< 2 pitaraḥ 1 >
1 yē janā asmābhiḥ sārddham astadīśvarē trātari yīśukhrīṣṭē ca puṇyasambalitaviśvāsadhanasya samānāṁśitvaṁ prāptāstān prati yīśukhrīṣṭasya dāsaḥ prēritaśca śimōn pitaraḥ patraṁ likhati|
เย ชนา อสฺมาภิ: สารฺทฺธมฺ อสฺตทีศฺวเร ตฺราตริ ยีศุขฺรีษฺเฏ จ ปุณฺยสมฺพลิตวิศฺวาสธนสฺย สมานำศิตฺวํ ปฺราปฺตาสฺตานฺ ปฺรติ ยีศุขฺรีษฺฏสฺย ทาส: เปฺรริตศฺจ ศิโมนฺ ปิตร: ปตฺรํ ลิขติฯ
2 īśvarasyāsmākaṁ prabhō ryīśōśca tatvajñānēna yuṣmāsvanugrahaśāntyō rbāhulyaṁ varttatāṁ|
อีศฺวรสฺยาสฺมากํ ปฺรโภ รฺยีโศศฺจ ตตฺวชฺญาเนน ยุษฺมาสฺวนุคฺรหศานฺโตฺย รฺพาหุลฺยํ วรฺตฺตตำฯ
3 jīvanārtham īśvarabhaktyarthañca yadyad āvaśyakaṁ tat sarvvaṁ gauravasadguṇābhyām asmadāhvānakāriṇastattvajñānadvārā tasyēśvarīyaśaktirasmabhyaṁ dattavatī|
ชีวนารฺถมฺ อีศฺวรภกฺตฺยรฺถญฺจ ยทฺยทฺ อาวศฺยกํ ตตฺ สรฺวฺวํ เคารวสทฺคุณาภฺยามฺ อสฺมทาหฺวานการิณสฺตตฺตฺวชฺญานทฺวารา ตเสฺยศฺวรียศกฺติรสฺมภฺยํ ทตฺตวตีฯ
4 tatsarvvēṇa cāsmabhyaṁ tādr̥śā bahumūlyā mahāpratijñā dattā yābhi ryūyaṁ saṁsāravyāptāt kutsitābhilāṣamūlāt sarvvanāśād rakṣāṁ prāpyēśvarīyasvabhāvasyāṁśinō bhavituṁ śaknutha|
ตตฺสรฺเวฺวณ จาสฺมภฺยํ ตาทฺฤศา พหุมูลฺยา มหาปฺรติชฺญา ทตฺตา ยาภิ รฺยูยํ สํสารวฺยาปฺตาตฺ กุตฺสิตาภิลาษมูลาตฺ สรฺวฺวนาศาทฺ รกฺษำ ปฺราเปฺยศฺวรียสฺวภาวสฺยำศิโน ภวิตุํ ศกฺนุถฯ
5 tatō hētō ryūyaṁ sampūrṇaṁ yatnaṁ vidhāya viśvāsē saujanyaṁ saujanyē jñānaṁ
ตโต เหโต รฺยูยํ สมฺปูรฺณํ ยตฺนํ วิธาย วิศฺวาเส เสาชนฺยํ เสาชเนฺย ชฺญานํ
6 jñāna āyatēndriyatām āyatēndriyatāyāṁ dhairyyaṁ dhairyya īśvarabhaktim
ชฺญาน อายเตนฺทฺริยตามฺ อายเตนฺทฺริยตายำ ไธรฺยฺยํ ไธรฺยฺย อีศฺวรภกฺติมฺ
7 īśvarabhaktau bhrātr̥snēhē ca prēma yuṅkta|
อีศฺวรภกฺเตา ภฺราตฺฤเสฺนเห จ เปฺรม ยุงฺกฺตฯ
8 ētāni yadi yuṣmāsu vidyantē varddhantē ca tarhyasmatprabhō ryīśukhrīṣṭasya tattvajñānē yuṣmān alasān niṣphalāṁśca na sthāpayiṣyanti|
เอตานิ ยทิ ยุษฺมาสุ วิทฺยนฺเต วรฺทฺธนฺเต จ ตรฺหฺยสฺมตฺปฺรโภ รฺยีศุขฺรีษฺฏสฺย ตตฺตฺวชฺญาเน ยุษฺมานฺ อลสานฺ นิษฺผลำศฺจ น สฺถาปยิษฺยนฺติฯ
9 kintvētāni yasya na vidyantē sō 'ndhō mudritalōcanaḥ svakīyapūrvvapāpānāṁ mārjjanasya vismr̥tiṁ gataśca|
กินฺเตฺวตานิ ยสฺย น วิทฺยนฺเต โส 'โนฺธ มุทฺริตโลจน: สฺวกียปูรฺวฺวปาปานำ มารฺชฺชนสฺย วิสฺมฺฤตึ คตศฺจฯ
10 tasmād hē bhrātaraḥ, yūyaṁ svakīyāhvānavaraṇayō rdr̥ḍhakaraṇē bahu yatadhvaṁ, tat kr̥tvā kadāca na skhaliṣyatha|
ตสฺมาทฺ เห ภฺราตร: , ยูยํ สฺวกียาหฺวานวรณโย รฺทฺฤฒกรเณ พหุ ยตธฺวํ, ตตฺ กฺฤตฺวา กทาจ น สฺขลิษฺยถฯ
11 yatō 'nēna prakārēṇāsmākaṁ prabhōstrātr̥ ryīśukhrīṣṭasyānantarājyasya pravēśēna yūyaṁ sukalēna yōjayiṣyadhvē| (aiōnios )
ยโต 'เนน ปฺรกาเรณาสฺมากํ ปฺรโภสฺตฺราตฺฤ รฺยีศุขฺรีษฺฏสฺยานนฺตราชฺยสฺย ปฺรเวเศน ยูยํ สุกเลน โยชยิษฺยเธฺวฯ (aiōnios )
12 yadyapi yūyam ētat sarvvaṁ jānītha varttamānē satyamatē susthirā bhavatha ca tathāpi yuṣmān sarvvadā tat smārayitum aham ayatnavān na bhaviṣyāmi|
ยทฺยปิ ยูยมฺ เอตตฺ สรฺวฺวํ ชานีถ วรฺตฺตมาเน สตฺยมเต สุสฺถิรา ภวถ จ ตถาปิ ยุษฺมานฺ สรฺวฺวทา ตตฺ สฺมารยิตุมฺ อหมฺ อยตฺนวานฺ น ภวิษฺยามิฯ
13 yāvad ētasmin dūṣyē tiṣṭhāmi tāvad yuṣmān smārayan prabōdhayituṁ vihitaṁ manyē|
ยาวทฺ เอตสฺมินฺ ทูเษฺย ติษฺฐามิ ตาวทฺ ยุษฺมานฺ สฺมารยนฺ ปฺรโพธยิตุํ วิหิตํ มเนฺยฯ
14 yatō 'smākaṁ prabhu ryīśukhrīṣṭō māṁ yat jñāpitavān tadanusārād dūṣyamētat mayā śīghraṁ tyaktavyam iti jānāmi|
ยโต 'สฺมากํ ปฺรภุ รฺยีศุขฺรีษฺโฏ มำ ยตฺ ชฺญาปิตวานฺ ตทนุสาราทฺ ทูษฺยเมตตฺ มยา ศีฆฺรํ ตฺยกฺตวฺยมฺ อิติ ชานามิฯ
15 mama paralōkagamanāt paramapi yūyaṁ yadētāni smarttuṁ śakṣyatha tasmin sarvvathā yatiṣyē|
มม ปรโลกคมนาตฺ ปรมปิ ยูยํ ยเทตานิ สฺมรฺตฺตุํ ศกฺษฺยถ ตสฺมินฺ สรฺวฺวถา ยติเษฺยฯ
16 yatō 'smākaṁ prabhō ryīśukhrīṣṭasya parākramaṁ punarāgamanañca yuṣmān jñāpayantō vayaṁ kalpitānyupākhyānānyanvagacchāmēti nahi kintu tasya mahimnaḥ pratyakṣasākṣiṇō bhūtvā bhāṣitavantaḥ|
ยโต 'สฺมากํ ปฺรโภ รฺยีศุขฺรีษฺฏสฺย ปรากฺรมํ ปุนราคมนญฺจ ยุษฺมานฺ ชฺญาปยนฺโต วยํ กลฺปิตานฺยุปาขฺยานานฺยนฺวคจฺฉาเมติ นหิ กินฺตุ ตสฺย มหิมฺน: ปฺรตฺยกฺษสากฺษิโณ ภูตฺวา ภาษิตวนฺต: ฯ
17 yataḥ sa piturīśvarād gauravaṁ praśaṁsāñca prāptavān viśēṣatō mahimayuktatējōmadhyād ētādr̥śī vāṇī taṁ prati nirgatavatī, yathā, ēṣa mama priyaputra ētasmin mama paramasantōṣaḥ|
ยต: ส ปิตุรีศฺวราทฺ เคารวํ ปฺรศํสาญฺจ ปฺราปฺตวานฺ วิเศษโต มหิมยุกฺตเตโชมธฺยาทฺ เอตาทฺฤศี วาณี ตํ ปฺรติ นิรฺคตวตี, ยถา, เอษ มม ปฺริยปุตฺร เอตสฺมินฺ มม ปรมสนฺโตษ: ฯ
18 svargāt nirgatēyaṁ vāṇī pavitraparvvatē tēna sārddhaṁ vidyamānairasmābhiraśrāvi|
สฺวรฺคาตฺ นิรฺคเตยํ วาณี ปวิตฺรปรฺวฺวเต เตน สารฺทฺธํ วิทฺยมาไนรสฺมาภิรศฺราวิฯ
19 aparam asmatsamīpē dr̥ḍhataraṁ bhaviṣyadvākyaṁ vidyatē yūyañca yadi dinārambhaṁ yuṣmanmanaḥsu prabhātīyanakṣatrasyōdayañca yāvat timiramayē sthānē jvalantaṁ pradīpamiva tad vākyaṁ sammanyadhvē tarhi bhadraṁ kariṣyatha|
อปรมฺ อสฺมตฺสมีเป ทฺฤฒตรํ ภวิษฺยทฺวากฺยํ วิทฺยเต ยูยญฺจ ยทิ ทินารมฺภํ ยุษฺมนฺมน: สุ ปฺรภาตียนกฺษตฺรโสฺยทยญฺจ ยาวตฺ ติมิรมเย สฺถาเน ชฺวลนฺตํ ปฺรทีปมิว ตทฺ วากฺยํ สมฺมนฺยเธฺว ตรฺหิ ภทฺรํ กริษฺยถฯ
20 śāstrīyaṁ kimapi bhaviṣyadvākyaṁ manuṣyasya svakīyabhāvabōdhakaṁ nahi, ētad yuṣmābhiḥ samyak jñāyatāṁ|
ศาสฺตฺรียํ กิมปิ ภวิษฺยทฺวากฺยํ มนุษฺยสฺย สฺวกียภาวโพธกํ นหิ, เอตทฺ ยุษฺมาภิ: สมฺยกฺ ชฺญายตำฯ
21 yatō bhaviṣyadvākyaṁ purā mānuṣāṇām icchātō nōtpannaṁ kintvīśvarasya pavitralōkāḥ pavitrēṇātmanā pravarttitāḥ santō vākyam abhāṣanta|
ยโต ภวิษฺยทฺวากฺยํ ปุรา มานุษาณามฺ อิจฺฉาโต โนตฺปนฺนํ กินฺตฺวีศฺวรสฺย ปวิตฺรโลกา: ปวิเตฺรณาตฺมนา ปฺรวรฺตฺติตา: สนฺโต วากฺยมฺ อภาษนฺตฯ