< 1 thiṣalanīkinaḥ 5 >

1 he bhrātaraḥ, kālān samayāṁścādhi yuṣmān prati mama likhanaṁ niṣprayojanaṁ,
But concerning the times and the seasons, brethren, ye have no need that ye should be written to,
2 yato rātrau yādṛk taskarastādṛk prabho rdinam upasthāsyatīti yūyaṁ svayameva samyag jānītha|
for ye know perfectly well yourselves, that the day of [the] Lord so comes as a thief by night.
3 śānti rnirvvinghatvañca vidyata iti yadā mānavā vadiṣyanti tadā prasavavedanā yadvad garbbhinīm upatiṣṭhati tadvad akasmād vināśastān upasthāsyati tairuddhāro na lapsyate|
When they may say, Peace and safety, then sudden destruction comes upon them, as travail upon her that is with child; and they shall in no wise escape.
4 kintu he bhrātaraḥ, yūyam andhakāreṇāvṛtā na bhavatha tasmāt taddinaṁ taskara iva yuṣmān na prāpsyati|
But ye, brethren, are not in darkness, that the day should overtake you as a thief:
5 sarvve yūyaṁ dīpteḥ santānā divāyāśca santānā bhavatha vayaṁ niśāvaṁśāstimiravaṁśā vā na bhavāmaḥ|
for all ye are sons of light and sons of day; we are not of night nor of darkness.
6 ato 'pare yathā nidrāgatāḥ santi tadvad asmābhi rna bhavitavyaṁ kintu jāgaritavyaṁ sacetanaiśca bhavitavyaṁ|
So then do not let us sleep as the rest do, but let us watch and be sober;
7 ye nidrānti te niśāyāmeva nidrānti te ca mattā bhavanti te rajanyāmeva mattā bhavanti|
for they that sleep sleep by night, and they that drink drink by night;
8 kintu vayaṁ divasasya vaṁśā bhavāmaḥ; ato 'smābhi rvakṣasi pratyayapremarūpaṁ kavacaṁ śirasi ca paritrāṇāśārūpaṁ śirastraṁ paridhāya sacetanai rbhavitavyaṁ|
but we being of [the] day, let us be sober, putting on [the] breastplate of faith and love, and as helmet [the] hope of salvation;
9 yata īśvaro'smān krodhe na niyujyāsmākaṁ prabhunā yīśukhrīṣṭena paritrāṇasyādhikāre niyuktavān,
because God has not set us for wrath, but for obtaining salvation through our Lord Jesus Christ,
10 jāgrato nidrāgatā vā vayaṁ yat tena prabhunā saha jīvāmastadarthaṁ so'smākaṁ kṛte prāṇān tyaktavān|
who has died for us, that whether we may be watching or sleep, we may live together with him.
11 ataeva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca|
Wherefore encourage one another, and build up each one the other, even as also ye do.
12 he bhrātaraḥ, yuṣmākaṁ madhye ye janāḥ pariśramaṁ kurvvanti prabho rnāmnā yuṣmān adhitiṣṭhantyupadiśanti ca tān yūyaṁ sammanyadhvaṁ|
But we beg you, brethren, to know those who labour among you, and take the lead among you in [the] Lord, and admonish you,
13 svakarmmahetunā ca premnā tān atīvādṛyadhvamiti mama prārthanā, yūyaṁ parasparaṁ nirvvirodhā bhavata|
and to regard them exceedingly in love on account of their work. Be in peace among yourselves.
14 he bhrātaraḥ, yuṣmān vinayāmahe yūyam avihitācāriṇo lokān bhartsayadhvaṁ, kṣudramanasaḥ sāntvayata, durbbalān upakuruta, sarvvān prati sahiṣṇavo bhavata ca|
But we exhort you, brethren, admonish the disorderly, comfort the faint-hearted, sustain the weak, be patient towards all.
15 aparaṁ kamapi pratyaniṣṭasya phalam aniṣṭaṁ kenāpi yanna kriyeta tadarthaṁ sāvadhānā bhavata, kintu parasparaṁ sarvvān mānavāṁśca prati nityaṁ hitācāriṇo bhavata|
See that no one render to any evil for evil, but pursue always what is good towards one another and towards all;
16 sarvvadānandata|
rejoice always;
17 nirantaraṁ prārthanāṁ kurudhvaṁ|
pray unceasingly;
18 sarvvaviṣaye kṛtajñatāṁ svīkurudhvaṁ yata etadeva khrīṣṭayīśunā yuṣmān prati prakāśitam īśvarābhimataṁ|
in everything give thanks, for this is [the] will of God in Christ Jesus towards you;
19 pavitram ātmānaṁ na nirvvāpayata|
quench not the Spirit;
20 īśvarīyādeśaṁ nāvajānīta|
do not lightly esteem prophecies;
21 sarvvāṇi parīkṣya yad bhadraṁ tadeva dhārayata|
but prove all things, hold fast the right;
22 yat kimapi pāparūpaṁ bhavati tasmād dūraṁ tiṣṭhata|
hold aloof from every form of wickedness.
23 śāntidāyaka īśvaraḥ svayaṁ yuṣmān sampūrṇatvena pavitrān karotu, aparam asmatprabho ryīśukhrīṣṭasyāgamanaṁ yāvad yuṣmākam ātmānaḥ prāṇāḥ śarīrāṇi ca nikhilāni nirddoṣatvena rakṣyantāṁ|
Now the God of peace himself sanctify you wholly: and your whole spirit, and soul, and body be preserved blameless at the coming of our Lord Jesus Christ.
24 yo yuṣmān āhvayati sa viśvasanīyo'taḥ sa tat sādhayiṣyati|
He [is] faithful who calls you, who will also perform [it].
25 he bhrātaraḥ, asmākaṁ kṛte prārthanāṁ kurudhvaṁ|
Brethren, pray for us.
26 pavitracumbanena sarvvān bhrātṛn prati satkurudhvaṁ|
Greet all the brethren with a holy kiss.
27 patramidaṁ sarvveṣāṁ pavitrāṇāṁ bhrātṛṇāṁ śrutigocare yuṣmābhiḥ paṭhyatāmiti prabho rnāmnā yuṣmān śapayāmi|
I adjure you by the Lord that the letter be read to all the [holy] brethren.
28 asmākaṁ prabho ryīśukhrīṣṭasyānugrate yuṣmāsu bhūyāt| āmen|
The grace of our Lord Jesus Christ [be] with you.

< 1 thiṣalanīkinaḥ 5 >