< 1 yōhanaḥ 1 >
1 āditō ya āsīd yasya vāg asmābhiraśrāvi yañca vayaṁ svanētrai rdr̥ṣṭavantō yañca vīkṣitavantaḥ svakaraiḥ spr̥ṣṭavantaśca taṁ jīvanavādaṁ vayaṁ jñāpayāmaḥ|
Ceea ce era de la început, ce am auzit, ce am văzut cu ochii noștri, ce am privit și mâinile noastre au pipăit, referitor la Cuvântul vieții;
2 sa jīvanasvarūpaḥ prakāśata vayañca taṁ dr̥ṣṭavantastamadhi sākṣyaṁ dadmaśca, yaśca pituḥ sannidhāvavarttatāsmākaṁ samīpē prakāśata ca tam anantajīvanasvarūpaṁ vayaṁ yuṣmān jñāpayāmaḥ| (aiōnios )
(Căci viața a fost arătată și noi am văzut-o și aducem mărturie și vă anunțăm acea viață eternă, care era cu Tatăl și care ne-a fost arătată); (aiōnios )
3 asmābhi ryad dr̥ṣṭaṁ śrutañca tadēva yuṣmān jñāpyatē tēnāsmābhiḥ sahāṁśitvaṁ yuṣmākaṁ bhaviṣyati| asmākañca sahāṁśitvaṁ pitrā tatputrēṇa yīśukhrīṣṭēna ca sārddhaṁ bhavati|
Ce am văzut și am auzit vă anunțăm, pentru ca și voi să aveți părtășie cu noi; și părtășia noastră este într-adevăr cu Tatăl și cu Fiul său, Isus Cristos.
4 aparañca yuṣmākam ānandō yat sampūrṇō bhavēd tadarthaṁ vayam ētāni likhāmaḥ|
Și vă scriem acestea ca bucuria voastră să fie deplină.
5 vayaṁ yāṁ vārttāṁ tasmāt śrutvā yuṣmān jñāpayāmaḥ sēyam| īśvarō jyōtistasmin andhakārasya lēśō'pi nāsti|
Acesta de fapt este mesajul pe care l-am auzit de la el și pe care vi-l relatăm, că Dumnezeu este lumină și în el nu este deloc întuneric.
6 vayaṁ tēna sahāṁśina iti gaditvā yadyandhākārē carāmastarhi satyācāriṇō na santō 'nr̥tavādinō bhavāmaḥ|
Dacă spunem că avem părtășie cu el și umblăm în întuneric, mințim și nu împlinim adevărul;
7 kintu sa yathā jyōtiṣi varttatē tathā vayamapi yadi jyōtiṣi carāmastarhi parasparaṁ sahabhāginō bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|
Dar dacă umblăm în lumină, așa cum el este în lumină, avem părtășie unii cu alții și sângele lui Isus Cristos, Fiul său, ne curăță de tot păcatul.
8 vayaṁ niṣpāpā iti yadi vadāmastarhi svayamēva svān vañcayāmaḥ satyamatañcāsmākam antarē na vidyatē|
Dacă spunem că nu avem păcat, ne înșelăm pe noi înșine și adevărul nu este în noi.
9 yadi svapāpāni svīkurmmahē tarhi sa viśvāsyō yāthārthikaścāsti tasmād asmākaṁ pāpāni kṣamiṣyatē sarvvasmād adharmmāccāsmān śuddhayiṣyati|
Dacă ne mărturisim păcatele, el este credincios și drept să ne ierte păcatele și să ne curețe de toată nedreptatea.
10 vayam akr̥tapāpā iti yadi vadāmastarhi tam anr̥tavādinaṁ kurmmastasya vākyañcāsmākam antarē na vidyatē|
Dacă spunem că nu am păcătuit, îl facem mincinos și cuvântul lui nu este în noi.