< kalasinaḥ 1 >

1 īśvarasyecchayā yīśukhrīṣṭasya preritaḥ paulastīmathiyo bhrātā ca kalasīnagarasthān pavitrān viśvastān khrīṣṭāśritabhrātṛn prati patraṁ likhataḥ|
U Pavuli, unsuhiwa va Klisiti uYesu, kuolunghano ulwa Nguluve, nuo Timoteo uwo kholo weito,
2 asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmān prati prasādaṁ śāntiñca kriyāstāṁ|
avaluokhololweito avavalanche na veidhiekhi mwa Klisite, vavo valiekhuo Kolosai. Uluosayo luovienchaghe khuolyuomwe, nuluononchehencho, ulwiehuoma khwa Nguluve Udada veitu.
3 khrīṣṭe yīśau yuṣmākaṁ viśvāsasya sarvvān pavitralokān prati premnaśca vārttāṁ śrutvā
Tuosana khwa Nguluve, Udada va Nkhuluodeva veitou uo Yesu Klisti, pwuo tukhuvadhovela amanchuva ghoni.
4 vayaṁ sadā yuṣmadarthaṁ prārthanāṁ kurvvantaḥ svarge nihitāyā yuṣmākaṁ bhāvisampadaḥ kāraṇāt svakīyaprabho ryīśukhrīṣṭasya tātam īśvaraṁ dhanyaṁ vadāmaḥ|
Ukhuohuoma upwuotukhapuoliekhe ulwiedhiekho lweinyo mwa Klisiti uYesu nuo lughano uluomuolienalwo khuo vavalanche voni.
5 yūyaṁ tasyā bhāvisampado vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ
Mlienuolughano uolu ulwakhuva muelienuoluohuvielo ulumuviekhieliwe khuokyanya uluo inongwa nchayene mkhapuoliekhe khatale khuoliemenyu eilyalweli ukhuhuma khuolivangeili,
6 sā yadvat kṛsnaṁ jagad abhigacchati tadvad yuṣmān apyabhyagamat, yūyañca yad dinam ārabhyeśvarasyānugrahasya vārttāṁ śrutvā satyarūpeṇa jñātavantastadārabhya yuṣmākaṁ madhye'pi phalati varddhate ca|
lielyo lienchile khulyuomwe. Nduvuoleileiwo muonkhilungha kyoni. Liehola iesekhe nuokhuokhula, ndduvuliekhuola khuolyuomwe ukhuohuoma eilinchuva leilyo mwaphuoliekhe mukhulumanya ukhulutieliela ulusayo ulwa Nguluve muwayielweli.
7 asmākaṁ priyaḥ sahadāso yuṣmākaṁ kṛte ca khrīṣṭasya viśvastaparicārako ya ipaphrāstad vākyaṁ
Eili lyuo liemenyu lielyo mwapuoliekhe ukhuohuoma khwa Epafla, uoghane veitu uombombie veito, yuoywa iembombo uoghatalufu umwiedhiehinchi mwa Klisiti khuolyuomwe.
8 yuṣmān ādiṣṭavān sa evāsmān ātmanā janitaṁ yuṣmākaṁ prema jñāpitavān|
Uo Epafla vie mwene avombiele ukhuvaluovonekhe khuolyufwe ulugano lwenyo mwo Mepo.
9 vayaṁ yad dinam ārabhya tāṁ vārttāṁ śrutavantastadārabhya nirantaraṁ yuṣmākaṁ kṛte prārthanāṁ kurmmaḥ phalato yūyaṁ yat pūrṇābhyām ātmikajñānavuddhibhyām īśvarasyābhitamaṁ sampūrṇarūpeṇāvagaccheta,
Khuonongwa eiyaluoghano uolu, ukhuohuoma, satwielekhielwe ukhuovadovela. Ukhuta mudhienchiwe uvuomanyi ouwa lughano lwa mwene mundhuohala ulwavuomanyi uwa mughati munumbula.
10 prabho ryogyaṁ sarvvathā santoṣajanakañcācāraṁ kuryyātārthata īśvarajñāne varddhamānāḥ sarvvasatkarmmarūpaṁ phalaṁ phaleta,
Muluotaghe nuokhuonoghela mumieghendele gyienyo khuo Nkhuluodeva mung'ovosyaghe. Pwuo muoholaghe isekhe khuombombo inonu nukhuoluotielila mundhuohala uolwa Nghuluve.
11 yathā ceśvarasya mahimayuktayā śaktyā sānandena pūrṇāṁ sahiṣṇutāṁ titikṣāñcācarituṁ śakṣyatha tādṛśena pūrṇabalena yad balavanto bhaveta,
Muovombeliewagwe khumakha ghoni ukhuonkhongha na mankha aghavuotwa uwa mwene mukweiyuomieliencha nukwieikhasya kwoni.
12 yaśca pitā tejovāsināṁ pavitralokānām adhikārasyāṁśitvāyāsmān yogyān kṛtavān taṁ yad dhanyaṁ vadeta varam enaṁ yācāmahe|
Pwuo twidhova ukhuta, khuoluohekhelo, musanagha khwa Dada, yuo ywa avaviekhiela umwe ukhuva mukhave ukhutama khuvuhale uwa vavalanche muonduomuli.
13 yataḥ so'smān timirasya karttṛtvād uddhṛtya svakīyasya priyaputrasya rājye sthāpitavān|
Umwene vie atuophokhiele muomaka agha akhatwienghiencha muonduouheva ulwa Mwana uvalughano ulwa mwene.
14 tasmāt putrād vayaṁ paritrāṇam arthataḥ pāpamocanaṁ prāptavantaḥ|
Uvie khuomwene tuophokhiewe, khuokhuota uvuosyiekhielo uwa mbievi.
15 sa cādṛśyasyeśvarasya pratimūrtiḥ kṛtsnāyāḥ sṛṣṭerādikarttā ca|
Umwene vie khiekwani kya Nghuoluve uovisievonekha. Uvieatataliele ukhuoholiwa khuofinu fyoni.
16 yataḥ sarvvameva tena sasṛje siṁhāsanarājatvaparākramādīni svargamarttyasthitāni dṛśyādṛśyāni vastūni sarvvāṇi tenaiva tasmai ca sasṛjire|
Ulwakhuva khumwene ifinu fyoni fyavuombiewe, fifyo filiekhuokyanya nafilienkhielunga fifyo fivonekha ifinge safivonekha. pwu fingave fya ludeva niefya vuntwa apanghe fya vuololeli apanghe ifinymakha, ifinu fyoni fyavuombiewe nuo mwene ukhuva fya mwene yuoywa.
17 sa sarvveṣām ādiḥ sarvveṣāṁ sthitikārakaśca|
Umwene vie ale kwale ifinu fyoni vuo visiphali, pwu ifinu fyoni fikwibatana khuomwene pwuo panienie.
18 sa eva samitirūpāyāstano rmūrddhā kiñca sarvvaviṣaye sa yad agriyo bhavet tadarthaṁ sa eva mṛtānāṁ madhyāt prathamata utthito'graśca|
Umwene veintwe gwa mbeile khuokhuota eintembiele, umwene vie vuotengulielo vie ng'olwa uviataliela khu vavo vafwiele, ukhuota ave vakhuolongola khufyoni.
19 yata īśvarasya kṛtsnaṁ pūrṇatvaṁ tamevāvāsayituṁ
Ulwakhuva khuomwene kwa noghile ukhuova kwiedhiehane ukhuotama mughati muomwene,
20 kruśe pātitena tasya raktena sandhiṁ vidhāya tenaiva svargamarttyasthitāni sarvvāṇi svena saha sandhāpayituñceśvareṇābhileṣe|
nuo kuosayania ifinu fyoni khuomwene khuo wuomi uwa mwene wa vombiele uluononchehencho khuo nkhisa ugwa khiedhamihani kya mwene, khumwene pwuo fiva fyuo finu iefileinkielunga apanghe ifilikhuokyanya.
21 pūrvvaṁ dūrasthā duṣkriyāratamanaskatvāt tasya ripavaścāsta ye yūyaṁ tān yuṣmān api sa idānīṁ tasya māṁsalaśarīre maraṇena svena saha sandhāpitavān|
Nayuomwe, khuo nsiekhie ghuomo mkhale vagheni va kwa Nguluve khaghe mkhale vatavangwa va mwene muondhuohala na mumieghendele eimievivi avalunghanienche leino.
22 yataḥ sa svasammukhe pavitrān niṣkalaṅkān anindanīyāṁśca yuṣmān sthāpayitum icchati|
Khuo mbeile nie nyama ya mwene, ukhuofwa khwa mwene, ukhuota avagheghe umwe khuovulongholo khuomwene avalievuvule iembievi khange savieheighiewa,
23 kintvetadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalokānāṁ madhye ca ghuṣyamāṇo yaḥ susaṁvādo yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|
mwieyuomielienchaghe muondwiedhiekho, khanghe muviekhiewe pakhanya pa lwuoto, mukhava namakha ukhulekha ukhuvahencha pavutali paluohuvielo ulwamakha ulwa lie vangieli leilyo muophuoliekhe. Eile lyuo lievangeili eilenchoviwe khuo khieilamunu yuoywa avuombiwe pasi leilyo khulyuone nie Pavuli, nie viele iembombi.
24 tasya susaṁvādasyaikaḥ paricārako yo'haṁ paulaḥ so'ham idānīm ānandena yuṣmadarthaṁ duḥkhāni sahe khrīṣṭasya kleśabhogasya yoṁśo'pūrṇastameva tasya tanoḥ samiteḥ kṛte svaśarīre pūrayāmi ca|
Lieno oulu niehovokha uluovavo lwango khuolyumwe. Une nievombela khiembeile gwango eikhiehegha khuoluovavo ulwa Klisitikhuoluovavo ulwa mbieli ugwa mwene, guogwa yuo tembile.
25 yata īśvarasya mantraṇayā yuṣmadartham īśvarīyavākyasya pracārasya bhāro mayi samapitastasmād ahaṁ tasyāḥ samiteḥ paricārako'bhavaṁ|
Uone nieliembombi va tembile ieyie, yieliehaniele nuo vuovombeli uvuonaupeiliele ukhuohuoma khw Nguluve khulyumwe, ukhuodiencha eiliemenyu lya Nguluve.
26 tat nigūḍhaṁ vākyaṁ pūrvvayugeṣu pūrvvapuruṣebhyaḥ pracchannam āsīt kintvidānīṁ tasya pavitralokānāṁ sannidhau tena prākāśyata| (aiōn g165)
Eyie yuo lweli yeiyo yiekhale khuovuotitu yiekhafiehieme khuomyakha eimingi na khuvuoholiwa khuovanu voni vavo viekwieidhiekha khuomwene. (aiōn g165)
27 yato bhinnajātīyānāṁ madhye tat nigūḍhavākyaṁ kīdṛggauravanidhisambalitaṁ tat pavitralokān jñāpayitum īśvaro'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa eva sa nidhi rgairavāśābhūmiśca|
Khuo vavo Unguluve akhanogilwe ukhuovavonesya vukhuoliewe uvuonuno uwa vutajeili uovuoliekhuovuotitu kuvatenge, vope vie Klisti muoghati muondyuomwe, uluohuoveilo ulwa ludeva.
28 tasmād vayaṁ tameva ghoṣayanto yad ekaikaṁ mānavaṁ siddhībhūtaṁ khrīṣṭe sthāpayema tadarthamekaikaṁ mānavaṁ prabodhayāmaḥ pūrṇajñānena caikaikaṁ mānavaṁ upadiśāmaḥ|
Umwene uofwe vei tuoluombieliela iembombo ienchamwene pwuo tuovuongha khiela munu, nuokhuomanyisya khiela munu mundhuohala lwoni, tukave ukhuoghegha khiela munu umwiedhiekhie mwa Klisiti.
29 etadarthaṁ tasya yā śaktiḥ prabalarūpeṇa mama madhye prakāśate tayāhaṁ yatamānaḥ śrābhyāmi|
Pwuo nayuone niehangayiekha khuoliemenyu lie leilyo, niekhetanga ukhuovomba eimbombo khuomwene uovievomba eimbombo mughati mu ndyuane khuo makha.

< kalasinaḥ 1 >