< 1 pitaraḥ 1 >
1 panta-gālātiyā-kappadakiyā-āśiyā-bithuniyādeśeṣu pravāsino ye vikīrṇalokāḥ
Петр, Апостол Иисус Христов, избранным пришельцем разсеяния Понта, Галатии, Каппадокии, Асии и Вифинии,
2 piturīśvarasya pūrvvanirṇayād ātmanaḥ pāvanena yīśukhrīṣṭasyājñāgrahaṇāya śoṇitaprokṣaṇāya cābhirucitāstān prati yīśukhrīṣṭasya preritaḥ pitaraḥ patraṁ likhati| yuṣmān prati bāhulyena śāntiranugrahaśca bhūyāstāṁ|
по прозрению Бога Отца, во святыни Духа, в послушание и кропление Крове Иисус Христовы: благодать вам и мир да умножится.
3 asmākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro dhanyaḥ, yataḥ sa svakīyabahukṛpāto mṛtagaṇamadhyād yīśukhrīṣṭasyotthānena jīvanapratyāśārtham arthato
Благословен Бог и Отец Господа нашего Иисуса Христа, Иже по мнозей Своей милости порождей нас во упование живо воскресением Иисус Христовым от мертвых,
4 'kṣayaniṣkalaṅkāmlānasampattiprāptyartham asmān puna rjanayāmāsa| sā sampattiḥ svarge 'smākaṁ kṛte sañcitā tiṣṭhati,
в наследие нетленно и нескверно и неувядаемо, соблюдено на небесех вас ради,
5 yūyañceśvarasya śaktitaḥ śeṣakāle prakāśyaparitrāṇārthaṁ viśvāsena rakṣyadhve|
иже силою Божиею соблюдаеми есте чрез веру, во спасение готовое явитися во время последнее.
6 tasmād yūyaṁ yadyapyānandena praphullā bhavatha tathāpi sāmprataṁ prayojanahetoḥ kiyatkālaparyyantaṁ nānāvidhaparīkṣābhiḥ kliśyadhve|
О немже радуйтеся, мало ныне, аще лепо есть, прискорбни бывше в различных напастех:
7 yato vahninā yasya parīkṣā bhavati tasmāt naśvarasuvarṇādapi bahumūlyaṁ yuṣmākaṁ viśvāsarūpaṁ yat parīkṣitaṁ svarṇaṁ tena yīśukhrīṣṭasyāgamanasamaye praśaṁsāyāḥ samādarasya gauravasya ca yogyatā prāptavyā|
да искушение вашея веры многочестнейше злата гибнуща, огнем же искушена, обрящется в похвалу и честь и славу, во откровении Иисус Христове,
8 yūyaṁ taṁ khrīṣṭam adṛṣṭvāpi tasmin prīyadhve sāmprataṁ taṁ na paśyanto'pi tasmin viśvasanto 'nirvvacanīyena prabhāvayuktena cānandena praphullā bhavatha,
Егоже не видевше любите, и на Негоже ныне не зряще, верующе же, радуетеся радостию неизглаголанною и прославленною,
9 svaviśvāsasya pariṇāmarūpam ātmanāṁ paritrāṇaṁ labhadhve ca|
приемлюще кончину вере вашей, спасение душам:
10 yuṣmāsu yo 'nugraho varttate tadviṣaye ya īśvarīyavākyaṁ kathitavantaste bhaviṣyadvādinastasya paritrāṇasyānveṣaṇam anusandhānañca kṛtavantaḥ|
о немже спасении взыскаша и испыташа пророцы, иже о вашей благодати прорекоша,
11 viśeṣatasteṣāmantarvvāsī yaḥ khrīṣṭasyātmā khrīṣṭe varttiṣyamāṇāni duḥkhāni tadanugāmiprabhāvañca pūrvvaṁ prākāśayat tena kaḥ kīdṛśo vā samayo niradiśyataitasyānusandhānaṁ kṛtavantaḥ|
испытающе, в каково или в кое время являше в них Дух Христов, прежде свидетельствуя о Христовых страстех, и о славах, яже по сих:
12 tatastai rviṣayaiste yanna svān kintvasmān upakurvvantyetat teṣāṁ nikaṭe prākāśyata| yāṁśca tān viṣayān divyadūtā apyavanataśiraso nirīkṣitum abhilaṣanti te viṣayāḥ sāmprataṁ svargāt preṣitasya pavitrasyātmanaḥ sahāyyād yuṣmatsamīpe susaṁvādapracārayitṛbhiḥ prākāśyanta|
имже открыся, яко не им самем, но нам служаху сия, яже ныне возвестишася вам благовествовавшими вам Духом Святым посланным с небесе, в няже желают Ангели приникнути.
13 ataeva yūyaṁ manaḥkaṭibandhanaṁ kṛtvā prabuddhāḥ santo yīśukhrīṣṭasya prakāśasamaye yuṣmāsu varttiṣyamānasyānugrahasya sampūrṇāṁ pratyāśāṁ kuruta|
Темже, возлюбленнии, препоясавше чресла помышления вашего, трезвящеся, совершенне уповайте на приносимую вам благодать откровением Иисус Христовым.
14 aparaṁ pūrvvīyājñānatāvasthāyāḥ kutsitābhilāṣāṇāṁ yogyam ācāraṁ na kurvvanto yuṣmadāhvānakārī yathā pavitro 'sti
Яко чада послушания, не преобразующеся первыми неведения вашего похотении,
15 yūyamapyājñāgrāhisantānā iva sarvvasmin ācāre tādṛk pavitrā bhavata|
но по звавшему вы Святому, и сами святи во всем житии будите.
16 yato likhitam āste, yūyaṁ pavitrāstiṣṭhata yasmādahaṁ pavitraḥ|
Зане писано есть: святи будите, яко Аз свят есмь.
17 aparañca yo vināpakṣapātam ekaikamānuṣasya karmmānusārād vicāraṁ karoti sa yadi yuṣmābhistāta ākhyāyate tarhi svapravāsasya kālo yuṣmābhi rbhītyā yāpyatāṁ|
И аще Отца называете нелицемерно судяща комуждо по делу, со страхом жития вашего время жительствуйте,
18 yūyaṁ nirarthakāt paitṛkācārāt kṣayaṇīyai rūpyasuvarṇādibhi rmuktiṁ na prāpya
ведяще, яко не истленным сребром или златом избавистеся от суетнаго вашего жития отцы преданнаго,
19 niṣkalaṅkanirmmalameṣaśāvakasyeva khrīṣṭasya bahumūlyena rudhireṇa muktiṁ prāptavanta iti jānītha|
но честною Кровию яко Агнца непорочна и пречиста Христа,
20 sa jagato bhittimūlasthāpanāt pūrvvaṁ niyuktaḥ kintu caramadineṣu yuṣmadarthaṁ prakāśito 'bhavat|
предуведена убо прежде сложения мира, явльшася же в последняя лета вас ради,
21 yatastenaiva mṛtagaṇāt tasyotthāpayitari tasmai gauravadātari ceśvare viśvasitha tasmād īśvare yuṣmākaṁ viśvāsaḥ pratyāśā cāste|
иже Его ради веруете в Бога Воздвигшаго Его из мертвых и славу Ему давша, яко да вера ваша и упование будет на Бога.
22 yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātṛpremne pāvitamanaso bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prema kuruta|
Душы вашя очистивше в послушании истины Духом, в братолюбие нелицемерно, от чиста сердца друг друга любите прилежно,
23 yasmād yūyaṁ kṣayaṇīyavīryyāt nahi kintvakṣayaṇīyavīryyād īśvarasya jīvanadāyakena nityasthāyinā vākyena punarjanma gṛhītavantaḥ| (aiōn )
порождени не от семене истленна, но неистленна, словом живаго Бога и пребывающа во веки. (aiōn )
24 sarvvaprāṇī tṛṇaistulyastattejastṛṇapuṣpavat| tṛṇāni pariśuṣyati puṣpāṇi nipatanti ca|
Зане всяка плоть яко трава, и всяка слава человеча яко цвет травный: изсше трава, и цвет ея отпаде:
25 kintu vākyaṁ pareśasyānantakālaṁ vitiṣṭhate| tadeva ca vākyaṁ susaṁvādena yuṣmākam antike prakāśitaṁ| (aiōn )
глаголгол же Господнь пребывает во веки. Се же есть глаголгол благовествованный в вас. (aiōn )