ্ৱা অভৱাম|
15 ataēva sāmprataṁ sabhāsadlōkaiḥ saha vayaṁ tasmin kañcid viśēṣavicāraṁ kariṣyāmastadarthaṁ bhavān śvō 'smākaṁ samīpaṁ tam ānayatviti sahasrasēnāpatayē nivēdanaṁ kuruta tēna yuṣmākaṁ samīpaṁ upasthitēḥ pūrvvaṁ vayaṁ taṁ hantu sajjiṣyāma|
১৫অতএৱ সাম্প্ৰতং সভাসদ্লোকৈঃ সহ ৱযং তস্মিন্ কঞ্চিদ্ ৱিশেষৱিচাৰং কৰিষ্যামস্তদৰ্থং ভৱান্ শ্ৱো ঽস্মাকং সমীপং তম্ আনযৎৱিতি সহস্ৰসেনাপতযে নিৱেদনং কুৰুত তেন যুষ্মাকং সমীপং উপস্থিতেঃ পূৰ্ৱ্ৱং ৱযং তং হন্তু সজ্জিষ্যাম|
16 tadā paulasya bhāginēyastēṣāmiti mantraṇāṁ vijñāya durgaṁ gatvā tāṁ vārttāṁ paulam uktavān|
১৬তদা পৌলস্য ভাগিনেযস্তেষামিতি মন্ত্ৰণাং ৱিজ্ঞায দুৰ্গং গৎৱা তাং ৱাৰ্ত্তাং পৌলম্ উক্তৱান্|
17 tasmāt paula ēkaṁ śatasēnāpatim āhūya vākyamidam bhāṣitavān sahasrasēnāpatēḥ samīpē'sya yuvamanuṣyasya kiñcinnivēdanam āstē, tasmāt tatsavidham ēnaṁ naya|
১৭তস্মাৎ পৌল একং শতসেনাপতিম্ আহূয ৱাক্যমিদম্ ভাষিতৱান্ সহস্ৰসেনাপতেঃ সমীপেঽস্য যুৱমনুষ্যস্য কিঞ্চিন্নিৱেদনম্ আস্তে, তস্মাৎ তৎসৱিধম্ এনং নয|
18 tataḥ sa tamādāya sahasrasēnāpatēḥ samīpam upasthāya kathitavān, bhavataḥ samīpē'sya kimapi nivēdanamāstē tasmāt bandiḥ paulō māmāhūya bhavataḥ samīpam ēnam ānētuṁ prārthitavān|
১৮ততঃ স তমাদায সহস্ৰসেনাপতেঃ সমীপম্ উপস্থায কথিতৱান্, ভৱতঃ সমীপেঽস্য কিমপি নিৱেদনমাস্তে তস্মাৎ বন্দিঃ পৌলো মামাহূয ভৱতঃ সমীপম্ এনম্ আনেতুং প্ৰাৰ্থিতৱান্|
19 tadā sahasrasēnāpatistasya hastaṁ dhr̥tvā nirjanasthānaṁ nītvā pr̥ṣṭhavān tava kiṁ nivēdanaṁ? tat kathaya|
১৯তদা সহস্ৰসেনাপতিস্তস্য হস্তং ধৃৎৱা নিৰ্জনস্থানং নীৎৱা পৃষ্ঠৱান্ তৱ কিং নিৱেদনং? তৎ কথয|
20 tataḥ sōkathayat, yihūdīyalākāḥ paulē kamapi viśēṣavicāraṁ chalaṁ kr̥tvā taṁ sabhāṁ nētuṁ bhavataḥ samīpē nivēdayituṁ amantrayan|
২০ততঃ সোকথযৎ, যিহূদীযলাকাঃ পৌলে কমপি ৱিশেষৱিচাৰং ছলং কৃৎৱা তং সভাং নেতুং ভৱতঃ সমীপে নিৱেদযিতুং অমন্ত্ৰযন্|
21 kintu mavatā tanna svīkarttavyaṁ yatastēṣāṁ madhyēvarttinaścatvāriṁśajjanēbhyō 'dhikalōkā ēkamantraṇā bhūtvā paulaṁ na hatvā bhōjanaṁ pānañca na kariṣyāma iti śapathēna baddhāḥ santō ghātakā iva sajjitā idānīṁ kēvalaṁ bhavatō 'numatim apēkṣantē|
২১কিন্তু মৱতা তন্ন স্ৱীকৰ্ত্তৱ্যং যতস্তেষাং মধ্যেৱৰ্ত্তিনশ্চৎৱাৰিংশজ্জনেভ্যো ঽধিকলোকা একমন্ত্ৰণা ভূৎৱা পৌলং ন হৎৱা ভোজনং পানঞ্চ ন কৰিষ্যাম ইতি শপথেন বদ্ধাঃ সন্তো ঘাতকা ইৱ সজ্জিতা ইদানীং কেৱলং ভৱতো ঽনুমতিম্ অপেক্ষন্তে|
22 yāmimāṁ kathāṁ tvaṁ nivēditavān tāṁ kasmaicidapi mā kathayētyuktvā sahasrasēnāpatistaṁ yuvānaṁ visr̥ṣṭavān|
২২যামিমাং কথাং ৎৱং নিৱেদিতৱান্ তাং কস্মৈচিদপি মা কথযেত্যুক্ত্ৱা সহস্ৰসেনাপতিস্তং যুৱানং ৱিসৃষ্টৱান্|
23 anantaraṁ sahasrasēnāpati rdvau śatasēnāpatī āhūyēdam ādiśat, yuvāṁ rātrau praharaikāvaśiṣṭāyāṁ satyāṁ kaisariyānagaraṁ yātuṁ padātisainyānāṁ dvē śatē ghōṭakārōhisainyānāṁ saptatiṁ śaktidhārisainyānāṁ dvē śatē ca janān sajjitān kurutaṁ|
২৩অনন্তৰং সহস্ৰসেনাপতি ৰ্দ্ৱৌ শতসেনাপতী আহূযেদম্ আদিশৎ, যুৱাং ৰাত্ৰৌ প্ৰহৰৈকাৱশিষ্টাযাং সত্যাং কৈসৰিযানগৰং যাতুং পদাতিসৈন্যানাং দ্ৱে শতে ঘোটকাৰোহিসৈন্যানাং সপ্ততিং শক্তিধাৰিসৈন্যানাং দ্ৱে শতে চ জনান্ সজ্জিতান্ কুৰুতং|
24 paulam ārōhayituṁ phīlikṣādhipatēḥ samīpaṁ nirvvighnaṁ nētuñca vāhanāni samupasthāpayataṁ|
২৪পৌলম্ আৰোহযিতুং ফীলিক্ষাধিপতেঃ সমীপং নিৰ্ৱ্ৱিঘ্নং নেতুঞ্চ ৱাহনানি সমুপস্থাপযতং|
25 aparaṁ sa patraṁ likhitvā dattavān tallikhitamētat,
২৫অপৰং স পত্ৰং লিখিৎৱা দত্তৱান্ তল্লিখিতমেতৎ,
26 mahāmahimaśrīyuktaphīlikṣādhipatayē klaudiyaluṣiyasya namaskāraḥ|
২৬মহামহিমশ্ৰীযুক্তফীলিক্ষাধিপতযে ক্লৌদিযলুষিযস্য নমস্কাৰঃ|
27 yihūdīyalōkāḥ pūrvvam ēnaṁ mānavaṁ dhr̥tvā svahastai rhantum udyatā ētasminnantarē sasainyōhaṁ tatrōpasthāya ēṣa janō rōmīya iti vijñāya taṁ rakṣitavān|
২৭যিহূদীযলোকাঃ পূৰ্ৱ্ৱম্ এনং মানৱং ধৃৎৱা স্ৱহস্তৈ ৰ্হন্তুম্ উদ্যতা এতস্মিন্নন্তৰে সসৈন্যোহং তত্ৰোপস্থায এষ জনো ৰোমীয ইতি ৱিজ্ঞায তং ৰক্ষিতৱান্|
28 kinnimittaṁ tē tamapavadantē tajjñātuṁ tēṣā sabhāṁ tamānāyitavān|
২৮কিন্নিমিত্তং তে তমপৱদন্তে তজ্জ্ঞাতুং তেষা সভাং তমানাযিতৱান্|
29 tatastēṣāṁ vyavasthāyā viruddhayā kayācana kathayā sō'pavāditō'bhavat, kintu sa śr̥ṅkhalabandhanārhō vā prāṇanāśārhō bhavatīdr̥śaḥ kōpyaparādhō mayāsya na dr̥ṣṭaḥ|
২৯ততস্তেষাং ৱ্যৱস্থাযা ৱিৰুদ্ধযা কযাচন কথযা সোঽপৱাদিতোঽভৱৎ, কিন্তু স শৃঙ্খলবন্ধনাৰ্হো ৱা প্ৰাণনাশাৰ্হো ভৱতীদৃশঃ কোপ্যপৰাধো মযাস্য ন দৃষ্টঃ|
30 tathāpi manuṣyasyāsya vadhārthaṁ yihūdīyā ghātakāiva sajjitā ētāṁ vārttāṁ śrutvā tatkṣaṇāt tava samīpamēnaṁ prēṣitavān asyāpavādakāṁśca tava samīpaṁ gatvāpavaditum ājñāpayam| bhavataḥ kuśalaṁ bhūyāt|
৩০তথাপি মনুষ্যস্যাস্য ৱধাৰ্থং যিহূদীযা ঘাতকাইৱ সজ্জিতা এতাং ৱাৰ্ত্তাং শ্ৰুৎৱা তৎক্ষণাৎ তৱ সমীপমেনং প্ৰেষিতৱান্ অস্যাপৱাদকাংশ্চ তৱ সমীপং গৎৱাপৱদিতুম্ আজ্ঞাপযম্| ভৱতঃ কুশলং ভূযাৎ|
31 sainyagaṇa ājñānusārēṇa paulaṁ gr̥hītvā tasyāṁ rajanyām āntipātrinagaram ānayat|
৩১সৈন্যগণ আজ্ঞানুসাৰেণ পৌলং গৃহীৎৱা তস্যাং ৰজন্যাম্ আন্তিপাত্ৰিনগৰম্ আনযৎ|
32 parē'hani tēna saha yātuṁ ghōṭakārūḍhasainyagaṇaṁ sthāpayitvā parāvr̥tya durgaṁ gatavān|
৩২পৰেঽহনি তেন সহ যাতুং ঘোটকাৰূঢসৈন্যগণং স্থাপযিৎৱা পৰাৱৃত্য দুৰ্গং গতৱান্|
33 tataḥ parē ghōṭakārōhisainyagaṇaḥ kaisariyānagaram upasthāya tatpatram adhipatēḥ karē samarpya tasya samīpē paulam upasthāpitavān|
৩৩ততঃ পৰে ঘোটকাৰোহিসৈন্যগণঃ কৈসৰিযানগৰম্ উপস্থায তৎপত্ৰম্ অধিপতেঃ কৰে সমৰ্প্য তস্য সমীপে পৌলম্ উপস্থাপিতৱান্|
34 tadādhipatistatpatraṁ paṭhitvā pr̥ṣṭhavān ēṣa kimpradēśīyō janaḥ? sa kilikiyāpradēśīya ēkō jana iti jñātvā kathitavān,
৩৪তদাধিপতিস্তৎপত্ৰং পঠিৎৱা পৃষ্ঠৱান্ এষ কিম্প্ৰদেশীযো জনঃ? স কিলিকিযাপ্ৰদেশীয একো জন ইতি জ্ঞাৎৱা কথিতৱান্,
35 tavāpavādakagaṇa āgatē tava kathāṁ śrōṣyāmi| hērōdrājagr̥hē taṁ sthāpayitum ādiṣṭavān|
৩৫তৱাপৱাদকগণ আগতে তৱ কথাং শ্ৰোষ্যামি| হেৰোদ্ৰাজগৃহে তং স্থাপযিতুম্ আদিষ্টৱান্|

< prēritāḥ 23 >