< 2 pitaraḥ 1 >

1 yē janā asmābhiḥ sārddham astadīśvarē trātari yīśukhrīṣṭē ca puṇyasambalitaviśvāsadhanasya samānāṁśitvaṁ prāptāstān prati yīśukhrīṣṭasya dāsaḥ prēritaśca śimōn pitaraḥ patraṁ likhati|
เย ชนา อสฺมาภิ: สารฺทฺธมฺ อสฺตทีศฺวเร ตฺราตริ ยีศุขฺรีษฺเฏ จ ปุณฺยสมฺพลิตวิศฺวาสธนสฺย สมานำศิตฺวํ ปฺราปฺตาสฺตานฺ ปฺรติ ยีศุขฺรีษฺฏสฺย ทาส: เปฺรริตศฺจ ศิโมนฺ ปิตร: ปตฺรํ ลิขติฯ
2 īśvarasyāsmākaṁ prabhō ryīśōśca tatvajñānēna yuṣmāsvanugrahaśāntyō rbāhulyaṁ varttatāṁ|
อีศฺวรสฺยาสฺมากํ ปฺรโภ รฺยีโศศฺจ ตตฺวชฺญาเนน ยุษฺมาสฺวนุคฺรหศานฺโตฺย รฺพาหุลฺยํ วรฺตฺตตำฯ
3 jīvanārtham īśvarabhaktyarthañca yadyad āvaśyakaṁ tat sarvvaṁ gauravasadguṇābhyām asmadāhvānakāriṇastattvajñānadvārā tasyēśvarīyaśaktirasmabhyaṁ dattavatī|
ชีวนารฺถมฺ อีศฺวรภกฺตฺยรฺถญฺจ ยทฺยทฺ อาวศฺยกํ ตตฺ สรฺวฺวํ เคารวสทฺคุณาภฺยามฺ อสฺมทาหฺวานการิณสฺตตฺตฺวชฺญานทฺวารา ตเสฺยศฺวรียศกฺติรสฺมภฺยํ ทตฺตวตีฯ
4 tatsarvvēṇa cāsmabhyaṁ tādr̥śā bahumūlyā mahāpratijñā dattā yābhi ryūyaṁ saṁsāravyāptāt kutsitābhilāṣamūlāt sarvvanāśād rakṣāṁ prāpyēśvarīyasvabhāvasyāṁśinō bhavituṁ śaknutha|
ตตฺสรฺเวฺวณ จาสฺมภฺยํ ตาทฺฤศา พหุมูลฺยา มหาปฺรติชฺญา ทตฺตา ยาภิ รฺยูยํ สํสารวฺยาปฺตาตฺ กุตฺสิตาภิลาษมูลาตฺ สรฺวฺวนาศาทฺ รกฺษำ ปฺราเปฺยศฺวรียสฺวภาวสฺยำศิโน ภวิตุํ ศกฺนุถฯ
5 tatō hētō ryūyaṁ sampūrṇaṁ yatnaṁ vidhāya viśvāsē saujanyaṁ saujanyē jñānaṁ
ตโต เหโต รฺยูยํ สมฺปูรฺณํ ยตฺนํ วิธาย วิศฺวาเส เสาชนฺยํ เสาชเนฺย ชฺญานํ
6 jñāna āyatēndriyatām āyatēndriyatāyāṁ dhairyyaṁ dhairyya īśvarabhaktim
ชฺญาน อายเตนฺทฺริยตามฺ อายเตนฺทฺริยตายำ ไธรฺยฺยํ ไธรฺยฺย อีศฺวรภกฺติมฺ
7 īśvarabhaktau bhrātr̥snēhē ca prēma yuṅkta|
อีศฺวรภกฺเตา ภฺราตฺฤเสฺนเห จ เปฺรม ยุงฺกฺตฯ
8 ētāni yadi yuṣmāsu vidyantē varddhantē ca tarhyasmatprabhō ryīśukhrīṣṭasya tattvajñānē yuṣmān alasān niṣphalāṁśca na sthāpayiṣyanti|
เอตานิ ยทิ ยุษฺมาสุ วิทฺยนฺเต วรฺทฺธนฺเต จ ตรฺหฺยสฺมตฺปฺรโภ รฺยีศุขฺรีษฺฏสฺย ตตฺตฺวชฺญาเน ยุษฺมานฺ อลสานฺ นิษฺผลำศฺจ น สฺถาปยิษฺยนฺติฯ
9 kintvētāni yasya na vidyantē sō 'ndhō mudritalōcanaḥ svakīyapūrvvapāpānāṁ mārjjanasya vismr̥tiṁ gataśca|
กินฺเตฺวตานิ ยสฺย น วิทฺยนฺเต โส 'โนฺธ มุทฺริตโลจน: สฺวกียปูรฺวฺวปาปานำ มารฺชฺชนสฺย วิสฺมฺฤตึ คตศฺจฯ
10 tasmād hē bhrātaraḥ, yūyaṁ svakīyāhvānavaraṇayō rdr̥ḍhakaraṇē bahu yatadhvaṁ, tat kr̥tvā kadāca na skhaliṣyatha|
ตสฺมาทฺ เห ภฺราตร: , ยูยํ สฺวกียาหฺวานวรณโย รฺทฺฤฒกรเณ พหุ ยตธฺวํ, ตตฺ กฺฤตฺวา กทาจ น สฺขลิษฺยถฯ
11 yatō 'nēna prakārēṇāsmākaṁ prabhōstrātr̥ ryīśukhrīṣṭasyānantarājyasya pravēśēna yūyaṁ sukalēna yōjayiṣyadhvē| (aiōnios g166)
ยโต 'เนน ปฺรกาเรณาสฺมากํ ปฺรโภสฺตฺราตฺฤ รฺยีศุขฺรีษฺฏสฺยานนฺตราชฺยสฺย ปฺรเวเศน ยูยํ สุกเลน โยชยิษฺยเธฺวฯ (aiōnios g166)
12 yadyapi yūyam ētat sarvvaṁ jānītha varttamānē satyamatē susthirā bhavatha ca tathāpi yuṣmān sarvvadā tat smārayitum aham ayatnavān na bhaviṣyāmi|
ยทฺยปิ ยูยมฺ เอตตฺ สรฺวฺวํ ชานีถ วรฺตฺตมาเน สตฺยมเต สุสฺถิรา ภวถ จ ตถาปิ ยุษฺมานฺ สรฺวฺวทา ตตฺ สฺมารยิตุมฺ อหมฺ อยตฺนวานฺ น ภวิษฺยามิฯ
13 yāvad ētasmin dūṣyē tiṣṭhāmi tāvad yuṣmān smārayan prabōdhayituṁ vihitaṁ manyē|
ยาวทฺ เอตสฺมินฺ ทูเษฺย ติษฺฐามิ ตาวทฺ ยุษฺมานฺ สฺมารยนฺ ปฺรโพธยิตุํ วิหิตํ มเนฺยฯ
14 yatō 'smākaṁ prabhu ryīśukhrīṣṭō māṁ yat jñāpitavān tadanusārād dūṣyamētat mayā śīghraṁ tyaktavyam iti jānāmi|
ยโต 'สฺมากํ ปฺรภุ รฺยีศุขฺรีษฺโฏ มำ ยตฺ ชฺญาปิตวานฺ ตทนุสาราทฺ ทูษฺยเมตตฺ มยา ศีฆฺรํ ตฺยกฺตวฺยมฺ อิติ ชานามิฯ
15 mama paralōkagamanāt paramapi yūyaṁ yadētāni smarttuṁ śakṣyatha tasmin sarvvathā yatiṣyē|
มม ปรโลกคมนาตฺ ปรมปิ ยูยํ ยเทตานิ สฺมรฺตฺตุํ ศกฺษฺยถ ตสฺมินฺ สรฺวฺวถา ยติเษฺยฯ
16 yatō 'smākaṁ prabhō ryīśukhrīṣṭasya parākramaṁ punarāgamanañca yuṣmān jñāpayantō vayaṁ kalpitānyupākhyānānyanvagacchāmēti nahi kintu tasya mahimnaḥ pratyakṣasākṣiṇō bhūtvā bhāṣitavantaḥ|
ยโต 'สฺมากํ ปฺรโภ รฺยีศุขฺรีษฺฏสฺย ปรากฺรมํ ปุนราคมนญฺจ ยุษฺมานฺ ชฺญาปยนฺโต วยํ กลฺปิตานฺยุปาขฺยานานฺยนฺวคจฺฉาเมติ นหิ กินฺตุ ตสฺย มหิมฺน: ปฺรตฺยกฺษสากฺษิโณ ภูตฺวา ภาษิตวนฺต: ฯ
17 yataḥ sa piturīśvarād gauravaṁ praśaṁsāñca prāptavān viśēṣatō mahimayuktatējōmadhyād ētādr̥śī vāṇī taṁ prati nirgatavatī, yathā, ēṣa mama priyaputra ētasmin mama paramasantōṣaḥ|
ยต: ส ปิตุรีศฺวราทฺ เคารวํ ปฺรศํสาญฺจ ปฺราปฺตวานฺ วิเศษโต มหิมยุกฺตเตโชมธฺยาทฺ เอตาทฺฤศี วาณี ตํ ปฺรติ นิรฺคตวตี, ยถา, เอษ มม ปฺริยปุตฺร เอตสฺมินฺ มม ปรมสนฺโตษ: ฯ
18 svargāt nirgatēyaṁ vāṇī pavitraparvvatē tēna sārddhaṁ vidyamānairasmābhiraśrāvi|
สฺวรฺคาตฺ นิรฺคเตยํ วาณี ปวิตฺรปรฺวฺวเต เตน สารฺทฺธํ วิทฺยมาไนรสฺมาภิรศฺราวิฯ
19 aparam asmatsamīpē dr̥ḍhataraṁ bhaviṣyadvākyaṁ vidyatē yūyañca yadi dinārambhaṁ yuṣmanmanaḥsu prabhātīyanakṣatrasyōdayañca yāvat timiramayē sthānē jvalantaṁ pradīpamiva tad vākyaṁ sammanyadhvē tarhi bhadraṁ kariṣyatha|
อปรมฺ อสฺมตฺสมีเป ทฺฤฒตรํ ภวิษฺยทฺวากฺยํ วิทฺยเต ยูยญฺจ ยทิ ทินารมฺภํ ยุษฺมนฺมน: สุ ปฺรภาตียนกฺษตฺรโสฺยทยญฺจ ยาวตฺ ติมิรมเย สฺถาเน ชฺวลนฺตํ ปฺรทีปมิว ตทฺ วากฺยํ สมฺมนฺยเธฺว ตรฺหิ ภทฺรํ กริษฺยถฯ
20 śāstrīyaṁ kimapi bhaviṣyadvākyaṁ manuṣyasya svakīyabhāvabōdhakaṁ nahi, ētad yuṣmābhiḥ samyak jñāyatāṁ|
ศาสฺตฺรียํ กิมปิ ภวิษฺยทฺวากฺยํ มนุษฺยสฺย สฺวกียภาวโพธกํ นหิ, เอตทฺ ยุษฺมาภิ: สมฺยกฺ ชฺญายตำฯ
21 yatō bhaviṣyadvākyaṁ purā mānuṣāṇām icchātō nōtpannaṁ kintvīśvarasya pavitralōkāḥ pavitrēṇātmanā pravarttitāḥ santō vākyam abhāṣanta|
ยโต ภวิษฺยทฺวากฺยํ ปุรา มานุษาณามฺ อิจฺฉาโต โนตฺปนฺนํ กินฺตฺวีศฺวรสฺย ปวิตฺรโลกา: ปวิเตฺรณาตฺมนา ปฺรวรฺตฺติตา: สนฺโต วากฺยมฺ อภาษนฺตฯ

< 2 pitaraḥ 1 >