< 2 pitaraḥ 1 >
1 ye janā asmābhiḥ sārddham astadīśvare trātari yīśukhrīṣṭe ca puṇyasambalitaviśvāsadhanasya samānāṁśitvaṁ prāptāstān prati yīśukhrīṣṭasya dāsaḥ preritaśca śimon pitaraḥ patraṁ likhati|
Jesuh Khrih kah sal neh caeltueih Simon Peter loh, tangnah dongah mamih kah Pathen neh khangkung Jesuh Khrih kah duengnah, mamih neh vantlip la aka yo rhoek taengah kan yaak sak.
2 īśvarasyāsmākaṁ prabho ryīśośca tatvajñānena yuṣmāsvanugrahaśāntyo rbāhulyaṁ varttatāṁ|
Nangmih Lungvatnah neh ngaimongnah tah Pathen neh mamih boeipa Jesuh mingnah lamloh nangmih taengah ping saeh.
3 jīvanārtham īśvarabhaktyarthañca yadyad āvaśyakaṁ tat sarvvaṁ gauravasadguṇābhyām asmadāhvānakāriṇastattvajñānadvārā tasyeśvarīyaśaktirasmabhyaṁ dattavatī|
Amah thaomnah Pathen kah a tarhing ah hingnah neh hingcimnah ham, a thangpomnah neh boethen dongah mamih aka khue te mingnah lamloh, mamih taengah a cungkuem m'paek coeng.
4 tatsarvveṇa cāsmabhyaṁ tādṛśā bahumūlyā mahāpratijñā dattā yābhi ryūyaṁ saṁsāravyāptāt kutsitābhilāṣamūlāt sarvvanāśād rakṣāṁ prāpyeśvarīyasvabhāvasyāṁśino bhavituṁ śaknutha|
Te lamlong ni a phu aka tlo tih aka lenkoek olkhueh te mamih m'paek. Te daengah ni he rhoek lamloh Pathen kah a coengnah kah a pueipo, Diklai hoehhamnah dongkah hmawnnah neh na loeih la na om eh.
5 tato heto ryūyaṁ sampūrṇaṁ yatnaṁ vidhāya viśvāse saujanyaṁ saujanye jñānaṁ
He dongah thahluenah te boeih rhoih uh. Khoboethen te na tangnah neh, mingnah te khoboethen neh,
6 jñāna āyatendriyatām āyatendriyatāyāṁ dhairyyaṁ dhairyya īśvarabhaktim
mingnah te kuemsuemnah neh, kuemsuemnah te uehnah neh, uehnah te hingcimnah neh,
7 īśvarabhaktau bhrātṛsnehe ca prema yuṅkta|
hingcimnah te khaw manuca lungnah neh, manuca lungnah te khaw lungnah neh thap uh.
8 etāni yadi yuṣmāsu vidyante varddhante ca tarhyasmatprabho ryīśukhrīṣṭasya tattvajñāne yuṣmān alasān niṣphalāṁśca na sthāpayiṣyanti|
He rhoek tah nangmih ah om tih a pungtai dongah mamih boeipa Jesuh Khrih kah mingnah dongah palyal pawt tih a tlongtlai n'khueh moenih.
9 kintvetāni yasya na vidyante so 'ndho mudritalocanaḥ svakīyapūrvvapāpānāṁ mārjjanasya vismṛtiṁ gataśca|
He rhoek neh aka om pawt te tah mikdael la om tih a hmuh toi. A tholh dingrhae vaengkah cimcaihnah te hnilhnah a khueh.
10 tasmād he bhrātaraḥ, yūyaṁ svakīyāhvānavaraṇayo rdṛḍhakaraṇe bahu yatadhvaṁ, tat kṛtvā kadāca na skhaliṣyatha|
Te dongah, manuca rhoek, nangmih kah khuenah neh tueknah te saii hamla khangmai la haam uh lah. Te te aka saii tah vaikhat khaw na paloe loengloeng mahpawh.
11 yato 'nena prakāreṇāsmākaṁ prabhostrātṛ ryīśukhrīṣṭasyānantarājyasya praveśena yūyaṁ sukalena yojayiṣyadhve| (aiōnios )
Te daengah ni mamih Boeipa neh Khangkung Jesuh Khrih kah dungyan ram la kunnah te nangmih ham kodam la han thap eh. (aiōnios )
12 yadyapi yūyam etat sarvvaṁ jānītha varttamāne satyamate susthirā bhavatha ca tathāpi yuṣmān sarvvadā tat smārayitum aham ayatnavān na bhaviṣyāmi|
Te dongah hekah a kawng he na ming uh tih, oltak dongah na om uh te cawt duel cakhaw nangmih te a thoelh ham ka cai taitu.
13 yāvad etasmin dūṣye tiṣṭhāmi tāvad yuṣmān smārayan prabodhayituṁ vihitaṁ manye|
Tahae kah rhaehim ah ka om khuiah thoelhnah neh nangmih haeng ham te khaw dueng tila ka poek.
14 yato 'smākaṁ prabhu ryīśukhrīṣṭo māṁ yat jñāpitavān tadanusārād dūṣyametat mayā śīghraṁ tyaktavyam iti jānāmi|
Mamih kah Boeipa Jesuh Khrih long pataeng kai taengah a thuicaih vanbangla kai kah rhaehim a capitnah tah om pawn ni tila ka ming.
15 mama paralokagamanāt paramapi yūyaṁ yadetāni smarttuṁ śakṣyatha tasmin sarvvathā yatiṣye|
Tedae kai te ka sunglatnah hnukah he he nangmih taengah poekkoepnah khueh sak taitu ham khaw ka haam.
16 yato 'smākaṁ prabho ryīśukhrīṣṭasya parākramaṁ punarāgamanañca yuṣmān jñāpayanto vayaṁ kalpitānyupākhyānānyanvagacchāmeti nahi kintu tasya mahimnaḥ pratyakṣasākṣiṇo bhūtvā bhāṣitavantaḥ|
Mamih Boeipa Jesuh Khrih kah thaomnah neh a lonah te cil la ka phueng uh tih ka vai dongah nangmih taengah kam phoe uh moenih. Tedae a lennah te aka hmukung rhoek la ka om uh ta.
17 yataḥ sa piturīśvarād gauravaṁ praśaṁsāñca prāptavān viśeṣato mahimayuktatejomadhyād etādṛśī vāṇī taṁ prati nirgatavatī, yathā, eṣa mama priyaputra etasmin mama paramasantoṣaḥ|
Pa Pathen taeng lamkah hinyahnah neh thangpomnah a doe vaengah tebang aka khuet thangpomnah lamloh, “Kamah capa tah kamah thintlo pai ni he, a soah kai ka lungtlun,” tila anih taengah ol hang khuen.
18 svargāt nirgateyaṁ vāṇī pavitraparvvate tena sārddhaṁ vidyamānairasmābhiraśrāvi|
Tlang cim ah amah neh ka om uh vaengah vaan lamkah hekah ol he hang khuen tih, kaimih long khaw ka yaak uh.
19 aparam asmatsamīpe dṛḍhataraṁ bhaviṣyadvākyaṁ vidyate yūyañca yadi dinārambhaṁ yuṣmanmanaḥsu prabhātīyanakṣatrasyodayañca yāvat timiramaye sthāne jvalantaṁ pradīpamiva tad vākyaṁ sammanyadhve tarhi bhadraṁ kariṣyatha|
Te phoeiah tonghma ol te khaw khangmai la ka khueh uh. Tekah te nangmih thinko ah khothai tih thuipa a thoeng duela tikhut hmuen ah aka vang hmaiim bangla ngaithuen uh lamtah balh saii uh.
20 śāstrīyaṁ kimapi bhaviṣyadvākyaṁ manuṣyasya svakīyabhāvabodhakaṁ nahi, etad yuṣmābhiḥ samyak jñāyatāṁ|
He he lamhma la ming uh. Cacim kah tonghma ol boeih tah amah la thuicaihnah a om moenih.
21 yato bhaviṣyadvākyaṁ purā mānuṣāṇām icchāto notpannaṁ kintvīśvarasya pavitralokāḥ pavitreṇātmanā pravarttitāḥ santo vākyam abhāṣanta|
Tonghma ol tah hlang kongaih lamloh hang khuen noek moenih. Tedae Mueihla Cim kah a mawt rhangneh Pathen taengkah ni hlang loh a phong.