< philipinaḥ 4 >

1 he madīyānandamukuṭasvarūpāḥ priyatamā abhīṣṭatamā bhrātaraḥ, he mama snehapātrāḥ, yūyam itthaṁ pabhau sthirāstiṣṭhata|
Pu lieno vanghane vango, yumwe nikhuvakuveila, yumwe luhekhelo nuludeingh'uleilo lwango, mweime khikangafu mwa Nkuludeva. Umwe mweivamanyani vango mweivanghane.
2 he ivadiye he suntukhi yuvāṁ prabhau ekabhāve bhavatam etad ahaṁ prārthaye|
Nikhukhusimeileincha uve Evudiya, nikhukhusimeileincha na yuve Sintike, mukilivule ulweideihano lwa lunonchehencho mundyumwe, ulwakhuva umwe mweivaveilei mwale paninie nu Nkuludeva.
3 he mama satya sahakārin tvāmapi vinīya vadāmi etayorupakārastvayā kriyatāṁ yataste klīminādibhiḥ sahakāribhiḥ sārddhaṁ susaṁvādapracāraṇāya mama sāhāyyārthaṁ pariśramam akurvvatāṁ teṣāṁ sarvveṣāṁ nāmāni ca jīvanapustake likhitāni vidyante|
Lweli, nikhuvasiima hange na yumwe mweivavomba mbombo vayango, muvatanganghe avadala ava ulwakhuva vavombangha paninie nune pakhupuleisya eilivangeili lya Nkuludeva vutulei Kelementi navange avalanghilangha pa mbombo uvu avo amatavwa nghavo nghalei mukata ya vwumi.
4 yūyaṁ prabhau sarvvadānandata| puna rvadāmi yūyam ānandata|
Muhekhelanghe mwa Nkuludeva isikhu nchooni hange niita muhekhelanghe.
5 yuṣmākaṁ vinītatvaṁ sarvvamānavai rjñāyatāṁ, prabhuḥ sannidhau vidyate|
Uvudekhedekhe vwinyo vumanyeikheikhe khuvanu vooni. Unkuludeva aleipipi.
6 yūyaṁ kimapi na cintayata kintu dhanyavādayuktābhyāṁ prārthanāyāñcābhyāṁ sarvvaviṣaye svaprārthanīyam īśvarāya nivedayata|
Muleingatanchangha kumbombo eiyavenchangha. Pu lieno, muvombanghe imbombo nchienyo nchooni munyeisayo, nukhudova paninie nukhuleimya. Nifyumwinonghwa fimanyeikheikhe khwa Nguluve.
7 tathā kṛta īśvarīyā yā śāntiḥ sarvvāṁ buddhim atiśete sā yuṣmākaṁ cittāni manāṁsi ca khrīṣṭe yīśau rakṣiṣyati|
Pu leino ulunoncehencho lwa Nguluve ululuteilile khumanyi vyooni, yeivalolele inumbula ncheinyo na ncheinyo na masanghe ngheinyo nghooni, munumbula ngheili wa Yeisu Keileisite.
8 he bhrātaraḥ, śeṣe vadāmi yadyat satyam ādaraṇīyaṁ nyāyyaṁ sādhu priyaṁ sukhyātam anyeṇa yena kenacit prakāreṇa vā guṇayuktaṁ praśaṁsanīyaṁ vā bhavati tatraiva manāṁsi nidhadhvaṁ|
Pu lieno, valukolo lwango; mweisangheilage fincho imbombo nchooni inchinyayeilweli, ulwadwado, uvulweli, nuvunonu, ulunghano nangala anghanghinchova ikhulongu einonu, anghaluhala, paninie nanghala anghilonda ukhwimekhiwa.
9 yūyaṁ māṁ dṛṣṭvā śrutvā ca yadyat śikṣitavanto gṛhītavantaśca tadevācarata tasmāt śāntidāyaka īśvaro yuṣmābhiḥ sārddhaṁ sthāsyati|
Munghavumbelelanghe nghala nghoni unghumumanyile, unghumunghambeilile nunghumupulikhe na nghala ungumunghavwene khulyune, pa na vope uDada yeiyo uvalunonchehencho ive nchangha numwe.
10 mamopakārāya yuṣmākaṁ yā cintā pūrvvam āsīt kintu karmmadvāraṁ na prāpnot idānīṁ sā punaraphalat ityasmin prabhau mama paramāhlādo'jāyata|
Neilei nuluhekhelo uluvaha fincho palyumwe mwa Nkuludeva ulwakhuva umwe muvonisye khange uvunongwe weinyo uvwakhunghendelela kweinyo pafila ifyu nilonda, ndaveimungave samwave nu seikhi unghwa khunanga.
11 ahaṁ yad dainyakāraṇād idaṁ vadāmi tannahi yato mama yā kācid avasthā bhavet tasyāṁ santoṣṭum aśikṣayaṁ|
Saniita ewo ukhuta neikave ifyuninonghwa fininie mbunonghwe vwango. Ulwakhuva neimanyile pa njeila nchoni khukweilamila.
12 daridratāṁ bhoktuṁ śaknomi dhanāḍhyatām api bhoktuṁ śaknomi sarvvathā sarvvaviṣayeṣu vinīto'haṁ pracuratāṁ kṣudhāñca dhanaṁ dainyañcāvagato'smi|
Neikhimanyile ukhutama pakhusita khukweilanila na pakhuva nafyo fyu fingi. Mumivele nghyoni einghi neimanyila ukhuveikha munumbula mumileile pa seikhi unghwa nyinghute nu mwakhuleila paseikhi unghwa njala, khukhuta pakhuva nafyo na pakhusita ukhuvuka nafyo.
13 mama śaktidāyakena khrīṣṭena sarvvameva mayā śakyaṁ bhavati|
Neileinamakha nghakhuvomba angha mumakha ngha Mwene uvei ikhuma amakha.
14 kintu yuṣmābhi rdainyanivāraṇāya mām upakṛtya satkarmmākāri|
Pope mwanghahile vunonu ukhuva paninie nunu mumbunkuvilwa vwanjala yango.
15 he philipīyalokāḥ, susaṁvādasyodayakāle yadāhaṁ mākidaniyādeśāt pratiṣṭhe tadā kevalān yuṣmān vināparayā kayāpi samityā saha dānādānayo rmama ko'pi sambandho nāsīd iti yūyamapi jānītha|
Umwe mwei va Filipi mulumanyile ukhuta uvutenghuleilo vwa livangeili vuneihenghile ukhuhuma khu Makedoniya, sakhwale nupelela nupelela unghwa tangeilangha ukhukongana nukhwihumya nu khupeila pu umwe mwei vene.
16 yato yuṣmābhi rmama prayojanāya thiṣalanīkīnagaramapi māṁ prati punaḥ punardānaṁ preṣitaṁ|
Nu pala upuniale khu Tesalonikhe, umwe mwasuhile uvulangeili vwa finu sa yale khamo pumwaluleilile na pakyanya savuli ya fila ifyuneileikhufilonda une.
17 ahaṁ yad dānaṁ mṛgaye tannahi kintu yuṣmākaṁ lābhavarddhakaṁ phalaṁ mṛgaye|
Saniita nilonda ukhulangheiliwa. Puniita ewo ukhuta punchivonekhe isekhe khulyumwe inchiluteilile nchincho nchinghengha uvukavi khulyumwe mumbaleilo yeinyo.
18 kintu mama kasyāpyabhāvo nāsti sarvvaṁ pracuram āste yata īśvarasya grāhyaṁ tuṣṭijanakaṁ sugandhinaivedyasvarūpaṁ yuṣmākaṁ dānaṁ ipāphraditād gṛhītvāhaṁ paritṛpto'smi|
Nwupelile ifinu fyoni, pu lieno neideinghile ifinu fingi. Nwupelile ifinu fyeinyo ukhuhuma khwa Epafradito. Finu finonu fifyo finuheileila wita mono, ifyufikhweideikhiwa fifyo fyoni fyeipelile nekhelo yeiyo Unguluve ayeinghanile.
19 mameśvaro'pi khrīṣṭena yīśunā svakīyavibhavanidhitaḥ prayojanīyaṁ sarvvaviṣayaṁ pūrṇarūpaṁ yuṣmabhyaṁ deyāt|
Savuli ya eiyo, Unguluve vango ikhuvonghelenchangha nukhudeincha ifyavunonghwe weinyo mu mbukavi vwa wimeikhiwavwa mwene mwa Yeisu Keileisite.
20 asmākaṁ piturīśvarasya dhanyavādo'nantakālaṁ yāvad bhavatu| āmen| (aiōn g165)
Leino khwa Nguluve uDaada yeito luve lweimeikho ulwa sikhu nchoni. Ameni. (aiōn g165)
21 yūyaṁ yīśukhrīṣṭasyaikaikaṁ pavitrajanaṁ namaskuruta| mama saṅgibhrātaro yūṣmān namaskurvvate|
Muvaponianghe voni avavalanche aveideikhi mwa Yeisu uKeileisite. Avanghane uvuneile navo apa vikhuvaponia.
22 sarvve pavitralokā viśeṣataḥ kaisarasya parijanā yuṣmān namaskurvvate|
Hange naveideikhi voni apa vikhuvaponia findo vala ava munyumba ya Kesali.
23 asmākaṁ prabho ryīśukhrīṣṭasya prasādaḥ sarvvān yuṣmān prati bhūyāt| āmen|
Pu leino uluhungu lwa Nkuludeva veito uYeisu Keileisite luvenchanghe mumwanya ngweinyo.

< philipinaḥ 4 >