< philomonaḥ 1 >

1 khrīṣṭasya yīśo rbandidāsaḥ paulastīthiyanāmā bhrātā ca priyaṁ sahakāriṇaṁ philīmonaṁ
Paulo, prisioneiro de Cristo Jesus, e Timóteo nosso irmão, para Filemon, nosso amado companheiro de trabalho,
2 priyām āppiyāṁ sahasenām ārkhippaṁ philīmonasya gṛhe sthitāṁ samitiñca prati patraṁ likhataḥ|
para a amada Áfia, para Arquipo nosso companheiro de soldado, e para a assembléia em sua casa:
3 asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati śāntim anugrahañca kriyāstāṁ|
Graça a vós e paz de Deus nosso Pai e do Senhor Jesus Cristo.
4 prabhuṁ yīśuṁ prati sarvvān pavitralokān prati ca tava premaviśvāsayo rvṛttāntaṁ niśamyāhaṁ
Agradeço sempre ao meu Deus, fazendo menção a você em minhas orações,
5 prārthanāsamaye tava nāmoccārayan nirantaraṁ mameśvaraṁ dhanyaṁ vadāmi|
ouvir de seu amor e da fé que você tem para com o Senhor Jesus e para com todos os santos,
6 asmāsu yadyat saujanyaṁ vidyate tat sarvvaṁ khrīṣṭaṁ yīśuṁ yat prati bhavatīti jñānāya tava viśvāsamūlikā dānaśīlatā yat saphalā bhavet tadaham icchāmi|
para que a comunhão de sua fé se torne efetiva no conhecimento de cada coisa boa que há em nós em Cristo Jesus.
7 he bhrātaḥ, tvayā pavitralokānāṁ prāṇa āpyāyitā abhavan etasmāt tava premnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ|
Pois temos muita alegria e conforto em teu amor, porque os corações dos santos foram refrescados através de ti, irmão.
8 tvayā yat karttavyaṁ tat tvām ājñāpayituṁ yadyapyahaṁ khrīṣṭenātīvotsuko bhaveyaṁ tathāpi vṛddha
Portanto, embora eu tenha toda a ousadia em Cristo para ordenar-vos o que é apropriado,
9 idānīṁ yīśukhrīṣṭasya bandidāsaścaivambhūto yaḥ paulaḥ so'haṁ tvāṁ vinetuṁ varaṁ manye|
ainda assim, por amor, eu prefiro apelar para vós, sendo um tal de Paulo, o idoso, mas também um prisioneiro de Jesus Cristo.
10 ataḥ śṛṅkhalabaddho'haṁ yamajanayaṁ taṁ madīyatanayam onīṣimam adhi tvāṁ vinaye|
eu vos peço por meu filho Onésimo, de quem me tornei o pai em minhas correntes,
11 sa pūrvvaṁ tavānupakāraka āsīt kintvidānīṁ tava mama copakārī bhavati|
que outrora foi inútil para vós, mas agora é útil para vós e para mim.
12 tamevāhaṁ tava samīpaṁ preṣayāmi, ato madīyaprāṇasvarūpaḥ sa tvayānugṛhyatāṁ|
Estou enviando-o de volta. Portanto, recebei-o, isto é, meu próprio coração,
13 susaṁvādasya kṛte śṛṅkhalabaddho'haṁ paricārakamiva taṁ svasannidhau varttayitum aicchaṁ|
a quem desejei manter comigo, para que em vosso nome ele possa me servir nas minhas correntes para a Boa Nova.
14 kintu tava saujanyaṁ yad balena na bhūtvā svecchāyāḥ phalaṁ bhavet tadarthaṁ tava sammatiṁ vinā kimapi karttavyaṁ nāmanye|
Mas eu não estava disposto a fazer nada sem seu consentimento, que sua bondade não seria por necessidade, mas por livre arbítrio.
15 ko jānāti kṣaṇakālārthaṁ tvattastasya vicchedo'bhavad etasyāyam abhiprāyo yat tvam anantakālārthaṁ taṁ lapsyase (aiōnios g166)
Pois talvez ele tenha sido separado de você por um tempo para que você o tivesse para sempre, (aiōnios g166)
16 puna rdāsamiva lapsyase tannahi kintu dāsāt śreṣṭhaṁ mama priyaṁ tava ca śārīrikasambandhāt prabhusambandhācca tato'dhikaṁ priyaṁ bhrātaramiva|
não mais como escravo, mas mais do que escravo, um irmão amado - especialmente para mim, mas quanto mais para você, tanto na carne quanto no Senhor.
17 ato heto ryadi māṁ sahabhāginaṁ jānāsi tarhi māmiva tamanugṛhāṇa|
Se então você me considerar um parceiro, receba-o como você me receberia.
18 tena yadi tava kimapyaparāddhaṁ tubhyaṁ kimapi dhāryyate vā tarhi tat mameti viditvā gaṇaya|
Mas se ele o enganou ou lhe deve alguma coisa, coloque isso na minha conta.
19 ahaṁ tat pariśotsyāmi, etat paulo'haṁ svahastena likhāmi, yatastvaṁ svaprāṇān api mahyaṁ dhārayasi tad vaktuṁ necchāmi|
Eu, Paul, escrevo isto com minha própria mão: Eu o reembolsarei (para não mencionar que você me deve até mesmo a si mesmo).
20 bho bhrātaḥ, prabhoḥ kṛte mama vāñchāṁ pūraya khrīṣṭasya kṛte mama prāṇān āpyāyaya|
Sim, irmão, deixe-me ter alegria de você no Senhor. Refresque meu coração no Senhor.
21 tavājñāgrāhitve viśvasya mayā etat likhyate mayā yaducyate tato'dhikaṁ tvayā kāriṣyata iti jānāmi|
Tendo confiança em sua obediência, escrevo-lhe, sabendo que você fará até mesmo além do que eu disser.
22 tatkaraṇasamaye madarthamapi vāsagṛhaṁ tvayā sajjīkriyatāṁ yato yuṣmākaṁ prārthanānāṁ phalarūpo vara ivāhaṁ yuṣmabhyaṁ dāyiṣye mameti pratyāśā jāyate|
Também, prepare um quarto de hóspedes para mim, pois espero que através de suas orações eu seja restaurado a você.
23 khrīṣṭasya yīśāḥ kṛte mayā saha bandiripāphrā
Epáfras, meu companheiro de prisão em Cristo Jesus, vos saúda,
24 mama sahakāriṇo mārka āriṣṭārkho dīmā lūkaśca tvāṁ namaskāraṁ vedayanti|
como fazem Marcos, Aristarco, Demas e Lucas, meus companheiros de trabalho.
25 asmākaṁ prabho ryīśukhrīṣṭasyānugraho yuṣmākam ātmanā saha bhūyāt| āmen|
A graça de nosso Senhor Jesus Cristo esteja com seu espírito. Amém.

< philomonaḥ 1 >