< 2 yōhanaḥ 1 >
1 hē abhirucitē kuriyē, tvāṁ tava putrāṁśca prati prācīnō'haṁ patraṁ likhāmi|
Bătrânul, către aleasa doamnă și către copiii ei, pe care îi iubesc în adevăr; și nu doar eu, ci și toți cei ce au cunoscut adevărul,
2 satyamatād yuṣmāsu mama prēmāsti kēvalaṁ mama nahi kintu satyamatajñānāṁ sarvvēṣāmēva| yataḥ satyamatam asmāsu tiṣṭhatyanantakālaṁ yāvaccāsmāsu sthāsyati| (aiōn )
Datorită adevărului care rămâne în noi și va fi cu noi pentru totdeauna. (aiōn )
3 piturīśvarāt tatpituḥ putrāt prabhō ryīśukhrīṣṭācca prāpyō 'nugrahaḥ kr̥pā śāntiśca satyatāprēmabhyāṁ sārddhaṁ yuṣmān adhitiṣṭhatu|
Har fie cu voi, milă și pace, de la Dumnezeu Tatăl și de la Domnul Isus Cristos, Fiul Tatălui, în adevăr și în dragoste.
4 vayaṁ pitr̥tō yām ājñāṁ prāptavantastadanusārēṇa tava kēcid ātmajāḥ satyamatam ācarantyētasya pramāṇaṁ prāpyāhaṁ bhr̥śam ānanditavān|
M-am bucurat foarte mult că am găsit pe unii dintre copiii tăi umblând în adevăr, așa cum noi am primit poruncă de la Tatăl.
5 sāmpratañca hē kuriyē, navīnāṁ kāñcid ājñāṁ na likhannaham āditō labdhām ājñāṁ likhan tvām idaṁ vinayē yad asmābhiḥ parasparaṁ prēma karttavyaṁ|
Și acum te implor, doamnă, nu că ți-am scris o poruncă nouă, ci aceea pe care am avut-o de la început: să ne iubim unii pe alții.
6 aparaṁ prēmaitēna prakāśatē yad vayaṁ tasyājñā ācarēma| āditō yuṣmābhi ryā śrutā sēyam ājñā sā ca yuṣmābhirācaritavyā|
Și aceasta este dragostea: să umblăm după poruncile lui. Porunca este aceasta: ca așa cum ați auzit de la început, să umblați în ea.
7 yatō bahavaḥ pravañcakā jagat praviśya yīśukhrīṣṭō narāvatārō bhūtvāgata ētat nāṅgīkurvvanti sa ēva pravañcakaḥ khrīṣṭāriścāsti|
Pentru că în lume au intrat mulți înșelători care nu mărturisesc că Isus Cristos a venit în carne. Acesta este un înșelător și un anticrist.
8 asmākaṁ śramō yat paṇḍaśramō na bhavēt kintu sampūrṇaṁ vētanamasmābhi rlabhyēta tadarthaṁ svānadhi sāvadhānā bhavataḥ|
Uitați-vă la voi înșivă, ca să nu pierdem cele ce am lucrat, ci să primim o răsplată deplină.
9 yaḥ kaścid vipathagāmī bhūtvā khrīṣṭasya śikṣāyāṁ na tiṣṭhati sa īśvaraṁ na dhārayati khrīṣṭasya śijñāyāṁ yastiṣṭhati sa pitaraṁ putrañca dhārayati|
Oricine încalcă legea și nu rămâne în doctrina lui Cristos nu îl are pe Dumnezeu. Cel ce rămâne în doctrina lui Cristos, acela îl are și pe Tatăl și pe Fiul.
10 yaḥ kaścid yuṣmatsannidhimāgacchan śikṣāmēnāṁ nānayati sa yuṣmābhiḥ svavēśmani na gr̥hyatāṁ tava maṅgalaṁ bhūyāditi vāgapi tasmai na kathyatāṁ|
Dacă vine cineva la voi și nu aduce această doctrină, să nu îl primiți în casă și să nu îi spuneți: Salutare!
11 yatastava maṅgalaṁ bhūyāditi vācaṁ yaḥ kaścit tasmai kathayati sa tasya duṣkarmmaṇām aṁśī bhavati|
Fiindcă cine îi spune: Salutare! Este părtaș faptelor lui rele.
12 yuṣmān prati mayā bahūni lēkhitavyāni kintu patramasībhyāṁ tat karttuṁ nēcchāmi, yatō 'smākam ānandō yathā sampūrṇō bhaviṣyati tathā yuṣmatsamīpamupasthāyāhaṁ sammukhībhūya yuṣmābhiḥ sambhāṣiṣya iti pratyāśā mamāstē|
Având multe să vă scriu, nu doresc să le scriu cu hârtie și cerneală; dar mă încred să vin la voi și să vă vorbesc față în față, pentru ca bucuria noastră să fie deplină.
13 tavābhirucitāyā bhaginyā bālakāstvāṁ namaskāraṁ jñāpayanti| āmēn|
Te salută copiii surorii tale alese. Amin.