< yākūbaḥ 3 >

1 he mama bhrātaraḥ, śikṣakairasmābhi rgurutaradaṇḍo lapsyata iti jñātvā yūyam aneke śikṣakā mā bhavata|
Не мнози учителие бывайте, братие моя, ведяще, яко болшее осуждение приимем,
2 yataḥ sarvve vayaṁ bahuviṣayeṣu skhalāmaḥ, yaḥ kaścid vākye na skhalati sa siddhapuruṣaḥ kṛtsnaṁ vaśīkarttuṁ samarthaścāsti|
много бо согрешаем вси. Аще кто в слове не согрешает, сей совершен муж, силен обуздати и все тело.
3 paśyata vayam aśvān vaśīkarttuṁ teṣāṁ vaktreṣu khalīnān nidhāya teṣāṁ kṛtsnaṁ śarīram anuvarttayāmaḥ|
Се бо и конем узды во уста влагаем, да повинуются нам, и все тело их обращаем:
4 paśyata ye potā atīva bṛhadākārāḥ pracaṇḍavātaiśca cālitāste'pi karṇadhārasya mano'bhimatād atikṣudreṇa karṇena vāñchitaṁ sthānaṁ pratyanuvarttante|
се, и корабли велицы суще и от жестоких ветров заточаеми, обращаются малым кормилцем, аможе стремление правящаго хощет:
5 tadvad rasanāpi kṣudratarāṅgaṁ santī darpavākyāni bhāṣate| paśya kīdṛṅmahāraṇyaṁ dahyate 'lpena vahninā|
такожде же и язык мал уд есть, и вельми хвалится. Се мал огнь, и коль велики вещи сожигает.
6 rasanāpi bhaved vahniradharmmarūpapiṣṭape| asmadaṅgeṣu rasanā tādṛśaṁ santiṣṭhati sā kṛtsnaṁ dehaṁ kalaṅkayati sṛṣṭirathasya cakraṁ prajvalayati narakānalena jvalati ca| (Geenna g1067)
И язык огнь, лепота неправды: сице и язык водворяется во удех наших, скверня все тело, и паля коло рождения нашего, и опаляяся от геенны: (Geenna g1067)
7 paśupakṣyurogajalacarāṇāṁ sarvveṣāṁ svabhāvo damayituṁ śakyate mānuṣikasvabhāvena damayāñcakre ca|
всяко бо естество зверей же и птиц, гад же и рыб, укрощается и укротится естеством человеческим,
8 kintu mānavānāṁ kenāpi jihvā damayituṁ na śakyate sā na nivāryyam aniṣṭaṁ halāhalaviṣeṇa pūrṇā ca|
языка же никтоже может от человек укротити: не удержимо бо зло, исполнь яда смертоносна.
9 tayā vayaṁ pitaram īśvaraṁ dhanyaṁ vadāmaḥ, tayā ceśvarasya sādṛśye sṛṣṭān mānavān śapāmaḥ|
Тем благословляем Бога и Отца, и тем кленем человеки бывшыя по подобию Божию:
10 ekasmād vadanād dhanyavādaśāpau nirgacchataḥ| he mama bhrātaraḥ, etādṛśaṁ na karttavyaṁ|
от техже уст исходит благословение и клятва. Не подобает, братие моя возлюбленная, сим тако бывати.
11 prasravaṇaḥ kim ekasmāt chidrāt miṣṭaṁ tiktañca toyaṁ nirgamayati?
Еда ли источник от единаго устия источает сладкое и горькое?
12 he mama bhrātaraḥ, uḍumbarataruḥ kiṁ jitaphalāni drākṣālatā vā kim uḍumbaraphalāni phalituṁ śaknoti? tadvad ekaḥ prasravaṇo lavaṇamiṣṭe toye nirgamayituṁ na śaknoti|
Еда может, братие моя, смоковница маслины творити, или виноградная лоза смоквы? Такожде ни един источник слану и сладку творит воду.
13 yuṣmākaṁ madhye jñānī subodhaśca ka āste? tasya karmmāṇi jñānamūlakamṛdutāyuktānīti sadācārāt sa pramāṇayatu|
Кто премудр и худог в вас, да покажет от добраго жития дела своя в кротости и премудрости.
14 kintu yuṣmadantaḥkaraṇamadhye yadi tikterṣyā vivādecchā ca vidyate tarhi satyamatasya viruddhaṁ na ślāghadhvaṁ nacānṛtaṁ kathayata|
Аще же зависть горьку имате и рвение в сердцах ваших, не хвалитеся, ни лжите на истину:
15 tādṛśaṁ jñānam ūrddhvād āgataṁ nahi kintu pārthivaṁ śarīri bhautikañca|
несть сия премудрость свыше низходящи, но земна, душевна, бесовска:
16 yato hetorīrṣyā vivādecchā ca yatra vedyete tatraiva kalahaḥ sarvvaṁ duṣkṛtañca vidyate|
идеже бо зависть и рвение, ту нестроение и всяка зла вещь.
17 kintūrddhvād āgataṁ yat jñānaṁ tat prathamaṁ śuci tataḥ paraṁ śāntaṁ kṣāntam āśusandheyaṁ dayādisatphalaiḥ paripūrṇam asandigdhaṁ niṣkapaṭañca bhavati|
А яже свыше премудрость, первее убо чиста есть, потом же мирна, кротка, благопокорлива, исполнь милости и плодов благих, несуменна и нелицемерна.
18 śāntyācāribhiḥ śāntyā dharmmaphalaṁ ropyate|
Плод же правды в мире сеется творящым мир.

< yākūbaḥ 3 >