< mārkaḥ 7 >

1 anantaraṁ yirūśālama āgatāḥ phirūśino'dhyāpakāśca yīśoḥ samīpam āgatāḥ|
In snidejo se pri njem Farizeji in nekteri od pismarjev, kteri so bili prišli iz Jeruzalema;
2 te tasya kiyataḥ śiṣyān aśucikarairarthāda aprakṣālitahastai rbhuñjato dṛṣṭvā tānadūṣayan|
In videvši nektere učence njegove, da s priprostimi rokami, to je z neumitimi, jedó kruh, zavrnejo jih.
3 yataḥ phirūśinaḥ sarvvayihūdīyāśca prācāṁ paramparāgatavākyaṁ sammanya pratalena hastān aprakṣālya na bhuñjate|
(Kajti Farizeji in vsi Judje ne jedó, dokler s pestjó ne umijejo rok, izpolnjevaje izročilo starijih.
4 āpanādāgatya majjanaṁ vinā na khādanti; tathā pānapātrāṇāṁ jalapātrāṇāṁ pittalapātrāṇām āsanānāñca jale majjanam ityādayonyepi bahavasteṣāmācārāḥ santi|
In prišedši s trga, ne jedó, dokler se ne umijejo; in mnogo drugih je rečî, ktere so sprejeli, in jih izpolnjujejo: umivanje kupic in vrčev in kotlov in klopî.)
5 te phirūśino'dhyāpakāśca yīśuṁ papracchuḥ, tava śiṣyāḥ prācāṁ paramparāgatavākyānusāreṇa nācaranto'prakṣālitakaraiḥ kuto bhujaṁte?
Na to ga vprašajo Farizeji in pismarji: Za kaj se učenci tvoji ne ravnajo po izročilu starijih, nego z neumitimi rokami jedó kruh?
6 tataḥ sa pratyuvāca kapaṭino yuṣmān uddiśya yiśayiyabhaviṣyadvādī yuktamavādīt| yathā svakīyairadharairete sammanyanate sadaiva māṁ| kintu matto viprakarṣe santi teṣāṁ manāṁsi ca|
On jim pa odgovorí in reče: Lepo je prerokoval Izaija za vas hinavce, kakor je pisano: "To ljudstvo me z ustnicami spoštuje, srce njih je pa daleč od mene.
7 śikṣayanto bidhīn nnājñā bhajante māṁ mudhaiva te|
Ali zastonj me časté, učeč nauke, zapovedi človeške."
8 yūyaṁ jalapātrapānapātrādīni majjayanto manujaparamparāgatavākyaṁ rakṣatha kintu īśvarājñāṁ laṁghadhve; aparā īdṛśyonekāḥ kriyā api kurudhve|
Kajti opustivši zapoved Božjo, izpolnjujete postave človeške, umivanje vrčev in kupic, in mnogo drugih tém podobnih rečî počinjate.
9 anyañcākathayat yūyaṁ svaparamparāgatavākyasya rakṣārthaṁ spaṣṭarūpeṇa īśvarājñāṁ lopayatha|
In reče jim: Lepo zametujete zapoved Božjo, da izročilo svoje ohranite.
10 yato mūsādvārā proktamasti svapitarau sammanyadhvaṁ yastu mātaraṁ pitaraṁ vā durvvākyaṁ vakti sa nitāntaṁ hanyatāṁ|
Mojzes namreč je rekel: "Spoštuj očeta svojega in mater svojo." In: "Kdor preklinja očeta ali mater, naj s smrtjo pogine."
11 kintu madīyena yena dravyeṇa tavopakārobhavat tat karbbāṇamarthād īśvarāya niveditam idaṁ vākyaṁ yadi kopi pitaraṁ mātaraṁ vā vakti
Vi pa pravite: Če reče človek očetu ali materi: Korban! (to je: Dar je, ) s čimer ti pomorem.
12 tarhi yūyaṁ mātuḥ pitu rvopakāraṁ karttāṁ taṁ vārayatha|
In ne puščate mu nič več storiti očetu svojemu ali materi svojej,
13 itthaṁ svapracāritaparamparāgatavākyena yūyam īśvarājñāṁ mudhā vidhadvve, īdṛśānyanyānyanekāni karmmāṇi kurudhve|
Zametovaje besedo Božjo za voljo postave svoje, ktero ste postavili; in mnogo tém podobnih rečî počinjate.
14 atha sa lokānāhūya babhāṣe yūyaṁ sarvve madvākyaṁ śṛṇuta budhyadhvañca|
In poklicavši vse ljudstvo, reče jim: Poslušajte me vsi, in umejte!
15 bāhyādantaraṁ praviśya naramamedhyaṁ karttāṁ śaknoti īdṛśaṁ kimapi vastu nāsti, varam antarād bahirgataṁ yadvastu tanmanujam amedhyaṁ karoti|
Nič ne more človeka oskruniti, kar od zunej v njega prihaja; nego to, kar izhaja iž njega, to je, kar skruni človeka.
16 yasya śrotuṁ śrotre staḥ sa śṛṇotu|
Če ima kdo ušesa, da sliši, naj sliši!
17 tataḥ sa lokān hitvā gṛhamadhyaṁ praviṣṭastadā śiṣyāstadṛṣṭāntavākyārthaṁ papracchuḥ|
In ko vnide od ljudstva proč v hišo, vpraševali so ga učenci njegovi za to priliko.
18 tasmāt sa tān jagāda yūyamapi kimetādṛgabodhāḥ? kimapi dravyaṁ bāhyādantaraṁ praviśya naramamedhyaṁ karttāṁ na śaknoti kathāmimāṁ kiṁ na budhyadhve?
Pa jim reče: Ali ste tudi vi tako nerazumni? Ne umete li, da vse to, kar od zunej v človeka prihaja, ne more ga oskruniti?
19 tat tadantarna praviśati kintu kukṣimadhyaṁ praviśati śeṣe sarvvabhuktavastugrāhiṇi bahirdeśe niryāti|
Ker ne gre v srce njegovo, nego v trebuh; in izhaja ven, čisteč vse jedí.
20 aparamapyavādīd yannarānnireti tadeva naramamedhyaṁ karoti|
Reče pa: Kar iz človeka izhaja, to ga skruni.
21 yato'ntarād arthān mānavānāṁ manobhyaḥ kucintā parastrīveśyāgamanaṁ
Kajti od znotrej, iz srca človeškega izhajajo hudobne misli, prešestva, kurbarije, poboji;
22 naravadhaścauryyaṁ lobho duṣṭatā pravañcanā kāmukatā kudṛṣṭirīśvaranindā garvvastama ityādīni nirgacchanti|
Kraje, lakomnost, hudobnost, zvijača, nečistost, hudobno oko, preklinjanje Boga, napuh, nespametnost.
23 etāni sarvvāṇi duritānyantarādetya naramamedhyaṁ kurvvanti|
Vse te hudobne rečí od znotrej izhajajo, in skrunijo človeka.
24 atha sa utthāya tatsthānāt sorasīdonpurapradeśaṁ jagāma tatra kimapi niveśanaṁ praviśya sarvvairajñātaḥ sthātuṁ matiñcakre kintu guptaḥ sthātuṁ na śaśāka|
In vstavši odtod, odide v Tirske in Sidonske kraje. In vstopivši v hišo, ni hotel, da bi kdo zvedel za-nj; ali ni se mogel prikriti.
25 yataḥ suraphainikīdeśīyayūnānīvaṁśodbhavastriyāḥ kanyā bhūtagrastāsīt| sā strī tadvārttāṁ prāpya tatsamīpamāgatya taccaraṇayoḥ patitvā
Kajti slišavši za-nj žena, ktere hči je imela duha nečistega, pride in mu pade pred noge.
26 svakanyāto bhūtaṁ nirākarttāṁ tasmin vinayaṁ kṛtavatī|
Bila je pa žena Grkinja, Sirofeničanka po rodu; in prosila ga je, naj bi izgnal hudiča iz hčeri njéne.
27 kintu yīśustāmavadat prathamaṁ bālakāstṛpyantu yato bālakānāṁ khādyaṁ gṛhītvā kukkurebhyo nikṣepo'nucitaḥ|
Jezus jej pa reče: Pojenjaj, naj se poprej nasitijo otroci; ker ni lepo, da se vzeme kruh otrokom, in se vrže psom.
28 tadā sā strī tamavādīt bhoḥ prabho tat satyaṁ tathāpi mañcādhaḥsthāḥ kukkurā bālānāṁ karapatitāni khādyakhaṇḍāni khādanti|
Ona pa odgovorí in mu reče: Dà, gospod! ali tudi psi pod mizo jedó od drobtin otrók.
29 tataḥ so'kathayad etatkathāhetoḥ sakuśalā yāhi tava kanyāṁ tyaktvā bhūto gataḥ|
Pa jej reče: Za voljo té besede, pojdi; izšel je hudič iz hčeri tvoje.
30 atha sā strī gṛhaṁ gatvā kanyāṁ bhūtatyaktāṁ śayyāsthitāṁ dadarśa|
In odšedši na dom svoj, našla je, da je izšel hudič iž nje, in hčer je ležala na postelji.
31 punaśca sa sorasīdonpurapradeśāt prasthāya dikāpalideśasya prāntarabhāgena gālīljaladheḥ samīpaṁ gatavān|
In Jezus izide zopet iz Tirskih in Sidonskih predelov, in pride h Galilejskemu morju, po sredi predelov Deseterih mest.
32 tadā lokairekaṁ badhiraṁ kadvadañca naraṁ tannikaṭamānīya tasya gātre hastamarpayituṁ vinayaḥ kṛtaḥ|
In pripeljejo mu gluhega in mutastega, ter ga zaprosijo, naj bi položil na-nj roko.
33 tato yīśu rlokāraṇyāt taṁ nirjanamānīya tasya karṇayoṅgulī rdadau niṣṭhīvaṁ dattvā ca tajjihvāṁ pasparśa|
In vzemši ga od ljudstva proč na stran, položí prste svoje v ušesa njegova, in pljune in se dotakne jezika njegovega
34 anantaraṁ svargaṁ nirīkṣya dīrghaṁ niśvasya tamavadat itaphataḥ arthān mukto bhūyāt|
In pogledavši na nebo, vzdihne in mu reče: Efata, to je: Odpri se!
35 tatastatkṣaṇaṁ tasya karṇau muktau jihvāyāśca jāḍyāpagamāt sa suspaṣṭavākyamakathayat|
In precej se odpró ušesa njegova; in razveže se vez jezika njegovega, in govoril je prav.
36 atha sa tān vāḍhamityādideśa yūyamimāṁ kathāṁ kasmaicidapi mā kathayata, kintu sa yati nyaṣedhat te tati bāhulyena prācārayan;
In zapové jim, naj nikomur ne povedó; ali bolj ko jim je prepovedoval, bolj so oznanjevali.
37 te'ticamatkṛtya parasparaṁ kathayāmāsuḥ sa badhirāya śravaṇaśaktiṁ mūkāya ca kathanaśaktiṁ dattvā sarvvaṁ karmmottamarūpeṇa cakāra|
In presilno so se čudili, govoreč: Vse je dobro naredil; gluhim nareja, da slišijo, in mutastim, da govoré.

< mārkaḥ 7 >