< tītaḥ 3 >

1 te yathā deśādhipānāṁ śāsakānāñca nighnā ājñāgrāhiṇśca sarvvasmai satkarmmaṇe susajjāśca bhaveyuḥ
Lembre-os de estarem sujeitos aos governantes e às autoridades, de serem obedientes, de estarem prontos para cada boa obra,
2 kamapi na nindeyu rnivvirodhinaḥ kṣāntāśca bhaveyuḥ sarvvān prati ca pūrṇaṁ mṛdutvaṁ prakāśayeyuśceti tān ādiśa|
de não falarem mal de ninguém, de não serem contenciosos, de serem gentis, de mostrarem toda a humildade para com todos os homens.
3 yataḥ pūrvvaṁ vayamapi nirbbodhā anājñāgrāhiṇo bhrāntā nānābhilāṣāṇāṁ sukhānāñca dāseyā duṣṭatverṣyācāriṇo ghṛṇitāḥ parasparaṁ dveṣiṇaścābhavāmaḥ|
Pois também já fomos tolos, desobedientes, enganados, servindo várias luxúrias e prazeres, vivendo em malícia e inveja, odiosos e odiando-se uns aos outros.
4 kintvasmākaṁ trāturīśvarasya yā dayā marttyānāṁ prati ca yā prītistasyāḥ prādurbhāve jāte
Mas quando apareceu a bondade de Deus nosso Salvador e seu amor para com os homens,
5 vayam ātmakṛtebhyo dharmmakarmmabhyastannahi kintu tasya kṛpātaḥ punarjanmarūpeṇa prakṣālanena pravitrasyātmano nūtanīkaraṇena ca tasmāt paritrāṇāṁ prāptāḥ
não por obras de justiça que nós mesmos fizemos, mas de acordo com sua misericórdia, ele nos salvou através da lavagem da regeneração e renovação pelo Espírito Santo,
6 sa cāsmākaṁ trātrā yīśukhrīṣṭenāsmadupari tam ātmānaṁ pracuratvena vṛṣṭavān|
que ele derramou ricamente sobre nós através de Jesus Cristo nosso Salvador;
7 itthaṁ vayaṁ tasyānugraheṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇo jātāḥ| (aiōnios g166)
para que, sendo justificados por sua graça, pudéssemos ser feitos herdeiros de acordo com a esperança da vida eterna. (aiōnios g166)
8 vākyametad viśvasanīyam ato hetorīśvare ye viśvasitavantaste yathā satkarmmāṇyanutiṣṭheyustathā tān dṛḍham ājñāpayeti mamābhimataṁ|tānyevottamāni mānavebhyaḥ phaladāni ca bhavanti|
Este ditado é fiel, e em relação a estas coisas desejo que insistam com confiança, para que aqueles que acreditaram em Deus possam ter o cuidado de manter boas obras. Estas coisas são boas e lucrativas para os homens;
9 mūḍhebhyaḥ praśnavaṁśāvalivivādebhyo vyavasthāyā vitaṇḍābhyaśca nivarttasva yatastā niṣphalā anarthakāśca bhavanti|
mas evitem questionamentos tolos, genealogias, contendas e disputas sobre a lei; pois elas não são lucrativas e vãs.
10 yo jano bibhitsustam ekavāraṁ dvirvvā prabodhya dūrīkuru,
Avoid um homem faccioso após um primeiro e segundo aviso,
11 yatastādṛśo jano vipathagāmī pāpiṣṭha ātmadoṣakaśca bhavatīti tvayā jñāyatāṁ|
sabendo que tal homem é pervertido e pecador, sendo autocondenado.
12 yadāham ārttimāṁ tukhikaṁ vā tava samīpaṁ preṣayiṣyāmi tadā tvaṁ nīkapalau mama samīpam āgantuṁ yatasva yatastatraivāhaṁ śītakālaṁ yāpayituṁ matim akārṣaṁ|
Quando eu enviar Artemas para você, ou Tychicus, seja diligente para vir até mim em Nicópolis, pois eu determinei que o inverno lá seja inverno.
13 vyavasthāpakaḥ sīnā āpalluścaitayoḥ kasyāpyabhāvo yanna bhavet tadarthaṁ tau yatnena tvayā visṛjyetāṁ|
Envie a Zenas o advogado e Apollos em sua viagem rapidamente, para que nada lhes falte.
14 aparam asmadīyalokā yanniṣphalā na bhaveyustadarthaṁ prayojanīyopakārāyā satkarmmāṇyanuṣṭhātuṁ śikṣantāṁ|
Que nosso povo também aprenda a manter boas obras para atender às necessidades necessárias, para que não sejam infrutíferas.
15 mama saṅginaḥ savve tvāṁ namaskurvvate| ye viśvāsād asmāsu prīyante tān namaskuru; sarvveṣu yuṣmāsvanugraho bhūyāt| āmen|
Todos os que estão comigo o saúdam. Saúdem aqueles que nos amam na fé. A graça esteja com todos vocês. Amém.

< tītaḥ 3 >