< 1 yohanaḥ 1 >
1 ādito ya āsīd yasya vāg asmābhiraśrāvi yañca vayaṁ svanetrai rdṛṣṭavanto yañca vīkṣitavantaḥ svakaraiḥ spṛṣṭavantaśca taṁ jīvanavādaṁ vayaṁ jñāpayāmaḥ|
Te tah a tongcuek lamkah aka om tih te te n'yaak uh. Te te mamih mik neh n'sawt uh coeng. Te te m'hmuh uh phoeiah mamih kut loh a phathuep hingnah Olka kawng ni.
2 sa jīvanasvarūpaḥ prakāśata vayañca taṁ dṛṣṭavantastamadhi sākṣyaṁ dadmaśca, yaśca pituḥ sannidhāvavarttatāsmākaṁ samīpe prakāśata ca tam anantajīvanasvarūpaṁ vayaṁ yuṣmān jñāpayāmaḥ| (aiōnios )
Hingnah long tah ha phoe ngawn coeng. Te vaengah dungyan hingnah te ka hmuh uh tih ka phong uh vanbangla nangmih taengah ka puen uh. Te tah pa taengah om tih mamih taengah ha phoe coeng. (aiōnios )
3 asmābhi ryad dṛṣṭaṁ śrutañca tadeva yuṣmān jñāpyate tenāsmābhiḥ sahāṁśitvaṁ yuṣmākaṁ bhaviṣyati| asmākañca sahāṁśitvaṁ pitrā tatputreṇa yīśukhrīṣṭena ca sārddhaṁ bhavati|
Te te ka hmuh uh tih ka yaak uh dongah ni nangmih taengah khaw ka puen uh. Te daengah ni nangmih khaw kaimih taengah rhoinaengnah, pa neh mamih, a capa Jesuh Khrih neh rhoinaengnah te khaw na khueh uh eh.
4 aparañca yuṣmākam ānando yat sampūrṇo bhaved tadarthaṁ vayam etāni likhāmaḥ|
Hekah he khaw kaimih kah omngaihnah soep sak ham ni kaimih loh ka daek uh.
5 vayaṁ yāṁ vārttāṁ tasmāt śrutvā yuṣmān jñāpayāmaḥ seyam| īśvaro jyotistasmin andhakārasya leśo'pi nāsti|
He kah olthang aka om he amah lamloh ka yaak uh tih nangmih taengah ka puen uh. Pathen tah vangnah la om tih a khuiah a hmuep om loengloeng pawh.
6 vayaṁ tena sahāṁśina iti gaditvā yadyandhākāre carāmastarhi satyācāriṇo na santo 'nṛtavādino bhavāmaḥ|
Amah neh rhoinaengnah n'khueh uh tila n'thui uh tih yinnah khuiah m'pongpa uh atah n'laithae uh tih oltak n'saii moenih.
7 kintu sa yathā jyotiṣi varttate tathā vayamapi yadi jyotiṣi carāmastarhi parasparaṁ sahabhāgino bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|
Tedae amah loh vangnah khuiah a om vanbangla vangnah khuiah m'pongpa uh atah, khat neh khat taengah rhoinaengnah ng'khueh uh. Te vaengah a capa Jesuh kah thii loh mamih he tholhnah cungkuem lamloh n'cilpoe coeng.
8 vayaṁ niṣpāpā iti yadi vadāmastarhi svayameva svān vañcayāmaḥ satyamatañcāsmākam antare na vidyate|
Tholhnah n'khueh uh moenih tila n'thui uh atah amah la n'rhaithi uh dongah oltak loh mamih khuiah om pawh.
9 yadi svapāpāni svīkurmmahe tarhi sa viśvāsyo yāthārthikaścāsti tasmād asmākaṁ pāpāni kṣamiṣyate sarvvasmād adharmmāccāsmān śuddhayiṣyati|
Mamih kah tholhnah te m'phong uh atah amah khaw uepom la om tih a dueng dongah mamih kah tholhnah te a hlah tih boethae cungkuem lamkah mamih n'cilpoe.
10 vayam akṛtapāpā iti yadi vadāmastarhi tam anṛtavādinaṁ kurmmastasya vākyañcāsmākam antare na vidyate|
Ka tholh uh pawh tila n'thui uh atah amah laithae m'pup uh tih a olka loh mamih khuiah om pawh.