< lUkaH 1 >

1 prathamato ye sAkSiNo vAkyapracArakAzcAsan te'smAkaM madhye yadyat sapramANaM vAkyamarpayanti sma
prathamatO yE sAkSiNO vAkyapracArakAzcAsan tE'smAkaM madhyE yadyat sapramANaM vAkyamarpayanti sma
2 tadanusArato'nyepi bahavastadvRttAntaM racayituM pravRttAH|
tadanusAratO'nyEpi bahavastadvRttAntaM racayituM pravRttAH|
3 ataeva he mahAmahimathiyaphil tvaM yA yAH kathA azikSyathAstAsAM dRDhapramANAni yathA prApnoSi
ataEva hE mahAmahimathiyaphil tvaM yA yAH kathA azikSyathAstAsAM dRPhapramANAni yathA prApnOSi
4 tadarthaM prathamamArabhya tAni sarvvANi jJAtvAhamapi anukramAt sarvvavRttAntAn tubhyaM lekhituM matimakArSam|
tadarthaM prathamamArabhya tAni sarvvANi jnjAtvAhamapi anukramAt sarvvavRttAntAn tubhyaM lEkhituM matimakArSam|
5 yihUdAdezIyaherodnAmake rAjatvaM kurvvati abIyayAjakasya paryyAyAdhikArI sikhariyanAmaka eko yAjako hAroNavaMzodbhavA ilIzevAkhyA
yihUdAdEzIyahErOdnAmakE rAjatvaM kurvvati abIyayAjakasya paryyAyAdhikArI sikhariyanAmaka EkO yAjakO hArONavaMzOdbhavA ilIzEvAkhyA
6 tasya jAyA dvAvimau nirdoSau prabhoH sarvvAjJA vyavasthAzca saMmanya IzvaradRSTau dhArmmikAvAstAm|
tasya jAyA dvAvimau nirdOSau prabhOH sarvvAjnjA vyavasthAzca saMmanya IzvaradRSTau dhArmmikAvAstAm|
7 tayoH santAna ekopi nAsIt, yata ilIzevA bandhyA tau dvAveva vRddhAvabhavatAm|
tayOH santAna EkOpi nAsIt, yata ilIzEvA bandhyA tau dvAvEva vRddhAvabhavatAm|
8 yadA svaparyyAnukrameNa sikhariya IzvAsya samakSaM yAjakIyaM karmma karoti
yadA svaparyyAnukramENa sikhariya IzvAsya samakSaM yAjakIyaM karmma karOti
9 tadA yajJasya dinaparipAyyA paramezvarasya mandire pravezakAle dhUpajvAlanaM karmma tasya karaNIyamAsIt|
tadA yajnjasya dinaparipAyyA paramEzvarasya mandirE pravEzakAlE dhUpajvAlanaM karmma tasya karaNIyamAsIt|
10 taddhUpajvAlanakAle lokanivahe prArthanAM kartuM bahistiSThati
taddhUpajvAlanakAlE lOkanivahE prArthanAM kartuM bahistiSThati
11 sati sikhariyo yasyAM vedyAM dhUpaM jvAlayati taddakSiNapArzve paramezvarasya dUta eka upasthito darzanaM dadau|
sati sikhariyO yasyAM vEdyAM dhUpaM jvAlayati taddakSiNapArzvE paramEzvarasya dUta Eka upasthitO darzanaM dadau|
12 taM dRSTvA sikhariya udvivije zazaGke ca|
taM dRSTvA sikhariya udvivijE zazagkE ca|
13 tadA sa dUtastaM babhASe he sikhariya mA bhaistava prArthanA grAhyA jAtA tava bhAryyA ilIzevA putraM prasoSyate tasya nAma yohan iti kariSyasi|
tadA sa dUtastaM babhASE hE sikhariya mA bhaistava prArthanA grAhyA jAtA tava bhAryyA ilIzEvA putraM prasOSyatE tasya nAma yOhan iti kariSyasi|
14 kiJca tvaM sAnandaH saharSazca bhaviSyasi tasya janmani bahava AnandiSyanti ca|
kinjca tvaM sAnandaH saharSazca bhaviSyasi tasya janmani bahava AnandiSyanti ca|
15 yato hetoH sa paramezvarasya gocare mahAn bhaviSyati tathA drAkSArasaM surAM vA kimapi na pAsyati, aparaM janmArabhya pavitreNAtmanA paripUrNaH
yatO hEtOH sa paramEzvarasya gOcarE mahAn bhaviSyati tathA drAkSArasaM surAM vA kimapi na pAsyati, aparaM janmArabhya pavitrENAtmanA paripUrNaH
16 san isrAyelvaMzIyAn anekAn prabhoH paramezvarasya mArgamAneSyati|
san isrAyElvaMzIyAn anEkAn prabhOH paramEzvarasya mArgamAnESyati|
17 santAnAn prati pitRNAM manAMsi dharmmajJAnaM pratyanAjJAgrAhiNazca parAvarttayituM, prabhoH paramezvarasya sevArtham ekAM sajjitajAtiM vidhAtuJca sa eliyarUpAtmazaktiprAptastasyAgre gamiSyati|
santAnAn prati pitRNAM manAMsi dharmmajnjAnaM pratyanAjnjAgrAhiNazca parAvarttayituM, prabhOH paramEzvarasya sEvArtham EkAM sajjitajAtiM vidhAtunjca sa EliyarUpAtmazaktiprAptastasyAgrE gamiSyati|
18 tadA sikhariyo dUtamavAdIt kathametad vetsyAmi? yatohaM vRddho mama bhAryyA ca vRddhA|
tadA sikhariyO dUtamavAdIt kathamEtad vEtsyAmi? yatOhaM vRddhO mama bhAryyA ca vRddhA|
19 tato dUtaH pratyuvAca pazyezvarasya sAkSAdvarttI jibrAyelnAmA dUtohaM tvayA saha kathAM gadituM tubhyamimAM zubhavArttAM dAtuJca preSitaH|
tatO dUtaH pratyuvAca pazyEzvarasya sAkSAdvarttI jibrAyElnAmA dUtOhaM tvayA saha kathAM gadituM tubhyamimAM zubhavArttAM dAtunjca prESitaH|
20 kintu madIyaM vAkyaM kAle phaliSyati tat tvayA na pratItam ataH kAraNAd yAvadeva tAni na setsyanti tAvat tvaM vaktuMmazakto mUko bhava|
kintu madIyaM vAkyaM kAlE phaliSyati tat tvayA na pratItam ataH kAraNAd yAvadEva tAni na sEtsyanti tAvat tvaM vaktuMmazaktO mUkO bhava|
21 tadAnIM ye ye lokAH sikhariyamapaikSanta te madhyemandiraM tasya bahuvilambAd AzcaryyaM menire|
tadAnIM yE yE lOkAH sikhariyamapaikSanta tE madhyEmandiraM tasya bahuvilambAd AzcaryyaM mEnirE|
22 sa bahirAgato yadA kimapi vAkyaM vaktumazaktaH saGketaM kRtvA niHzabdastasyau tadA madhyemandiraM kasyacid darzanaM tena prAptam iti sarvve bubudhire|
sa bahirAgatO yadA kimapi vAkyaM vaktumazaktaH sagkEtaM kRtvA niHzabdastasyau tadA madhyEmandiraM kasyacid darzanaM tEna prAptam iti sarvvE bubudhirE|
23 anantaraM tasya sevanaparyyAye sampUrNe sati sa nijagehaM jagAma|
anantaraM tasya sEvanaparyyAyE sampUrNE sati sa nijagEhaM jagAma|
24 katipayadineSu gateSu tasya bhAryyA ilIzevA garbbhavatI babhUva
katipayadinESu gatESu tasya bhAryyA ilIzEvA garbbhavatI babhUva
25 pazcAt sA paJcamAsAn saMgopyAkathayat lokAnAM samakSaM mamApamAnaM khaNDayituM paramezvaro mayi dRSTiM pAtayitvA karmmedRzaM kRtavAn|
pazcAt sA panjcamAsAn saMgOpyAkathayat lOkAnAM samakSaM mamApamAnaM khaNPayituM paramEzvarO mayi dRSTiM pAtayitvA karmmEdRzaM kRtavAn|
26 aparaJca tasyA garbbhasya SaSThe mAse jAte gAlIlpradezIyanAsaratpure
aparanjca tasyA garbbhasya SaSThE mAsE jAtE gAlIlpradEzIyanAsaratpurE
27 dAyUdo vaMzIyAya yUSaphnAmne puruSAya yA mariyamnAmakumArI vAgdattAsIt tasyAH samIpaM jibrAyel dUta IzvareNa prahitaH|
dAyUdO vaMzIyAya yUSaphnAmnE puruSAya yA mariyamnAmakumArI vAgdattAsIt tasyAH samIpaM jibrAyEl dUta IzvarENa prahitaH|
28 sa gatvA jagAda he IzvarAnugRhItakanye tava zubhaM bhUyAt prabhuH paramezvarastava sahAyosti nArINAM madhye tvameva dhanyA|
sa gatvA jagAda hE IzvarAnugRhItakanyE tava zubhaM bhUyAt prabhuH paramEzvarastava sahAyOsti nArINAM madhyE tvamEva dhanyA|
29 tadAnIM sA taM dRSTvA tasya vAkyata udvijya kIdRzaM bhASaNamidam iti manasA cintayAmAsa|
tadAnIM sA taM dRSTvA tasya vAkyata udvijya kIdRzaM bhASaNamidam iti manasA cintayAmAsa|
30 tato dUto'vadat he mariyam bhayaM mAkArSIH, tvayi paramezvarasyAnugrahosti|
tatO dUtO'vadat hE mariyam bhayaM mAkArSIH, tvayi paramEzvarasyAnugrahOsti|
31 pazya tvaM garbbhaM dhRtvA putraM prasoSyase tasya nAma yIzuriti kariSyasi|
pazya tvaM garbbhaM dhRtvA putraM prasOSyasE tasya nAma yIzuriti kariSyasi|
32 sa mahAn bhaviSyati tathA sarvvebhyaH zreSThasya putra iti khyAsyati; aparaM prabhuH paramezvarastasya piturdAyUdaH siMhAsanaM tasmai dAsyati;
sa mahAn bhaviSyati tathA sarvvEbhyaH zrESThasya putra iti khyAsyati; aparaM prabhuH paramEzvarastasya piturdAyUdaH siMhAsanaM tasmai dAsyati;
33 tathA sa yAkUbo vaMzopari sarvvadA rAjatvaM kariSyati, tasya rAjatvasyAnto na bhaviSyati| (aiōn g165)
tathA sa yAkUbO vaMzOpari sarvvadA rAjatvaM kariSyati, tasya rAjatvasyAntO na bhaviSyati| (aiōn g165)
34 tadA mariyam taM dUtaM babhASe nAhaM puruSasaGgaM karomi tarhi kathametat sambhaviSyati?
tadA mariyam taM dUtaM babhASE nAhaM puruSasaggaM karOmi tarhi kathamEtat sambhaviSyati?
35 tato dUto'kathayat pavitra AtmA tvAmAzrAyiSyati tathA sarvvazreSThasya zaktistavopari chAyAM kariSyati tato hetostava garbbhAd yaH pavitrabAlako janiSyate sa Izvaraputra iti khyAtiM prApsyati|
tatO dUtO'kathayat pavitra AtmA tvAmAzrAyiSyati tathA sarvvazrESThasya zaktistavOpari chAyAM kariSyati tatO hEtOstava garbbhAd yaH pavitrabAlakO janiSyatE sa Izvaraputra iti khyAtiM prApsyati|
36 aparaJca pazya tava jJAtirilIzevA yAM sarvve bandhyAmavadan idAnIM sA vArddhakye santAnamekaM garbbhe'dhArayat tasya SaSThamAsobhUt|
aparanjca pazya tava jnjAtirilIzEvA yAM sarvvE bandhyAmavadan idAnIM sA vArddhakyE santAnamEkaM garbbhE'dhArayat tasya SaSThamAsObhUt|
37 kimapi karmma nAsAdhyam Izvarasya|
kimapi karmma nAsAdhyam Izvarasya|
38 tadA mariyam jagAda, pazya prabherahaM dAsI mahyaM tava vAkyAnusAreNa sarvvametad ghaTatAm; ananataraM dUtastasyAH samIpAt pratasthe|
tadA mariyam jagAda, pazya prabhErahaM dAsI mahyaM tava vAkyAnusArENa sarvvamEtad ghaTatAm; ananataraM dUtastasyAH samIpAt pratasthE|
39 atha katipayadinAt paraM mariyam tasmAt parvvatamayapradezIyayihUdAyA nagaramekaM zIghraM gatvA
atha katipayadinAt paraM mariyam tasmAt parvvatamayapradEzIyayihUdAyA nagaramEkaM zIghraM gatvA
40 sikhariyayAjakasya gRhaM pravizya tasya jAyAm ilIzevAM sambodhyAvadat|
sikhariyayAjakasya gRhaM pravizya tasya jAyAm ilIzEvAM sambOdhyAvadat|
41 tato mariyamaH sambodhanavAkye ilIzevAyAH karNayoH praviSTamAtre sati tasyA garbbhasthabAlako nanartta| tata ilIzevA pavitreNAtmanA paripUrNA satI
tatO mariyamaH sambOdhanavAkyE ilIzEvAyAH karNayOH praviSTamAtrE sati tasyA garbbhasthabAlakO nanartta| tata ilIzEvA pavitrENAtmanA paripUrNA satI
42 proccairgaditumArebhe, yoSitAM madhye tvameva dhanyA, tava garbbhasthaH zizuzca dhanyaH|
prOccairgaditumArEbhE, yOSitAM madhyE tvamEva dhanyA, tava garbbhasthaH zizuzca dhanyaH|
43 tvaM prabhormAtA, mama nivezane tvayA caraNAvarpitau, mamAdya saubhAgyametat|
tvaM prabhOrmAtA, mama nivEzanE tvayA caraNAvarpitau, mamAdya saubhAgyamEtat|
44 pazya tava vAkye mama karNayoH praviSTamAtre sati mamodarasthaH zizurAnandAn nanartta|
pazya tava vAkyE mama karNayOH praviSTamAtrE sati mamOdarasthaH zizurAnandAn nanartta|
45 yA strI vyazvasIt sA dhanyA, yato hetostAM prati paramezvaroktaM vAkyaM sarvvaM siddhaM bhaviSyati|
yA strI vyazvasIt sA dhanyA, yatO hEtOstAM prati paramEzvarOktaM vAkyaM sarvvaM siddhaM bhaviSyati|
46 tadAnIM mariyam jagAda| dhanyavAdaM parezasya karoti mAmakaM manaH|
tadAnIM mariyam jagAda| dhanyavAdaM parEzasya karOti mAmakaM manaH|
47 mamAtmA tArakeze ca samullAsaM pragacchati|
mamAtmA tArakEzE ca samullAsaM pragacchati|
48 akarot sa prabhu rduSTiM svadAsyA durgatiM prati| pazyAdyArabhya mAM dhanyAM vakSyanti puruSAH sadA|
akarOt sa prabhu rduSTiM svadAsyA durgatiM prati| pazyAdyArabhya mAM dhanyAM vakSyanti puruSAH sadA|
49 yaH sarvvazaktimAn yasya nAmApi ca pavitrakaM| sa eva sumahatkarmma kRtavAn mannimittakaM|
yaH sarvvazaktimAn yasya nAmApi ca pavitrakaM| sa Eva sumahatkarmma kRtavAn mannimittakaM|
50 ye bibhyati janAstasmAt teSAM santAnapaMktiSu| anukampA tadIyA ca sarvvadaiva sutiSThati|
yE bibhyati janAstasmAt tESAM santAnapaMktiSu| anukampA tadIyA ca sarvvadaiva sutiSThati|
51 svabAhubalatastena prAkAzyata parAkramaH| manaHkumantraNAsArddhaM vikIryyante'bhimAninaH|
svabAhubalatastEna prAkAzyata parAkramaH| manaHkumantraNAsArddhaM vikIryyantE'bhimAninaH|
52 siMhAsanagatAllokAn balinazcAvarohya saH| padeSUcceSu lokAMstu kSudrAn saMsthApayatyapi|
siMhAsanagatAllOkAn balinazcAvarOhya saH| padESUccESu lOkAMstu kSudrAn saMsthApayatyapi|
53 kSudhitAn mAnavAn dravyairuttamaiH paritarpya saH| sakalAn dhanino lokAn visRjed riktahastakAn|
kSudhitAn mAnavAn dravyairuttamaiH paritarpya saH| sakalAn dhaninO lOkAn visRjEd riktahastakAn|
54 ibrAhImi ca tadvaMze yA dayAsti sadaiva tAM| smRtvA purA pitRNAM no yathA sAkSAt pratizrutaM| (aiōn g165)
ibrAhImi ca tadvaMzE yA dayAsti sadaiva tAM| smRtvA purA pitRNAM nO yathA sAkSAt pratizrutaM| (aiōn g165)
55 isrAyelsevakastena tathopakriyate svayaM||
isrAyElsEvakastEna tathOpakriyatE svayaM||
56 anantaraM mariyam prAyeNa mAsatrayam ilIzevayA sahoSitvA vyAghuyya nijanivezanaM yayau|
anantaraM mariyam prAyENa mAsatrayam ilIzEvayA sahOSitvA vyAghuyya nijanivEzanaM yayau|
57 tadanantaram ilIzevAyAH prasavakAla upasthite sati sA putraM prAsoSTa|
tadanantaram ilIzEvAyAH prasavakAla upasthitE sati sA putraM prAsOSTa|
58 tataH paramezvarastasyAM mahAnugrahaM kRtavAn etat zrutvA samIpavAsinaH kuTumbAzcAgatya tayA saha mumudire|
tataH paramEzvarastasyAM mahAnugrahaM kRtavAn Etat zrutvA samIpavAsinaH kuTumbAzcAgatya tayA saha mumudirE|
59 tathASTame dine te bAlakasya tvacaM chettum etya tasya pitRnAmAnurUpaM tannAma sikhariya iti karttumISuH|
tathASTamE dinE tE bAlakasya tvacaM chEttum Etya tasya pitRnAmAnurUpaM tannAma sikhariya iti karttumISuH|
60 kintu tasya mAtAkathayat tanna, nAmAsya yohan iti karttavyam|
kintu tasya mAtAkathayat tanna, nAmAsya yOhan iti karttavyam|
61 tadA te vyAharan tava vaMzamadhye nAmedRzaM kasyApi nAsti|
tadA tE vyAharan tava vaMzamadhyE nAmEdRzaM kasyApi nAsti|
62 tataH paraM tasya pitaraM sikhariyaM prati saGketya papracchuH zizoH kiM nAma kAriSyate?
tataH paraM tasya pitaraM sikhariyaM prati sagkEtya papracchuH zizOH kiM nAma kAriSyatE?
63 tataH sa phalakamekaM yAcitvA lilekha tasya nAma yohan bhaviSyati| tasmAt sarvve AzcaryyaM menire|
tataH sa phalakamEkaM yAcitvA lilEkha tasya nAma yOhan bhaviSyati| tasmAt sarvvE AzcaryyaM mEnirE|
64 tatkSaNaM sikhariyasya jihvAjADye'pagate sa mukhaM vyAdAya spaSTavarNamuccAryya Izvarasya guNAnuvAdaM cakAra|
tatkSaNaM sikhariyasya jihvAjAPyE'pagatE sa mukhaM vyAdAya spaSTavarNamuccAryya Izvarasya guNAnuvAdaM cakAra|
65 tasmAccaturdiksthAH samIpavAsilokA bhItA evametAH sarvvAH kathA yihUdAyAH parvvatamayapradezasya sarvvatra pracAritAH|
tasmAccaturdiksthAH samIpavAsilOkA bhItA EvamEtAH sarvvAH kathA yihUdAyAH parvvatamayapradEzasya sarvvatra pracAritAH|
66 tasmAt zrotAro manaHsu sthApayitvA kathayAmbabhUvuH kIdRzoyaM bAlo bhaviSyati? atha paramezvarastasya sahAyobhUt|
tasmAt zrOtArO manaHsu sthApayitvA kathayAmbabhUvuH kIdRzOyaM bAlO bhaviSyati? atha paramEzvarastasya sahAyObhUt|
67 tadA yohanaH pitA sikhariyaH pavitreNAtmanA paripUrNaH san etAdRzaM bhaviSyadvAkyaM kathayAmAsa|
tadA yOhanaH pitA sikhariyaH pavitrENAtmanA paripUrNaH san EtAdRzaM bhaviSyadvAkyaM kathayAmAsa|
68 isrAyelaH prabhu ryastu sa dhanyaH paramezvaraH| anugRhya nijAllokAn sa eva parimocayet|
isrAyElaH prabhu ryastu sa dhanyaH paramEzvaraH| anugRhya nijAllOkAn sa Eva parimOcayEt|
69 vipakSajanahastebhyo yathA mocyAmahe vayaM| yAvajjIvaJca dharmmeNa sAralyena ca nirbhayAH|
vipakSajanahastEbhyO yathA mOcyAmahE vayaM| yAvajjIvanjca dharmmENa sAralyEna ca nirbhayAH|
70 sevAmahai tamevaikam etatkAraNameva ca| svakIyaM supavitraJca saMsmRtya niyamaM sadA|
sEvAmahai tamEvaikam EtatkAraNamEva ca| svakIyaM supavitranjca saMsmRtya niyamaM sadA|
71 kRpayA puruSAn pUrvvAn nikaSArthAttu naH pituH| ibrAhImaH samIpe yaM zapathaM kRtavAn purA|
kRpayA puruSAn pUrvvAn nikaSArthAttu naH pituH| ibrAhImaH samIpE yaM zapathaM kRtavAn purA|
72 tameva saphalaM karttaM tathA zatrugaNasya ca| RtIyAkAriNazcaiva karebhyo rakSaNAya naH|
tamEva saphalaM karttaM tathA zatrugaNasya ca| RtIyAkAriNazcaiva karEbhyO rakSaNAya naH|
73 sRSTeH prathamataH svIyaiH pavitrai rbhAvivAdibhiH| (aiōn g165)
sRSTEH prathamataH svIyaiH pavitrai rbhAvivAdibhiH| (aiōn g165)
74 yathoktavAn tathA svasya dAyUdaH sevakasya tu|
yathOktavAn tathA svasya dAyUdaH sEvakasya tu|
75 vaMze trAtAramekaM sa samutpAditavAn svayam|
vaMzE trAtAramEkaM sa samutpAditavAn svayam|
76 ato he bAlaka tvantu sarvvebhyaH zreSTha eva yaH| tasyaiva bhAvivAdIti pravikhyAto bhaviSyasi| asmAkaM caraNAn kSeme mArge cAlayituM sadA| evaM dhvAnte'rthato mRtyozchAyAyAM ye tu mAnavAH|
atO hE bAlaka tvantu sarvvEbhyaH zrESTha Eva yaH| tasyaiva bhAvivAdIti pravikhyAtO bhaviSyasi| asmAkaM caraNAn kSEmE mArgE cAlayituM sadA| EvaM dhvAntE'rthatO mRtyOzchAyAyAM yE tu mAnavAH|
77 upaviSTAstu tAneva prakAzayitumeva hi| kRtvA mahAnukampAM hi yAmeva paramezvaraH|
upaviSTAstu tAnEva prakAzayitumEva hi| kRtvA mahAnukampAM hi yAmEva paramEzvaraH|
78 UrdvvAt sUryyamudAyyaivAsmabhyaM prAdAttu darzanaM| tayAnukampayA svasya lokAnAM pApamocane|
UrdvvAt sUryyamudAyyaivAsmabhyaM prAdAttu darzanaM| tayAnukampayA svasya lOkAnAM pApamOcanE|
79 paritrANasya tebhyo hi jJAnavizrANanAya ca| prabho rmArgaM pariSkarttuM tasyAgrAyI bhaviSyasi||
paritrANasya tEbhyO hi jnjAnavizrANanAya ca| prabhO rmArgaM pariSkarttuM tasyAgrAyI bhaviSyasi||
80 atha bAlakaH zarIreNa buddhyA ca varddhitumArebhe; aparaJca sa isrAyelo vaMzIyalokAnAM samIpe yAvanna prakaTIbhUtastAstAvat prAntare nyavasat|
atha bAlakaH zarIrENa buddhyA ca varddhitumArEbhE; aparanjca sa isrAyElO vaMzIyalOkAnAM samIpE yAvanna prakaTIbhUtastAstAvat prAntarE nyavasat|

< lUkaH 1 >