< 1 pitaraḥ 2 >
1 sarvvān dvēṣān sarvvāṁśca chalān kāpaṭyānīrṣyāḥ samastaglānikathāśca dūrīkr̥tya
สรฺวฺวานฺ เทฺวษานฺ สรฺวฺวำศฺจ ฉลานฺ กาปฏฺยานีรฺษฺยา: สมสฺตคฺลานิกถาศฺจ ทูรีกฺฤตฺย
2 yuṣmābhiḥ paritrāṇāya vr̥ddhiprāptyarthaṁ navajātaśiśubhiriva prakr̥taṁ vāgdugdhaṁ pipāsyatāṁ|
ยุษฺมาภิ: ปริตฺราณาย วฺฤทฺธิปฺราปฺตฺยรฺถํ นวชาตศิศุภิริว ปฺรกฺฤตํ วาคฺทุคฺธํ ปิปาสฺยตำฯ
3 yataḥ prabhu rmadhura ētasyāsvādaṁ yūyaṁ prāptavantaḥ|
ยต: ปฺรภุ รฺมธุร เอตสฺยาสฺวาทํ ยูยํ ปฺราปฺตวนฺต: ฯ
4 aparaṁ mānuṣairavajñātasya kintvīśvarēṇābhirucitasya bahumūlyasya jīvatprastarasyēva tasya prabhōḥ sannidhim āgatā
อปรํ มานุไษรวชฺญาตสฺย กินฺตฺวีศฺวเรณาภิรุจิตสฺย พหุมูลฺยสฺย ชีวตฺปฺรสฺตรเสฺยว ตสฺย ปฺรโภ: สนฺนิธิมฺ อาคตา
5 yūyamapi jīvatprastarā iva nicīyamānā ātmikamandiraṁ khrīṣṭēna yīśunā cēśvaratōṣakāṇām ātmikabalīnāṁ dānārthaṁ pavitrō yājakavargō bhavatha|
ยูยมปิ ชีวตฺปฺรสฺตรา อิว นิจียมานา อาตฺมิกมนฺทิรํ ขฺรีษฺเฏน ยีศุนา เจศฺวรโตษกาณามฺ อาตฺมิกพลีนำ ทานารฺถํ ปวิโตฺร ยาชกวรฺโค ภวถฯ
6 yataḥ śāstrē likhitamāstē, yathā, paśya pāṣāṇa ēkō 'sti sīyōni sthāpitō mayā| mukhyakōṇasya yōgyaḥ sa vr̥taścātīva mūlyavān| yō janō viśvasēt tasmin sa lajjāṁ na gamiṣyati|
ยต: ศาสฺเตฺร ลิขิตมาเสฺต, ยถา, ปศฺย ปาษาณ เอโก 'สฺติ สีโยนิ สฺถาปิโต มยาฯ มุขฺยโกณสฺย โยคฺย: ส วฺฤตศฺจาตีว มูลฺยวานฺฯ โย ชโน วิศฺวเสตฺ ตสฺมินฺ ส ลชฺชำ น คมิษฺยติฯ
7 viśvāsināṁ yuṣmākamēva samīpē sa mūlyavān bhavati kintvaviśvāsināṁ kr̥tē nicētr̥bhiravajñātaḥ sa pāṣāṇaḥ kōṇasya bhittimūlaṁ bhūtvā bādhājanakaḥ pāṣāṇaḥ skhalanakārakaśca śailō jātaḥ|
วิศฺวาสินำ ยุษฺมากเมว สมีเป ส มูลฺยวานฺ ภวติ กินฺตฺววิศฺวาสินำ กฺฤเต นิเจตฺฤภิรวชฺญาต: ส ปาษาณ: โกณสฺย ภิตฺติมูลํ ภูตฺวา พาธาชนก: ปาษาณ: สฺขลนการกศฺจ ไศโล ชาต: ฯ
8 tē cāviśvāsād vākyēna skhalanti skhalanē ca niyuktāḥ santi|
เต จาวิศฺวาสาทฺ วาเกฺยน สฺขลนฺติ สฺขลเน จ นิยุกฺตา: สนฺติฯ
9 kintu yūyaṁ yēnāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucitō vaṁśō rājakīyō yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|
กินฺตุ ยูยํ เยนานฺธการมธฺยาตฺ สฺวกียาศฺจรฺยฺยทีปฺติมธฺยมฺ อาหูตาสฺตสฺย คุณานฺ ปฺรกาศยิตุมฺ อภิรุจิโต วํโศ ราชกีโย ยาชกวรฺค: ปวิตฺรา ชาติรธิกรฺตฺตวฺยา: ปฺรชาศฺจ ชาตา: ฯ
10 pūrvvaṁ yūyaṁ tasya prajā nābhavata kintvidānīm īśvarasya prajā ādhvē| pūrvvam ananukampitā abhavata kintvidānīm anukampitā ādhvē|
ปูรฺวฺวํ ยูยํ ตสฺย ปฺรชา นาภวต กินฺตฺวิทานีมฺ อีศฺวรสฺย ปฺรชา อาเธฺวฯ ปูรฺวฺวมฺ อนนุกมฺปิตา อภวต กินฺตฺวิทานีมฺ อนุกมฺปิตา อาเธฺวฯ
11 hē priyatamāḥ, yūyaṁ pravāsinō vidēśinaśca lōkā iva manasaḥ prātikūlyēna yōdhibhyaḥ śārīrikasukhābhilāṣēbhyō nivarttadhvam ityahaṁ vinayē|
เห ปฺริยตมา: , ยูยํ ปฺรวาสิโน วิเทศินศฺจ โลกา อิว มนส: ปฺราติกูเลฺยน โยธิภฺย: ศารีริกสุขาภิลาเษโภฺย นิวรฺตฺตธฺวมฺ อิตฺยหํ วินเยฯ
12 dēvapūjakānāṁ madhyē yuṣmākam ācāra ēvam uttamō bhavatu yathā tē yuṣmān duṣkarmmakārilōkāniva puna rna nindantaḥ kr̥pādr̥ṣṭidinē svacakṣurgōcarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|
เทวปูชกานำ มเธฺย ยุษฺมากมฺ อาจาร เอวมฺ อุตฺตโม ภวตุ ยถา เต ยุษฺมานฺ ทุษฺกรฺมฺมการิโลกานิว ปุน รฺน นินฺทนฺต: กฺฤปาทฺฤษฺฏิทิเน สฺวจกฺษุรฺโคจรียสตฺกฺริยาภฺย อีศฺวรสฺย ปฺรศํสำ กุรฺยฺยุ: ฯ
13 tatō hētō ryūyaṁ prabhōranurōdhāt mānavasr̥ṣṭānāṁ kartr̥tvapadānāṁ vaśībhavata viśēṣatō bhūpālasya yataḥ sa śrēṣṭhaḥ,
ตโต เหโต รฺยูยํ ปฺรโภรนุโรธาตฺ มานวสฺฤษฺฏานำ กรฺตฺฤตฺวปทานำ วศีภวต วิเศษโต ภูปาลสฺย ยต: ส เศฺรษฺฐ: ,
14 dēśādhyakṣāṇāñca yatastē duṣkarmmakāriṇāṁ daṇḍadānārthaṁ satkarmmakāriṇāṁ praśaṁsārthañca tēna prēritāḥ|
เทศาธฺยกฺษาณาญฺจ ยตเสฺต ทุษฺกรฺมฺมการิณำ ทณฺฑทานารฺถํ สตฺกรฺมฺมการิณำ ปฺรศํสารฺถญฺจ เตน เปฺรริตา: ฯ
15 itthaṁ nirbbōdhamānuṣāṇām ajñānatvaṁ yat sadācāribhi ryuṣmābhi rniruttarīkriyatē tad īśvarasyābhimataṁ|
อิตฺถํ นิรฺพฺโพธมานุษาณามฺ อชฺญานตฺวํ ยตฺ สทาจาริภิ รฺยุษฺมาภิ รฺนิรุตฺตรีกฺริยเต ตทฺ อีศฺวรสฺยาภิมตํฯ
16 yūyaṁ svādhīnā ivācarata tathāpi duṣṭatāyā vēṣasvarūpāṁ svādhīnatāṁ dhārayanta iva nahi kintvīśvarasya dāsā iva|
ยูยํ สฺวาธีนา อิวาจรต ตถาปิ ทุษฺฏตายา เวษสฺวรูปำ สฺวาธีนตำ ธารยนฺต อิว นหิ กินฺตฺวีศฺวรสฺย ทาสา อิวฯ
17 sarvvān samādriyadhvaṁ bhrātr̥vargē prīyadhvam īśvarād bibhīta bhūpālaṁ sammanyadhvaṁ|
สรฺวฺวานฺ สมาทฺริยธฺวํ ภฺราตฺฤวรฺเค ปฺรียธฺวมฺ อีศฺวราทฺ พิภีต ภูปาลํ สมฺมนฺยธฺวํฯ
18 hē dāsāḥ yūyaṁ sampūrṇādarēṇa prabhūnāṁ vaśyā bhavata kēvalaṁ bhadrāṇāṁ dayālūnāñca nahi kintvanr̥jūnāmapi|
เห ทาสา: ยูยํ สมฺปูรฺณาทเรณ ปฺรภูนำ วศฺยา ภวต เกวลํ ภทฺราณำ ทยาลูนาญฺจ นหิ กินฺตฺวนฺฤชูนามปิฯ
19 yatō 'nyāyēna duḥkhabhōgakāla īśvaracintayā yat klēśasahanaṁ tadēva priyaṁ|
ยโต 'นฺยาเยน ทุ: ขโภคกาล อีศฺวรจินฺตยา ยตฺ เกฺลศสหนํ ตเทว ปฺริยํฯ
20 pāpaṁ kr̥tvā yuṣmākaṁ capēṭāghātasahanēna kā praśaṁsā? kintu sadācāraṁ kr̥tvā yuṣmākaṁ yad duḥkhasahanaṁ tadēvēśvarasya priyaṁ|
ปาปํ กฺฤตฺวา ยุษฺมากํ จเปฏาฆาตสหเนน กา ปฺรศํสา? กินฺตุ สทาจารํ กฺฤตฺวา ยุษฺมากํ ยทฺ ทุ: ขสหนํ ตเทเวศฺวรสฺย ปฺริยํฯ
21 tadarthamēva yūyam āhūtā yataḥ khrīṣṭō'pi yuṣmannimittaṁ duḥkhaṁ bhuktvā yūyaṁ yat tasya padacihnai rvrajēta tadarthaṁ dr̥ṣṭāntamēkaṁ darśitavān|
ตทรฺถเมว ยูยมฺ อาหูตา ยต: ขฺรีษฺโฏ'ปิ ยุษฺมนฺนิมิตฺตํ ทุ: ขํ ภุกฺตฺวา ยูยํ ยตฺ ตสฺย ปทจิไหฺน รฺวฺรเชต ตทรฺถํ ทฺฤษฺฏานฺตเมกํ ทรฺศิตวานฺฯ
22 sa kimapi pāpaṁ na kr̥tavān tasya vadanē kāpi chalasya kathā nāsīt|
ส กิมปิ ปาปํ น กฺฤตวานฺ ตสฺย วทเน กาปิ ฉลสฺย กถา นาสีตฺฯ
23 ninditō 'pi san sa pratinindāṁ na kr̥tavān duḥkhaṁ sahamānō 'pi na bhartsitavān kintu yathārthavicārayituḥ samīpē svaṁ samarpitavān|
นินฺทิโต 'ปิ สนฺ ส ปฺรตินินฺทำ น กฺฤตวานฺ ทุ: ขํ สหมาโน 'ปิ น ภรฺตฺสิตวานฺ กินฺตุ ยถารฺถวิจารยิตุ: สมีเป สฺวํ สมรฺปิตวานฺฯ
24 vayaṁ yat pāpēbhyō nivr̥tya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīrēṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|
วยํ ยตฺ ปาเปโภฺย นิวฺฤตฺย ธรฺมฺมารฺถํ ชีวามสฺตทรฺถํ ส สฺวศรีเรณาสฺมากํ ปาปานิ กฺรุศ อูฒวานฺ ตสฺย ปฺรหาไร รฺยูยํ สฺวสฺถา อภวตฯ
25 yataḥ pūrvvaṁ yūyaṁ bhramaṇakārimēṣā ivādhvaṁ kintvadhunā yuṣmākam ātmanāṁ pālakasyādhyakṣasya ca samīpaṁ pratyāvarttitāḥ|
ยต: ปูรฺวฺวํ ยูยํ ภฺรมณการิเมษา อิวาธฺวํ กินฺตฺวธุนา ยุษฺมากมฺ อาตฺมนำ ปาลกสฺยาธฺยกฺษสฺย จ สมีปํ ปฺรตฺยาวรฺตฺติตา: ฯ