< mArkaH 1 >
1 Izvaraputrasya yIzukhrISTasya susaMvAdArambhaH|
Izvaraputrasya yIzukhrISTasya susaMvAdArambhaH|
2 bhaviSyadvAdinAM grantheSu lipiritthamAste, pazya svakIyadUtantu tavAgre preSayAmyaham| gatvA tvadIyapanthAnaM sa hi pariSkariSyati|
bhaviSyadvAdinAM granthESu lipiritthamAstE, pazya svakIyadUtantu tavAgrE prESayAmyaham| gatvA tvadIyapanthAnaM sa hi pariSkariSyati|
3 "paramezasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathaJcaiva samAnaM kurutAdhunA|" ityetat prAntare vAkyaM vadataH kasyacidravaH||
"paramEzasya panthAnaM pariSkuruta sarvvataH| tasya rAjapathanjcaiva samAnaM kurutAdhunA|" ityEtat prAntarE vAkyaM vadataH kasyacidravaH||
4 saeva yohan prAntare majjitavAn tathA pApamArjananimittaM manovyAvarttakamajjanasya kathAJca pracAritavAn|
saEva yOhan prAntarE majjitavAn tathA pApamArjananimittaM manOvyAvarttakamajjanasya kathAnjca pracAritavAn|
5 tato yihUdAdezayirUzAlamnagaranivAsinaH sarvve lokA bahi rbhUtvA tasya samIpamAgatya svAni svAni pApAnyaGgIkRtya yarddananadyAM tena majjitA babhUvuH|
tatO yihUdAdEzayirUzAlamnagaranivAsinaH sarvvE lOkA bahi rbhUtvA tasya samIpamAgatya svAni svAni pApAnyaggIkRtya yarddananadyAM tEna majjitA babhUvuH|
6 asya yohanaH paridheyAni kramelakalomajAni, tasya kaTibandhanaM carmmajAtam, tasya bhakSyANi ca zUkakITA vanyamadhUni cAsan|
asya yOhanaH paridhEyAni kramElakalOmajAni, tasya kaTibandhanaM carmmajAtam, tasya bhakSyANi ca zUkakITA vanyamadhUni cAsan|
7 sa pracArayan kathayAJcakre, ahaM namrIbhUya yasya pAdukAbandhanaM mocayitumapi na yogyosmi, tAdRzo matto gurutara ekaH puruSo matpazcAdAgacchati|
sa pracArayan kathayAnjcakrE, ahaM namrIbhUya yasya pAdukAbandhanaM mOcayitumapi na yOgyOsmi, tAdRzO mattO gurutara EkaH puruSO matpazcAdAgacchati|
8 ahaM yuSmAn jale majjitavAn kintu sa pavitra AtmAni saMmajjayiSyati|
ahaM yuSmAn jalE majjitavAn kintu sa pavitra AtmAni saMmajjayiSyati|
9 aparaJca tasminneva kAle gAlIlpradezasya nAsaradgrAmAd yIzurAgatya yohanA yarddananadyAM majjito'bhUt|
aparanjca tasminnEva kAlE gAlIlpradEzasya nAsaradgrAmAd yIzurAgatya yOhanA yarddananadyAM majjitO'bhUt|
10 sa jalAdutthitamAtro meghadvAraM muktaM kapotavat svasyopari avarohantamAtmAnaJca dRSTavAn|
sa jalAdutthitamAtrO mEghadvAraM muktaM kapOtavat svasyOpari avarOhantamAtmAnanjca dRSTavAn|
11 tvaM mama priyaH putrastvayyeva mamamahAsantoSa iyamAkAzIyA vANI babhUva|
tvaM mama priyaH putrastvayyEva mamamahAsantOSa iyamAkAzIyA vANI babhUva|
12 tasmin kAle AtmA taM prAntaramadhyaM ninAya|
tasmin kAlE AtmA taM prAntaramadhyaM ninAya|
13 atha sa catvAriMzaddinAni tasmin sthAne vanyapazubhiH saha tiSThan zaitAnA parIkSitaH; pazcAt svargIyadUtAstaM siSevire|
atha sa catvAriMzaddinAni tasmin sthAnE vanyapazubhiH saha tiSThan zaitAnA parIkSitaH; pazcAt svargIyadUtAstaM siSEvirE|
14 anantaraM yohani bandhanAlaye baddhe sati yIzu rgAlIlpradezamAgatya IzvararAjyasya susaMvAdaM pracArayan kathayAmAsa,
anantaraM yOhani bandhanAlayE baddhE sati yIzu rgAlIlpradEzamAgatya IzvararAjyasya susaMvAdaM pracArayan kathayAmAsa,
15 kAlaH sampUrNa IzvararAjyaJca samIpamAgataM; atoheto ryUyaM manAMsi vyAvarttayadhvaM susaMvAde ca vizvAsita|
kAlaH sampUrNa IzvararAjyanjca samIpamAgataM; atOhEtO ryUyaM manAMsi vyAvarttayadhvaM susaMvAdE ca vizvAsita|
16 tadanantaraM sa gAlIlIyasamudrasya tIre gacchan zimon tasya bhrAtA andriyanAmA ca imau dvau janau matsyadhAriNau sAgaramadhye jAlaM prakSipantau dRSTvA tAvavadat,
tadanantaraM sa gAlIlIyasamudrasya tIrE gacchan zimOn tasya bhrAtA andriyanAmA ca imau dvau janau matsyadhAriNau sAgaramadhyE jAlaM prakSipantau dRSTvA tAvavadat,
17 yuvAM mama pazcAdAgacchataM, yuvAmahaM manuSyadhAriNau kariSyAmi|
yuvAM mama pazcAdAgacchataM, yuvAmahaM manuSyadhAriNau kariSyAmi|
18 tatastau tatkSaNameva jAlAni parityajya tasya pazcAt jagmatuH|
tatastau tatkSaNamEva jAlAni parityajya tasya pazcAt jagmatuH|
19 tataH paraM tatsthAnAt kiJcid dUraM gatvA sa sivadIputrayAkUb tadbhrAtRyohan ca imau naukAyAM jAlAnAM jIrNamuddhArayantau dRSTvA tAvAhUyat|
tataH paraM tatsthAnAt kinjcid dUraM gatvA sa sivadIputrayAkUb tadbhrAtRyOhan ca imau naukAyAM jAlAnAM jIrNamuddhArayantau dRSTvA tAvAhUyat|
20 tatastau naukAyAM vetanabhugbhiH sahitaM svapitaraM vihAya tatpazcAdIyatuH|
tatastau naukAyAM vEtanabhugbhiH sahitaM svapitaraM vihAya tatpazcAdIyatuH|
21 tataH paraM kapharnAhUmnAmakaM nagaramupasthAya sa vizrAmadivase bhajanagrahaM pravizya samupadideza|
tataH paraM kapharnAhUmnAmakaM nagaramupasthAya sa vizrAmadivasE bhajanagrahaM pravizya samupadidEza|
22 tasyopadezAllokA AzcaryyaM menire yataH sodhyApakAiva nopadizan prabhAvavAniva propadideza|
tasyOpadEzAllOkA AzcaryyaM mEnirE yataH sOdhyApakAiva nOpadizan prabhAvavAniva prOpadidEza|
23 aparaJca tasmin bhajanagRhe apavitrabhUtena grasta eko mAnuSa AsIt| sa cItzabdaM kRtvA kathayAJcake
aparanjca tasmin bhajanagRhE apavitrabhUtEna grasta EkO mAnuSa AsIt| sa cItzabdaM kRtvA kathayAnjcakE
24 bho nAsaratIya yIzo tvamasmAn tyaja, tvayA sahAsmAkaM kaH sambandhaH? tvaM kimasmAn nAzayituM samAgataH? tvamIzvarasya pavitraloka ityahaM jAnAmi|
bhO nAsaratIya yIzO tvamasmAn tyaja, tvayA sahAsmAkaM kaH sambandhaH? tvaM kimasmAn nAzayituM samAgataH? tvamIzvarasya pavitralOka ityahaM jAnAmi|
25 tadA yIzustaM tarjayitvA jagAda tUSNIM bhava ito bahirbhava ca|
tadA yIzustaM tarjayitvA jagAda tUSNIM bhava itO bahirbhava ca|
26 tataH so'pavitrabhUtastaM sampIDya atyucaizcItkRtya nirjagAma|
tataH sO'pavitrabhUtastaM sampIPya atyucaizcItkRtya nirjagAma|
27 tenaiva sarvve camatkRtya parasparaM kathayAJcakrire, aho kimidaM? kIdRzo'yaM navya upadezaH? anena prabhAvenApavitrabhUteSvAjJApiteSu te tadAjJAnuvarttino bhavanti|
tEnaiva sarvvE camatkRtya parasparaM kathayAnjcakrirE, ahO kimidaM? kIdRzO'yaM navya upadEzaH? anEna prabhAvEnApavitrabhUtESvAjnjApitESu tE tadAjnjAnuvarttinO bhavanti|
28 tadA tasya yazo gAlIlazcaturdiksthasarvvadezAn vyApnot|
tadA tasya yazO gAlIlazcaturdiksthasarvvadEzAn vyApnOt|
29 aparaJca te bhajanagRhAd bahi rbhUtvA yAkUbyohanbhyAM saha zimona Andriyasya ca nivezanaM pravivizuH|
aparanjca tE bhajanagRhAd bahi rbhUtvA yAkUbyOhanbhyAM saha zimOna Andriyasya ca nivEzanaM pravivizuH|
30 tadA pitarasya zvazrUrjvarapIDitA zayyAyAmAsta iti te taM jhaTiti vijJApayAJcakruH|
tadA pitarasya zvazrUrjvarapIPitA zayyAyAmAsta iti tE taM jhaTiti vijnjApayAnjcakruH|
31 tataH sa Agatya tasyA hastaM dhRtvA tAmudasthApayat; tadaiva tAM jvaro'tyAkSIt tataH paraM sA tAn siSeve|
tataH sa Agatya tasyA hastaM dhRtvA tAmudasthApayat; tadaiva tAM jvarO'tyAkSIt tataH paraM sA tAn siSEvE|
32 athAstaM gate ravau sandhyAkAle sati lokAstatsamIpaM sarvvAn rogiNo bhUtadhRtAMzca samAninyuH|
athAstaM gatE ravau sandhyAkAlE sati lOkAstatsamIpaM sarvvAn rOgiNO bhUtadhRtAMzca samAninyuH|
33 sarvve nAgarikA lokA dvAri saMmilitAzca|
sarvvE nAgarikA lOkA dvAri saMmilitAzca|
34 tataH sa nAnAvidharogiNo bahUn manujAnarogiNazcakAra tathA bahUn bhUtAn tyAjayAJcakAra tAn bhUtAn kimapi vAkyaM vaktuM niSiSedha ca yatohetoste tamajAnan|
tataH sa nAnAvidharOgiNO bahUn manujAnarOgiNazcakAra tathA bahUn bhUtAn tyAjayAnjcakAra tAn bhUtAn kimapi vAkyaM vaktuM niSiSEdha ca yatOhEtOstE tamajAnan|
35 aparaJca so'tipratyUSe vastutastu rAtrizeSe samutthAya bahirbhUya nirjanaM sthAnaM gatvA tatra prArthayAJcakre|
aparanjca sO'tipratyUSE vastutastu rAtrizESE samutthAya bahirbhUya nirjanaM sthAnaM gatvA tatra prArthayAnjcakrE|
36 anantaraM zimon tatsaGginazca tasya pazcAd gatavantaH|
anantaraM zimOn tatsagginazca tasya pazcAd gatavantaH|
37 taduddezaM prApya tamavadan sarvve lokAstvAM mRgayante|
taduddEzaM prApya tamavadan sarvvE lOkAstvAM mRgayantE|
38 tadA so'kathayat Agacchata vayaM samIpasthAni nagarANi yAmaH, yato'haM tatra kathAM pracArayituM bahirAgamam|
tadA sO'kathayat Agacchata vayaM samIpasthAni nagarANi yAmaH, yatO'haM tatra kathAM pracArayituM bahirAgamam|
39 atha sa teSAM gAlIlpradezasya sarvveSu bhajanagRheSu kathAH pracArayAJcakre bhUtAnatyAjayaJca|
atha sa tESAM gAlIlpradEzasya sarvvESu bhajanagRhESu kathAH pracArayAnjcakrE bhUtAnatyAjayanjca|
40 anantaramekaH kuSThI samAgatya tatsammukhe jAnupAtaM vinayaJca kRtvA kathitavAn yadi bhavAn icchati tarhi mAM pariSkarttuM zaknoti|
anantaramEkaH kuSThI samAgatya tatsammukhE jAnupAtaM vinayanjca kRtvA kathitavAn yadi bhavAn icchati tarhi mAM pariSkarttuM zaknOti|
41 tataH kRpAlu ryIzuH karau prasAryya taM spaSTvA kathayAmAsa
tataH kRpAlu ryIzuH karau prasAryya taM spaSTvA kathayAmAsa
42 mamecchA vidyate tvaM pariSkRto bhava| etatkathAyAH kathanamAtrAt sa kuSThI rogAnmuktaH pariSkRto'bhavat|
mamEcchA vidyatE tvaM pariSkRtO bhava| EtatkathAyAH kathanamAtrAt sa kuSThI rOgAnmuktaH pariSkRtO'bhavat|
43 tadA sa taM visRjan gADhamAdizya jagAda
tadA sa taM visRjan gAPhamAdizya jagAda
44 sAvadhAno bhava kathAmimAM kamapi mA vada; svAtmAnaM yAjakaM darzaya, lokebhyaH svapariSkRteH pramANadAnAya mUsAnirNItaM yaddAnaM tadutsRjasva ca|
sAvadhAnO bhava kathAmimAM kamapi mA vada; svAtmAnaM yAjakaM darzaya, lOkEbhyaH svapariSkRtEH pramANadAnAya mUsAnirNItaM yaddAnaM tadutsRjasva ca|
45 kintu sa gatvA tat karmma itthaM vistAryya pracArayituM prArebhe tenaiva yIzuH punaH saprakAzaM nagaraM praveSTuM nAzaknot tatohetorbahiH kAnanasthAne tasyau; tathApi caturddigbhyo lokAstasya samIpamAyayuH|
kintu sa gatvA tat karmma itthaM vistAryya pracArayituM prArEbhE tEnaiva yIzuH punaH saprakAzaM nagaraM pravESTuM nAzaknOt tatOhEtOrbahiH kAnanasthAnE tasyau; tathApi caturddigbhyO lOkAstasya samIpamAyayuH|