Preface
Read
+
Publisher
Nainoia, Inc.
PO Box 462, Bellefonte, PA 16823
(814) 470-8028
Nainoia Inc, Publisher
LinkedIn/NAINOIA-INC
Third Party Publisher Resources
Request Custom Formatted Verses
Please contact us below
Submit your proposed corrections
I understand that the Aionian Bible republishes public domain and Creative Commons Bible texts and that volunteers may be needed to present the original text accurately. I also understand that apocryphal text is removed and most variant verse numbering is mapped to the English standard. I have entered my corrections under the verse(s) below. Proposed corrections to the Sanskrit New Testament, IAST, Mark Chapter 7 https://www.AionianBible.org/Bibles/Sanskrit---IAST-Script/Mark/7 1) anantaraṁ yirūśālama āgatāḥ phirūśino'dhyāpakāśca yīśoḥ samīpam āgatāḥ| 2) te tasya kiyataḥ śiṣyān aśucikarairarthāda aprakṣālitahastai rbhuñjato dṛṣṭvā tānadūṣayan| 3) yataḥ phirūśinaḥ sarvvayihūdīyāśca prācāṁ paramparāgatavākyaṁ sammanya pratalena hastān aprakṣālya na bhuñjate| 4) āpanādāgatya majjanaṁ vinā na khādanti; tathā pānapātrāṇāṁ jalapātrāṇāṁ pittalapātrāṇām āsanānāñca jale majjanam ityādayonyepi bahavasteṣāmācārāḥ santi| 5) te phirūśino'dhyāpakāśca yīśuṁ papracchuḥ, tava śiṣyāḥ prācāṁ paramparāgatavākyānusāreṇa nācaranto'prakṣālitakaraiḥ kuto bhujaṁte? 6) tataḥ sa pratyuvāca kapaṭino yuṣmān uddiśya yiśayiyabhaviṣyadvādī yuktamavādīt| yathā svakīyairadharairete sammanyanate sadaiva māṁ| kintu matto viprakarṣe santi teṣāṁ manāṁsi ca| 7) śikṣayanto bidhīn nnājñā bhajante māṁ mudhaiva te| 8) yūyaṁ jalapātrapānapātrādīni majjayanto manujaparamparāgatavākyaṁ rakṣatha kintu īśvarājñāṁ laṁghadhve; aparā īdṛśyonekāḥ kriyā api kurudhve| 9) anyañcākathayat yūyaṁ svaparamparāgatavākyasya rakṣārthaṁ spaṣṭarūpeṇa īśvarājñāṁ lopayatha| 10) yato mūsādvārā proktamasti svapitarau sammanyadhvaṁ yastu mātaraṁ pitaraṁ vā durvvākyaṁ vakti sa nitāntaṁ hanyatāṁ| 11) kintu madīyena yena dravyeṇa tavopakārobhavat tat karbbāṇamarthād īśvarāya niveditam idaṁ vākyaṁ yadi kopi pitaraṁ mātaraṁ vā vakti 12) tarhi yūyaṁ mātuḥ pitu rvopakāraṁ karttāṁ taṁ vārayatha| 13) itthaṁ svapracāritaparamparāgatavākyena yūyam īśvarājñāṁ mudhā vidhadvve, īdṛśānyanyānyanekāni karmmāṇi kurudhve| 14) atha sa lokānāhūya babhāṣe yūyaṁ sarvve madvākyaṁ śṛṇuta budhyadhvañca| 15) bāhyādantaraṁ praviśya naramamedhyaṁ karttāṁ śaknoti īdṛśaṁ kimapi vastu nāsti, varam antarād bahirgataṁ yadvastu tanmanujam amedhyaṁ karoti| 16) yasya śrotuṁ śrotre staḥ sa śṛṇotu| 17) tataḥ sa lokān hitvā gṛhamadhyaṁ praviṣṭastadā śiṣyāstadṛṣṭāntavākyārthaṁ papracchuḥ| 18) tasmāt sa tān jagāda yūyamapi kimetādṛgabodhāḥ? kimapi dravyaṁ bāhyādantaraṁ praviśya naramamedhyaṁ karttāṁ na śaknoti kathāmimāṁ kiṁ na budhyadhve? 19) tat tadantarna praviśati kintu kukṣimadhyaṁ praviśati śeṣe sarvvabhuktavastugrāhiṇi bahirdeśe niryāti| 20) aparamapyavādīd yannarānnireti tadeva naramamedhyaṁ karoti| 21) yato'ntarād arthān mānavānāṁ manobhyaḥ kucintā parastrīveśyāgamanaṁ 22) naravadhaścauryyaṁ lobho duṣṭatā pravañcanā kāmukatā kudṛṣṭirīśvaranindā garvvastama ityādīni nirgacchanti| 23) etāni sarvvāṇi duritānyantarādetya naramamedhyaṁ kurvvanti| 24) atha sa utthāya tatsthānāt sorasīdonpurapradeśaṁ jagāma tatra kimapi niveśanaṁ praviśya sarvvairajñātaḥ sthātuṁ matiñcakre kintu guptaḥ sthātuṁ na śaśāka| 25) yataḥ suraphainikīdeśīyayūnānīvaṁśodbhavastriyāḥ kanyā bhūtagrastāsīt| sā strī tadvārttāṁ prāpya tatsamīpamāgatya taccaraṇayoḥ patitvā 26) svakanyāto bhūtaṁ nirākarttāṁ tasmin vinayaṁ kṛtavatī| 27) kintu yīśustāmavadat prathamaṁ bālakāstṛpyantu yato bālakānāṁ khādyaṁ gṛhītvā kukkurebhyo nikṣepo'nucitaḥ| 28) tadā sā strī tamavādīt bhoḥ prabho tat satyaṁ tathāpi mañcādhaḥsthāḥ kukkurā bālānāṁ karapatitāni khādyakhaṇḍāni khādanti| 29) tataḥ so'kathayad etatkathāhetoḥ sakuśalā yāhi tava kanyāṁ tyaktvā bhūto gataḥ| 30) atha sā strī gṛhaṁ gatvā kanyāṁ bhūtatyaktāṁ śayyāsthitāṁ dadarśa| 31) punaśca sa sorasīdonpurapradeśāt prasthāya dikāpalideśasya prāntarabhāgena gālīljaladheḥ samīpaṁ gatavān| 32) tadā lokairekaṁ badhiraṁ kadvadañca naraṁ tannikaṭamānīya tasya gātre hastamarpayituṁ vinayaḥ kṛtaḥ| 33) tato yīśu rlokāraṇyāt taṁ nirjanamānīya tasya karṇayoṅgulī rdadau niṣṭhīvaṁ dattvā ca tajjihvāṁ pasparśa| 34) anantaraṁ svargaṁ nirīkṣya dīrghaṁ niśvasya tamavadat itaphataḥ arthān mukto bhūyāt| 35) tatastatkṣaṇaṁ tasya karṇau muktau jihvāyāśca jāḍyāpagamāt sa suspaṣṭavākyamakathayat| 36) atha sa tān vāḍhamityādideśa yūyamimāṁ kathāṁ kasmaicidapi mā kathayata, kintu sa yati nyaṣedhat te tati bāhulyena prācārayan; 37) te'ticamatkṛtya parasparaṁ kathayāmāsuḥ sa badhirāya śravaṇaśaktiṁ mūkāya ca kathanaśaktiṁ dattvā sarvvaṁ karmmottamarūpeṇa cakāra| Additional comments?
Refresh Captcha
The world's first Holy Bible un-translation!